________________
(२०११) पिमंतणा अभिधानराजेन्ः।
णिमित्त गुरुमापृच्च्य साधुनिमन्त्रणा कार्येत्युक्तम, अथ तमना- फले,संघा०१ अधि०१ प्रस्ता। अतीतानागतवर्तमानवस्तुपच्म्यैव प्रत्यासन्नताऽऽदिकारणात् साधवो
रिकानहेतौ ज्ञानविशेष, प्रव०७३ द्वार । निमन्त्रितास्तदा को विधिः १, इत्याह
निमित्तमाहइयरेसे परिक्खित्ते, गुरुपुच्चाए णिोगकरणं ति । तिविहं होइ निमित्तं, तीयपहप्पन्न ऽणागयं चेत्र । एवमिणं परिसुई, यावच्चे तु अकए वि॥४१॥ तेण न विणा उ नेयं, नजइ तेणं निमित्तं तु ॥ इतरेषामपि गुर्वपेक्षया शेषसाधूनामपि, पाक्षिप्ते उपन्यस्ते
त्रिविधं भवति निमित्तम् । तद्यथा-अतीतं, प्रत्युत्पन्नम, निमन्त्रणे, गुरुपृच्या रत्नाधिकप्रश्नस्य, नियोगकरणमवश्य
अनागतं च । कालत्रयवर्तिलानाबाभाऽऽदिपरिझानहेतुश्चमातया विधानम् , युक्तमिति शेषः । इदमुक्तं भवति-बद्यपि शेष.
मणिप्रभृतिक, शास्त्रविशेष श्ययः । कुत, इत्याह-तेन वि. साधुविषया निमन्त्रणोपन्यस्ता, तथाऽपि न तवचनादेव प्रवर्ति.
वक्तिशास्त्रविशेषेण, विना केय लाभालाभाऽऽदिकं,न कार्यत तव्यम् अपि तु गुरुपृच्चाऽवश्यं विधेयेति । इतिशब्दो वाक्यार्थ
इति लाभाऽऽदिशाननिमित्तत्वानिमित्तमुच्यते । एतानि को. समाप्तौ । कस्मादेवमित्याह-एवमुक्तन्यायेन गुरुप्रश्नपूर्वलक्षणे
तकाऽऽदीनि य प्राजीवति स तत्तदाजीचको मन्तव्य इति । न,इदं शेषसाधुनिमन्त्रणं, परिशुरुमेष निर्दोषमेव,भवतीति ग
वृ०१ उ० प्रा०म० । आव० । ग० । १० वाध०।दश। म्यम्। “सो विहिना य" इत्यादिपूर्वोक्तप्रामाण्यात् । ननु यदि
ने निक्खू तीतं निमित्तं करेन, करतं वा साइजः ॥७॥ पृष्ठो गुरुर्वारयेल्लाभो वा न जवेत्तदा जक्ताऽऽदेरसंपादनेन निमन्त्रणस्य निष्फलत्वात् कथं परिशुरुताऽस्येत्याह-वैयावृत्ये
जेनिक्खू पप्पा निमित्तं वागर, वागरंतं वा साहज्जा। जक्ताऽऽदिदाने, तुशब्द एवकारार्थो योजित पब । प्रकृतेऽप्य
जे निक्खू प्रणागयं निमित्तं करे, करतं वा साइजइ॥॥ विदितेऽपि, मास्तां विदिते । भावनस्तस्य कृतत्वात्, गुर्वाज्ञाका जे निक्खू पदुप्पषं णिमित्तं वागरति-मागमस्स काले बा. रणस्यैव च महाफलस्वात्, गुरोरपि पुष्टाऽऽसम्बनतस्तनिषेध. प्रादि वागरेति। नात्र यथाकथञ्चित्। कचित् "वेयावचं तु" इति पठ्यते । तत्र
छविहं णिमित्तं इमंवैयावृत्यमेव तन्निमन्त्रणमिति प्रक्रमः, अकृतेऽपि वैयावृष्ये । लाभालाभं मुह-क्खं जीवितमरणऽतीतबजाई। इति गाथाऽर्थः ॥४१॥ पञ्चा० १२ विव०।
गिहिअम तित्यियाण व, जे भिक्खू वागरिजा णं ॥७॥ णिमंतेमाण-निमन्त्रयत-त्रि० । निमन्त्रणं कुर्वाणे, " तो पच्छा
लाजालानं सुहं दुक्खं जीवितं मरणं । एतानि छ अतीतकातस्स गिदे णिमंतेमाणस्स अणिमंतेमाणस्स ।" प्राचा. २७० लवजाणि बागरेति, वट्टमाणे पस्से चेत्यर्थः । गिहाण, अपति१चू.२०३ उ०।
स्थियाणं वा जो वागरेज भिक्खु, सो प्राणादी दोसा पावेज । हिमस-देशी-तरुणे, दे० ना.४ वर्ग ३५ गाथा ।
छबिहवट्टमाणगप्रदर्शनार्थ गादाणिमग्ग-निमग्न-त्रि० । अधोजनगमनानि कुर्वाणे, प्रश्न ३
पट्टविओ मे अमुओ, बजति ण लजति व तस्सिमा बझा। पाश्र• द्वार । पङ्काऽऽद्यवसन्ने, औ० । प्रा० म०।
सीमंसा दुक्खी हं, सुही ति अमुग्रं व ते उक्खं ।। ३ ।। णिमग्गजला-निमग्नजला-स्त्री०। निमन्जयत्यस्मिन् तृणाऽऽदि. अमुगो मया ममुगसमीवं पेसितो लानणिमित्तं,सो तत्थ तं ल. कमखिलं वस्तुजातमिति निमग्नम् बहुवचनादधिकरणे क्तप्र.
प्रेज वाणो बनेज्जा? अधचा श्मा तस्स आगमणवेला,सोब. त्ययः । निमग्नं जलं यस्यां सा तथा । तमित्रगुहाया मध्ये
लानो प्रकलाभो वा आगच्छति, ण वासीमं सका दा कोर वहन्त्यां नद्याम, जं.३ वक्ष० । प्रा००।
पुच्छेज-किमहं सुदी, दुक्खी वा?। अहवा-वट्टमाणकाले चेव
वागरेति-इमं ते सारीरं दुक्खं, माणसं वा वति । हिमज्जग-निमज्जक-पुं० । वानप्रस्थभेदेषु, ये मानार्थ निमग्ना
गाहाएष क्षणं तिष्ठन्ति । नि०१ श्रु०४ वर्ग १ अ०। औ०। भ०।
जीवति मोत्ति वा सं-कितम्मि एगतरगस्मणिदेसे । पिमज्जण-निमज्जन-न । जनप्रवेशे, ग०२ अधि० । वृ०।
एनं होहिति तुऊ, तस्स व लाभाऽऽदो एस्सो।।।।। णिमिअ-स्थापित-त्रि० । "क्तेनाप्फुमाऽऽदयः" । ४।२५।। कोर विदेसत्थो ण णज्जति-जीवति, मतो पा?,एरिसे संकि
इति स्थापितस्य निमिश्रादेशः । न्यस्ते, प्रा०४ पाद । ते पुच्छितो पगतराणिसं करेज्ज, एवं बट्टमाणे, पस्से वा णिमित्त-निमित्त-न०। हे तो, कारणे, विशे०। सहकारिकार. जस्स पुच्चिज्जति सो पञ्चक्खो, परोक्खो वा । पञ्चक्खो भन्मणे, निमित्तकारणे च । सूत्र. २ श्रु० २०श्रष्ट । उपट.
ति-तुझं एक्सकाले एवं होहिति-लानो, असानो वा, सुई, म्नकारणे, विशे० प्रा० म०। व्य० । वे शब्दस्य निमित्ते।
दुक्ख बा, जीचिय, मरणं वा । परोक्खे-तस्स एस्से काले इमो तद्यथा-व्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं च । यथा गोशब्द
लाजो, अल्लाभो चा, सुई, सुक्खं, जीवितं, मरणं वा नविस्सह । स्य । तथाहि-गोशब्दस्य व्युत्पत्तिनिमित्तं गमनक्रिया, गच्छु
जीवत्ति जणिते गाहातीति गौरिति व्युत्पादनात् । तेन च गमनेनैकार्थिसमवायतया
आणंदं अपमिहय, संखामकरणं च उभयचा होति । यदुपल कितं सास्नाऽऽदिमवं, तत्ववृत्तिनिमितं, तेन गति, खिन्नादिमरणकोट्टण, अधिकरणमणागए वा वि ॥८॥ अगच्छति वा गोपिएके गोशब्दः प्रवर्तते, उभय्यामप्यवस्थायां __ आणदं अपमिहयं करोति, वर्षमानक इत्यर्थः । मतो त्ति भणिते प्रवृत्तिनिमित्तभावात् । अश्वाऽऽदौ तु न प्रवर्तते, यथोक्त- संखडिकरणं करेज । एवं उन्नयहा अविधे अधिकरणदोसो रूपस्य प्रवृत्तिांनमित्तस्य तत्राभावात्। व्य०१उ० प्रयोजने. भवति । अहवा-मतो ति भागते खिनाचत्ता भक, मरात
१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org