________________
(१.७ए) णिप्पडिकम्मया प्रन्निधानराजेन्द्रः।
शिबंध अर्थः कथातो शेयः
प्राचा। सत्रिभागकाकण्या त्रिभागोनगुजाइयेन वा निवृत्ते "श्रासीत्प्रतिष्ठानपुरे, श्रेष्ठी नागवसुः पुरा ।
प्रतिमाने, अनु । मागश्रीः श्रेष्टिनी तस्य, नागदत्तस्तु तत्सुतः॥१॥
निष्पाप-त्रि।पापरहिते, वाचा निर्विकामनोगः सन, व्रतमादत्त सोऽन्यदा।
णिपिवास-निष्पिपास-त्रि. । पिपासायास्तृष्णावा निर्गतो जिनकल्पिकसत्कारं, हाउवादीद् गुरूनिदम् ॥२॥ निपिपासः। निस्पृहे, उत्त० १६. निराकारक्षे, प्रमा जिनकल्पं करिष्येऽह-मप्याचार्यनिवारितः।
माश्र0 द्वार । निःस्नेह, प्रश्न १ श्राश्र• द्वार । स्वयं स्वीकृत्य तं चक्रे. प्रतिमा व्यन्तरौकसि ॥३॥ सम्यग्दृशा देवतया, मा विनश्यत्वसाविति ।
णिप्पिह-नि:स्पृह-त्रि० । इच्छारहिते,प्रा० २ पाद । समस्तपरस्त्रीरूपेणोपहाराऽऽधं, गृहीत्वाऽऽगत्य तत्र सा ॥४॥
भावाभिशापरहिते, अष्ट. ११ अष्टः । अर्थित्वा व्यन्तरं स्माऽऽड, गृहाण क्षपकोद्धृतम् ।
| पिप्पीनण-निष्पीमन-न.निश्चयेन पीमने, प्राचा. १० प्रक्ष्यभोज्यं गृहीत्वा तत्, स्वादित्वा प्रतिमा स्थितः॥५॥ | ४०४०। प्रतीसारोऽस्य संजातो, देवताऽऽस्यद् गुरोरिदम् । साधून प्रेग्याऽऽनयतं स, देवताऽकथयत्पुनः ॥६॥
णिप्पुंसण-निष्पुंसन-न. । “क-ग-2-ह-त-द-प-श-पवद्या बिल्वगिरं दत्सं, स्वस्थोऽभूचिकितस्ततः।
स-करपा यु"॥।२।७७॥ इति पलुक । “अनादी पुनरेतन कर्तव्य, गता निष्प्रतिकर्मता"॥७॥ प्रा० का ।।
शेषाऽऽदेशयोः द्वित्वम्" 111८६ नो खः। स्फटने, प्रा. स०। प्राचा।
१पाद । णिप्पमियार-निष्पतीकार-त्रि.। अचिकित्स्ये, प्रश्न०४ सम्ब० णिप्पुरिसणामग-निष्पुरुषनाटक-निर्गता रहिताः पुरुषा द्वार।
यस्मिन्नाटके तन्निप्पुरुषनाटकम् । केवलनीपात्रमये नाटके, णिप्पमिवक्ख-निष्पतिपक्ष-त्रि० । बाधकरहिते, स्या० । सबा १ अधि०१ प्रस्ता! णिप्पम-निष्पन्न-त्रि० । सिके, पञ्चा०८चिवः ।
णिप्पुलाय-निष्णलाक-पुं०। प्रागमिभ्यन्त्यामुत्सर्पिण्यां जरते
वर्षे भविष्यति बलदेवजीवे चतुर्दशे तीर्थकरे, ती. २० कल्प। हिप्पसजोग-निष्पन्नयोग-पुं० । योगिविशेषे, पोछ।
प्रव० । सः । ति। तखि चेदम"दोषम्यपायः परमा च तृप्ति-..
पिप्पंद-निष्पन्द-त्रि.140 स०।"प-स्पयोः फः"॥८॥ रौचित्ययोगः समता व गुर्वी।
|५३॥ति पस्य फाप्रा.२पाद । हस्ताऽऽवयवचलनरबैराऽऽविनाशोऽथ शतम्भराधी
हिते, का०१७०२ म० । अन्त ।" उप्र शिवमणिप्फंदा, निष्पन्नयोगस्य तु चिसमेतत् ॥१॥"पी०१३ विवा निसिणीपसम्मि रेहर बसाया।"प्रा.२पाद । णिप्पसमेणीय-निष्पचमेदनीक-निष्पन्ना, कोऽर्थः-नि-णिप्फा-निष्पन्न-त्रिका परिनिष्ठिते, विशे०। "भयवया कपसर्वशस्या मेदिनी यत्र स तथा । शस्यनिष्पत्तिकाले,"णि. हितं णिप्फो।" प्रा.म.१०२खएका प्पन्नमरणीयंसिकासि य मुश्यपकीलिपसु जणवपसु।"क.
णिप्फरिस-शी-निर्दये,दे ना ४ वर्ग ३३ गाथा । ल्प०४क्षण । पिप्पत्त-निष्पत्र-त्रि० । स्वभावतः पत्ररहिते, व्य. १७०। णिप्फाकण-निष्पाद्य-अन्य निर्माप्येत्यर्थे, पञ्चा०७ विवः। णिप्पत्ति-निष्पत्ति-स्त्रीनिष्पादने, व्य०१०।सिद्धौ,
स्थाणिप्फाइय-निष्पादित-त्रि०। योग्यतामापादिते,माचा० १७० ठागविशेगच्छवासे गुणोऽयमपि-"णिप्पत्तिसंतायो।" नि- म.उ.।" ताहे तम्मि दिवसे समयसहस्सेणं तसं णिपत्तिः सद्गुणत्वेन शिष्यसंसिकिः फलसन्तानसाधनसमर्थधा- फादितं चिंतेश।" श्रा० म.१०। न्यनिष्पत्सितुल्य ततःसन्तानः शिष्यप्रशिष्याऽऽदिवंशः संसारग- णिप्फायण-निष्पादन-न० । करणे, आसेबने, आव• अ०। तंगतानिवर्गस्य निर्गमनसोपानपरम्परारूपः। पञ्चा०१८ विव०। णिप्पज-निष्पल-पुं० । प्रभारहिते, "देवे चहस्सामीति जाव
णिप्फाव-निष्पाव-पु.। "पस्पयोः फः" ॥८॥२॥ ५३॥ ति विमाणाभरणाई गिप्पभाई पासित्ता।" विमानाऽऽभरणानां नि.
पभागस्य फः। प्रा०५ पाद । बल्लनामके धान्यभेदे, जं०२ वक। प्रभत्वमौत्पातिक तश्चक्षुर्विभ्रमरूपं वा । स्था०३ ठा० ३३०।
गिफेडिय-निष्फेटित-त्रि० । निष्काशिते, प्रा. म.१०२ णिप्परिग्गह-निष्परिग्रह-त्रि० । बाह्याऽऽन्यन्तरपरिग्रहरहिते,
खएक । निःसारिते, सूत्र. २ श्रु०२ म०। मपट्टते, स्था० ३ सत्त. १४ अ०। क्वचिदविद्यमानस्वीकारे, उत्त. १४ ।
ठा० ४ 3०1 णिप्पसाय-निष्पलाक-पुं० । जरते वर्षे भविष्यति चतुर्दशेती-णिप्फेस-निष्पष-पुं० । “ पस्पयोः फा" ॥८।३ । ५३ ॥३. र्थकरे, स.। ती.।
ति पस्य फः। "द्वितीयतुर्ययोरुपरि पूर्वः" | GIR18॥ति णिप्पाण-निष्पाण-त्रि० । उच्चासादिरहिते,झा०१ श्रु०२० फस्योपरि पः । प्रा० २ पाद । संघर्षे, वाच । शन्दनिर्गमे, दे०
ना.४ वर्ग २६ गाथा। णिप्पाव-निष्पाव-पुं० । वहाऽऽस्ये धान्य मेदे, “णिप्पाबाई
धम्मा, गंधे वागपलंमुलसुणाई।" इति धान्येषु निष्पावः णिबंध-निबन्ध-पुं० । निबन्ध-घञ्। कानविशेषे देवत्वेन प्रतिपुलाकधान्यम् । ०५ उ० ज०। ध० । स्थाजा दश० श्रुते वस्तुनि, " निबन्धो ऽव्यमेव " इति स्मृतिः । “अम्मापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org