________________
गिबन
णिमंतणा
- ।
39
बरो य पुरानेद्देण अजाणतेने निबंधे वि क कहं विनेला देशी १० गृहे, "सोमलच्छी निमेशणं" कह० ३ सुचिररक्खियं वयं भंजामि ? | भाव० ४ अ० । शिबंद्यनिबन्धन नियन्यतेनेमात्र वायु देती वाच - न० | । । विशे० ब्राम्ने, विशे० बीणायास्तन्त्रीनिबन्धनो भागे च । भावे ल्युट् । बन्धने, वाच० । बिंवियोग-निबन्धनवियोग- पुं० । निमित्तविरहे द्वा०
२५ द्वा० ।
णिवक निबद्ध-वि० निधि०१। बोलिज्माण निवडपमान नमाने ०३
श्राश्र० द्वार ।
सिम्बल - निर्बल
निर्गतं बद्धं सामर्थ्यं यस्येति निम् मिःसारे, आचा० १०५ श्र० ४ उ० । बिलासप-निर्वलाशक-पुं० निर्बलं निश्मा33दिकं यदू व्यं, तदशकस्तभोजी । अभिप्रदविशेषेण वलचणकाऽऽदिमात्र भोजिनि, श्राचा० १०५ श्र० ४ ४० । विक्षिय - निर्वलित- त्रि । शुरु शुद्धस्वरूपे, विशे० । जि-निर्भञ्जनन० पाओलीद्यते ०२
-
(2050) अभिधानराजेन्द्रः ।
अधि० । प्रश्न० | विदेशी उद्याने दे० ना०४ वर्ग ३४ गाथा । जिच्छण - निर्जर्त्सन-न० । भरे दुष्टकर्मकारिनपर दृष्टिमाश्र० द्वार ) आक्रोशविशेषे कटुकअव्यादिना तर्जने नि० चू
गीदित्यादिरूपे ( प्रश्न० २ बचने, प्र० ३ ० द्वार
१ उ० ।
निच्छणा - निर्भर्त्सना - स्त्री० न स्वया मम प्रयोजनमित्यादिपरुषवचने, भ० १५ श० ।
विजय- निर्जय त्रिलोकादि सहजयप्रभु के आय०४ श्र० । प्रश्न० । गतजी के सूत्र० १ ० ४ अ० १३० । प्रा० म० । अविद्यमानराजाऽऽदिनये, प्रश्न० ३ सम्ब० द्वार । भयरहिते, यत्र भयं न विद्यते। नपं जन्य चोरभयं नत्थ" नि००१ उ० शिब्जपणा निर्भजना श्रीमति भजना निर्भजना नि श्चिते भागे, श्री० । “द्वितीयतुर्ययोरुपरि पूर्वः ॥ ८ । २ । ६० ॥ इति प्रकारोपरि वः प्रा० २ पाद ।
सिन्नर - निर्भर - न० । निःशेषेण भरो मारोऽत्र । अतिमात्रे तद्युके, त्रि० । वाच० । “मेघो य खिब्भरं वरिसइ ।” आ० मं० १
अ० २ ख एक ।
णिजिज्जमाण-निर्भिद्यमान- त्रि । नितरामतिशयेन भिद्यमा. ने, जी० ३ प्रति० ४ ४० । जं० । प्राबल्याभावेनाधो विदार्यमाणे. " अह नंते ! कोकण वा० जाव केलइपुमाण वा अवायसि उग्भिमाणाणं णिग्भिजमाणाणं वा । भ० १८
"
श०२ उ० जे० ।
श्री०
गिभ - निभ- त्रि० । सदृशे जं० ३ चक० । उत्त० । निंग - निभङ्ग-पुं० । गात्राणां भजने, प्रश्न० १ ० द्वार भिमेत निभमात्र न० उदाहरणमात्रे नि० ० ० । णिभाल - निभाल - घा० । दर्शने, चुरा० । " खंधावारनिषे से निजालेहि ।” भा० म० १ ० २ एक प्राचा० ।
Jain Education International
1
कण ।
णिम-यम्-पा० नि अस् स्थापने, "सोमम" ।
॥ ८|४|१६६ ॥ इति न्यस्यतेर्णिमाऽऽदेशः । ' णिम ।' न्यस्यति । प्रा० ४ पाद ।
निमंत्रणा निमन्त्रणा स्त्री० विषयोपभोगं प्रति प्रार्थनेसू १
०३०२० भोगोपभोगं प्रति अभ्युपगम करणे, सू० १ श्रु० ३ अ० २ ० । अनु०। प्राचा० । श्र० । अगृहीतेनाशनाSSदिनाऽहं जवदर्थमशनाऽऽद्यानयामत्येवं भूतायां (घ० २ अधि०) भक्तितः प्रार्थनायाम, पञ्चा० १२ विव० । स्था• जीत० । नि० चू० । ध० भ० ।
अथ निमन्त्रणायाः सामाचार्याः स्वरूपम्सापाण्या, गुरुकिच्चे सेस असंतम् । संपुन कज्ने साथ कुजा ॥ ३० ॥
,
स्वाध्यायानाकर सद् गुरुकृत्ये रत्नाऽधिककार्ये विश्रामपरिकम्म शेष के कृतावशेष, असत्यविद्यमाने, किम् ?, श्रतश्राह तं गुरुम बनाउ साधुनिमतं मकाऽऽद्यानामीत्याच कार्ये नानामित्यर्थः शेषाणां तिरिकानाम निमन्त्रणामा
क्षणम् कुर्याद्विदध्यादिति गाथाऽर्थः ॥ ३८
,
किमित्येवं सदा व्यानेनैवाऽऽसितम्यमित्यत माहदुलहं खलु मयचं, जिवयणं वीरियं च धम्मम्मि | सणसवा, अपमा ओ हो कायन्वो ॥ २५ ॥
दुर्लभं खलु दुष्प्रापमेव, मनुजत्वं मानुषत्वम् । तथा-जिनवचनमरमतं वीर्य बत्साह, धम् चारिधर्मविषयेः पदत्रयेऽपि दुर्लभत्व संबन्धनार्थः । किं वातः, एतन्मनुजत्वाऽऽदि त्रयम्, लब्ध्वा प्राप्य, सदा सर्वदा, अप्रमादो कान नस्यम, जवति स्यात्, कर्तव्यो विधेयः । इत्यतः स्वाध्यायाssदिखिन्ने न निमन्त्रणा कार्येति गाथाऽर्थः ॥ ३७ ॥
दुग्गतरयणा परस्य णगहण ईश किति । प्रतिफलमवसायिनं ॥४०॥ दुर्गतस्य दरिद्रस्य नाकरे विधिमाणिक्यस्यास्थाने प्रा तस्य यत्नपर्ण मापिपादानं तेन रा चोपरमाभावसाध] दुर्गरत्नाकरम्। कित दिल्या पतीनां साधूनाम् कृत्यं कव्यं स्वाध्यायावृत्यादि । यथाहि दुर्गतस्य रत्नाकरे गतस्य रत्नग्रहणे इच्छाया अविच्छे दो भवति एवं साधोधरणमधिगतस्य वेषाकृदिषु साधुकृत्या स्यादिति दुर्गरत्नाकर ग्रहण यतिनृत्यमित्युकम् इतिशब्दप्रयोगं दर्शयिष्यामः तथा आयतापागामिकाले परमये इत्यर्थः । फलं साध्यमस्पेत्यायतिफलम् । पाठान्तरेण प्रायतफलं मोकफलम् । तथावामश्राणि साधनानि मानुष्यजात्यादीनि यस्य तदसाधन चराः समुचयार्थः स् म्यकू' मुणेयव्वं ति' ज्ञातव्यम् । ज्ञातं च तदैव स्याद्यदा सततं तत्राऽप्रमादो विधीयते । इति गाथा इर्थः ॥ ४० ॥
,
For Private & Personal Use Only
www.jainelibrary.org