________________
णिदेस
(२०७१) णिदेस
भाभिधानराजेन्द्रः। दुपयुक्तः सयुपयुक्तः,तपयुक्तस्य सर्वथैव पुंस्त्वविरोधात् । किं | परिणतिमयत्वात् पुंनिर्देशोऽपि भवस्विति । अत्रोच्यते-भाब. बहुना यः स्रोविज्ञानमयःयुपयोगोषयुक्तोऽपि न स्त्री, किंतु स्य दैविध्ये सत्यपि वस्तुनो विज्ञानमेवेहोपयोगरूपमधिकिपुमानपुंसकं वा, स एवम्भूतः पदार्थः सर्वथा नस्ति-असनेष, यते, म पुनस्तत्परिणतिः, विज्ञानरूपस्यैवेश मिशस्यानिप्रेतबारविषागावदिति । १५२५ ।।
स्वात् । आह-ननु शब्दोऽपि पुदमरुव्यरूपो, निर्दिश्यत इतिक अनुपयुक्तः खियं भाषमाणोऽपि पुरुषो भविष्यति,श्त्याश- स्वा निर्देश एवोच्यते, तरिकमिति तदुपयोगरूप एक निर्देपाऽऽद
शोऽधिक्रियते । नैतदेवं, शमस्य व्यमात्रत्वात् , कानलका जासह वावउत्तो, जइ प्रमाणी तो न तन्वयणं । भावमाहिणश्च शब्दनयाः । अत एव पुरुषपरिणतः सत्यपि निसो जेण मयं, निच्छियदेसो त्ति निदेसो ॥१५५६।। भावत्वेन तस्या इह प्रहाम, किंतु विज्ञानरूप पवात्र नि
देशो गृह्यते । तत्रैतत्स्यात् , शम्नप्रधान एव हि शम्बनया, पदिषा उच्यते भवता-अनुपयुक्तोऽसौ पुरुषः खियं जायते
तत्कयमिह शब्दरूपो निर्देशो नेष्यते । तदयुकम, भावा. उतो नसीरूपतां प्रतिपद्यते । तदयुक्तम्, यत एवं सति सको
परिकानात्। शम्दनयो दिशब्दादेवार्थकाममभ्युपगच्चति,त. सावनुपयुक्तभाषकोकानी, उपयोगशून्यत्वात्, घटाऽऽदिवन,
प्रावभाविश्वात्तस्य । एवं च सति शब्दस्य जानकारणत्वात, ततश्चन तवचनं निर्देशः,उपयोगपूर्वकत्वाभावात,उन्मत्ताऽऽदि.
कारणस्य च व्यत्वात, व्यस्य च जावशून्यत्वात् शब्दनबचनवत् । कुतः१, इत्याह-येनैतन्मतं सम्मतं विपश्चिताम् । कि
यस्य च भावग्राहित्वाद् न शब्दमात्रप्रधानता युक्तेति । प्रम् .श्त्याद-उपयोगपूर्वकतया निश्चित्य देशनं जाषणं देशो
त्रापरस्वाह-ननु यापयुक्तो वक्ता यमर्थमाह, तद्वशानिर्देश निर्देशः। अथवा-निश्चितो देशो भाषणं यत्रासौ निर्देशो भएय
इष्यते, ततो निर्देश्यवशानिर्देश इति प्राप्तम्, एवं च सति ते। न च निरुपयोगभाषकस्यैवं सम्नवतीति ॥१५२६॥
संग्रहव्यवहारयोः शब्दनयस्य च को विशेषः । अत्रोच्यतेएतदेव भावयति
संग्रव्यवहारयोरुपयुक्तस्यानुपयुक्तस्य वा यक्तुरारमनिरपेक्षा सो जइ नावउत्तो-अगुवउत्तो वा न नाम निदेसो ।
अनिधेयमात्रवशाच्चन्दमात्रमेव निर्देशा, इह तु बाह्यवस्तुप्रत्यनिदेसोऽवनत्तो, य वेड सदो न तं वत्यु १५२७॥ यमात्रमुररीकृत्य य उपयोगस्तस्मादनन्यत्वादनिधातु वस्योहस्त! स यदि निश्चिनदेशो निर्देशोऽभ्युपगम्यते,तहिं तवान् दे.
पयोगरूपं स्वरूपमेव निर्देशोऽङ्गीक्रियते । पाह-यद्येवम्, I. परचादिर्नाऽनुपयुक्तो युज्यते। प्रथानुपयुक्तोऽसौ,ताई न तस्य
जुसत्रावस्य को विशेषः, तस्याऽपि हि निर्देशकवशाद निर्देशः, निर्देशः, निश्चितकानपूर्वकत्वात्तस्य । किंबहुना?,निर्देशः, अनु.
स पवेहाप्यापन्नः । अत्राप्युच्यते-ऋजुत्राभिप्रायेणाऽनु. पयुक्तश्च तदानित्येवंभूतं यन्मतं तचन्दनयोऽवस्त्वेव मूते,विरुद्ध
पयुक्तस्यापि वक्तुः शब्दमा निर्देशः, अत्र तु वाच्योपयोस्वात्मचेतन भात्मा,अश्रावणः शब्दः,इत्यादिवदिति ॥१५२७॥
| ग पर निर्देश इति विशेषः, इत्यलं प्रसङ्गेनेति ॥ १५५६ ॥ ___अथोपसंदमाह
तदेवं नयमतान्यनिधाय सम्यग्मिथ्याविभागमाहसम्हा जं जं निदि-स्सइ तनुबनतो स तम्मनो हो ।
इह सम्बनयमयाई, परित्तविसयाइँ समुदियाई तु । बत्ता वणिज्जायो,अणमोत्ति समाणलिंगो सो।१५३न।
जहणं बकऽनंतर-निदेसनिमित्तसंगाही ॥ १५३० ।। तस्मादेतच्चम्दनयमतस्य तात्पर्य, यः पुरुषाऽऽदिर्वक्ता यं यं इत्येषमुक्तप्रकारेण सर्वारयपि नैगमाऽऽदिनयमतानि परीत्तविसयादिकमर्थं तदुपयुक्तः स्याद्युपयुक्तो निर्दिशति वक्ति, स षयाएयन्योन्यनिरपेक्षतया एकैकांशमाहीणि, अतो मिश्याक. तन्मयो वाच्यार्थाऽऽत्मको भवति। कुतः१, स्याह-वक्ता वा- पत्वात् ताम्यप्रमाणमिति प्रायः । समुदितानि पुनस्तान्येवाडज्योपयुक्तो वचनीयादनन्य पव जबतीति कृत्वा । ततो वक्तृवच. म्योन्यसापेकतया संपूर्णवस्तुग्राहित्वाज्जैन मतं भवति । कथमीयसमानलिङ्गोऽयमस्य निर्देश इति स्थितम् ॥१५॥ म्भूतं जैनं मतम् ?, इत्याह-(बझेत्यादि) बाह्याऽऽभ्यन्तरा. प्रकृतमुपदशेयन्नाह
गि निर्देशस्य वचनस्य शब्दस्य निमित्तानि संग्रहीतुमभ्युपग.
न्तुं शीनं यस्य तद् बाह्याऽऽभ्यन्तर्रानिर्देशनिमित्तसंपादितत्र सामाअोवनत्तो, जीवो सामाइयं सयं चेव ।
बाह्यान्यभिधेयघटपटशकटाऽऽदीनि, आभ्यन्तराणि तु स्वरना. निहिसइ जो सवो, समाणालिंगो स तेणेव ॥१५॥
मकमाँदयताल्वादिकरण प्रयत्नादीनि निर्देशस्य निमित्तानि 5. र प्रस्तुने सामायि के निर्देश्य उपयुक्तो निर्देष्टा जीवः सा- पृव्यानि । समस्ततत्सामग्रीजन्यनिर्देशाभ्युपगमपरत्वेन सम्यगमायिकमेव, भवतीति शेषः । ततश्चाऽसौ सामायिकं निर्देशन रूपत्वाज्जैनं मतं प्रमाणमितीद भावार्थः । पाह-वाह्यो घकमेध! उन्मानमेव निर्दिशति । कुतः, इत्याह-यतो यस्मा.
घटाऽऽदिरयः शब्दस्य कथं निमित्तम, संबन्धानावात् ? । रस्त्रीपुनपुसकरूपः सर्वोऽप्यसौ निर्देशा तदुपयुक्तत्वात् तेनैव तदयुक्त, शब्दार्थयोर्वाच्यवाचकसंबन्धस्य विद्यमानत्वात् । निर्देश्येन सामायिकेन समानसिको जवति, सामायिकार्थस्य पद्यधस्थ शब्दो बाचकः, तागृहीतसंकेतस्थापि सच्चा. कदितो नपुंसकत्वात, नियाः, पुंसो,नपुंसकस्य वा सामायि- देरसावथै प्रतिपादयेदिति चेत् ।नवम्. कर्मक्षयोपशमस. कमभिदधानस्य नपुंसकलिङ्गनिर्देश एव भवतीति । श्राह- न्यपेकस्यैव तस्य तत्प्रतिपादकत्वात्, कयोपशमस्य च सङ्केतायदि पुनर्नावस्य द्वैविध्याभिर्देश्य निर्देशकोभयवशतोऽपि नि. ऽऽविसापकत्वात् । न हि प्रदीपः प्रकाशक इत्येतावन्मात्रेणेवाशः स्यात् तहिं को दोषः ? । तथादि-द्विविधो भावोऽर्थस्य न्धाऽऽदीनामप्यर्थ प्रकाशयति । ननु यदि कयोपशमापेक्कः शम्दोविज्ञान, परिणनिश्च, भावानियायिनश्च शुद्धनयाः। तत्र यदा ऽर्थ प्रकाशयति, तर्हि संकेतकरणेऽपि तदप्रकाशनप्रसक्तः, न पुमानुपयुक्तः सामायिकं नपुंसकमाह, तदा वकुनपुंसकविका- | चैतदस्ति, गृहीतसङ्केतानामविगानेनार्थप्रतिपत्तिदर्शनात, ततः नानन्यवानपुंसकनिर्देशोऽस्तु, निर्देश्च मुखरोमादिरूपपुरुष। किमतर्गदुकल्पयोपशमकल्पनेन, तदयुक्तम,तथादि-केषा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org