________________
(२०७५) णिदेस अनिधानराजेन्द्रः।
णिहेस ग्रहोपघातौ तस्य तदात्मीयम्.यथा देवदत्तादेरिन्छियम्, 1-1
हेतुः । प्रदीपयदिति दृष्टान्तः । विज्ञानमसंबकमपि वस्तु
प्रकाशयति, न च वचनं विज्ञानरूपम्, अतो नासंबकमर्थ प्र. इयते पचनसूक्तत्वदुरुक्तत्वाच्या वक्तुरनुग्रहोपघातो, तस्मात्त.1
काशयति, प्रदीपवद । अथासंबकमपि तवस्तु प्रकाशयति, तस्याऽऽत्मीयम विपर्यये बाधकमाह-इतरथा अन्यथा बच.
तर्हि सर्वमपि प्रकाशयतु, असंबद्धत्वाविशेषातू । तस्माद्वानस्य वक्तुरसंबन्धित्वे तस्याऽनुग्रहोपघातयोरकृताभ्यागम एवं
व्यप्रत्ययकारणत्वेन तरूम्मों वचनमिति ॥ १५२१ ॥ स्यादिति। १५१७॥ अत्र परः प्राह
माह-ननूक्तं वचनमर्यादात्मलाभं बनते, प्रदीपवद्, प्रतः निदिहस्स वि कस्सचि, नणूवघायाइओ तयं जुत्वं ।
कथमिदं वक्तुरेवेष्यते, त्याह
जइ विवणिज्ज वचा, बज्नं तरनिमिचसाम। ते तस्स सकारणओ,इहरा थाणुस्स वि हवेजा ॥१५१।। ननु न केवसं निर्देशकस्य, किंतु निर्दिषस्याप्यभिधेयस्यापि
बचा तह वि पहाणो, निमित्तमभंतरं जं सो।१५३२॥ कस्यचित् तस्कराऽऽदेवंचनाऽपघाताऽऽदयो दृश्यन्ते, यथा- जह यद्यपि पचनीयं वक्ता व यथासंस्यं बाह्यमन्यन्तरं च 'बध्यता, हन्यतां चायं तस्करः, 'मुच्यतां चायमित्याद्युक्ते तस्य पचनस्थ सामान्य निमित्त कारणम, तथाऽपि वक्ता प्रधानः। विधादाऽऽद्युत्पत्तेरुपघाताऽऽदयोऽध्यकत पवोपलभ्यन्ते। अतस्त. कुतः, इत्याह-यद्यस्मादन्तरङ्गं प्रत्यासनं निमित्समसौ। तस्मा. दर्शनानिर्दिष्टस्थापि संबन्धि तद्वचनं वक्तुं युज्यते । अत्रोत्तर- द्वचनस्य चक्रधानत्वात्, यदेव वक्तुर्लिङ्गं तदेव सामायिकस्य माह-(ते इत्यादि)ये इष्टाऽनिष्टवचनश्रवणात्तस्कराऽध्ये निहिष्ट- अनुसूत्रनयमतेन लिङ्गमिति स्थितम् ॥ १५२२॥ स्यानुग्रहाऽऽदयो दृश्यन्ते,ते तस्थ स्वकीयश्रवणेन्डियमनःपुण्य. " उभयसरिच्छ च सहस्स।" ( १५०५ ) इत्येतस्यादि. पापाऽऽदिकात्कारणादेव मन्तव्याः; न त्विष्टानिएवचनोक्तिमा- ख्यासुराह त्राद्, अन्यथा श्रोत्राऽऽदिकरणविकतानां स्थाएवादीनामपि त- सदो समाणशिंग, निदेसं जणइ विसरिसमवत्थु । मुक्तिमात्रात्ते भवेयुरिति ॥ १५१८ ।।
नवउत्तो निद्दिट्ठा, निहिस्साश्रो जोऽणयो॥१५॥ वक्तृधर्मत्वमेव वचनस्य हेत्वनारोक्तोः समर्थ याह
शब्दप्रधानो नयः शब्दो निर्देश वचनमिच्छति। किविशिष्टम्, सरनामोदयजाणियं, वयणं देहो व्य वत्युपज्जाओ।
इत्याह-समानलिङ्गं निदेश्यनिर्देशकयोस्तुल्यमेव लिङ्गमसावि. तं नाभिधेयधम्भो, जुत्तम नावाभिहाणाप्रो ॥१५१।। छतीत्यर्थः। विसदृशं त्वलमानक्षिा निर्देशमघटमानकत्वा. 'वक्तृपर्यायो वचनम्' इति प्रतिज्ञा, स्वररूपनामकम्मोदय
दवस्तुत्वेनैव मन्यते । कुतः ?, इत्याह-उपयुक्ता निर्देश्येऽर्थे। जन्यत्वात, इद यन्नामकर्मोदयजन्यं तत्तस्यैव वक्तुदेवदत्ता
ऽपितान्तःकरणो निर्देष्टा यद् यस्मानिर्देशयादनन्योऽनिनः । उदेः पीयः, यथा तस्यैव देहः, नामकर्मोदयजन्यं च व.
दमुक्तं भवति-वक्तुस्त्रिलिङ्गवतोऽपि पुमांसमनिदधतः पुंनिचनं, तस्मात्तस्यैव वक्तुः पर्यायः । तत्तस्मान्न वचनमभिधे.
देश एव, स्त्रियं प्रतिपादयतः स्त्री निर्देश एव, नपुंसमिशनो यधर्मों युक्तम, कि त्वभिधातुरेव । उपचयमाह-अभाव
नपुंसकनिर्देश एव, बाच्ये उपयुक्तस्य यतुर्वाच्यत्वादभिन्नत्वास्यापि बचनेनाभिधानात् । इदमुक्तं भवति-प्रभावोऽपि दि
दिति ॥ १५२३॥ वचनेनाभिधीयते, न च वचनं तद्धर्म इति वक्तुं शक्यते,
तथा चाऽऽदअभावस्यासत्वात्, यदि च वचनं तद्धर्मः स्यात्, तदा सोऽपि थी निदिस जइ पुमं, थी चेव तो जो तदुव उत्तो। भावः पाद्, वचनाऽऽश्रयत्वात्, देवदत्ताऽऽदिवदिति ॥१५१६॥ थीविमाणाणनो, निविट्ठसमाणलिंगो त्ति ।।१५२४|| यस्यापि च घटाऽऽदिशब्दाभिधेयस्य घटाऽऽदेविस्य वचनं, ध्यादेः समानलिङ्गं स्यादिकं निर्दिशतः च्यादिनिर्देश इति सत्प्रत्ययकारणत्वाद्धर्मत्वेनाभ्युपगम्यते, तत्रापि पृच्च्यते ।। ताबस्किल प्रतीतमेव । यद्यपि च पुमान् कर्ता स्त्रियं कर्मताऽऽपनां किम ?, इत्याह
निर्दिशति । यथा-वासवदत्ते! इदमित्थं विधेहीति,तदपि तकोजावम्मि वि संबई, तमसंबद्धं व पगासेज्जा। ऽसौ निर्देष्टा पुरुषः स्येव भवति। कुतः?, इत्याह-यतो यस्मा. जइ संबकं तिहुयण-वावित्ति तयं पगास ॥१५२०॥ तउपयुक्ता ज्युपयुक्तः खीविज्ञानाद्वासवदत्ताऽभ्यवसायादन
म्योऽनिन्नः सन्निर्दिष्टया खिया समानलिजः पुरुषो भवति । भावेऽपि घटाऽऽदि के वचनाभिधेये पृच्चामो भवन्तम्-तद्वचनं तत्र भावे किं संबद्धं सत्सं भा प्रकाशयति, माहोस्विदसंबद्ध
ततश्च यदा पुरुषो नपुंसकमभिधत्ते, तदाऽपि निर्दिसमानलिम् , ति । यदि संब, तर्दि "चहि समयहि लोगो, भा
अत्वानपुंसकमेवाऽसौ । एवं स्त्रियां नपुंसके च निर्देधरि निरिसाए निरंतरं तु होर फुमो।" (३७६) इत्यादिवचनात् त्रिभुव
एसमानलिङ्गता योजनीयेति ॥ १५२४॥ नव्यापित्वात्ततं समस्तमपि पदार्थजातं प्रकाशयतु, संबद्ध
ननु कथं स्त्रीविज्ञानादनन्यः स पुरुषोऽपि व्येव भवति, न स्वाविशेषादिति ॥ १५२० ॥
पुरुषोऽपि स्यात, इत्याह
जइस पुमं तो नत्यी, ग्रह थी न पुमं न वा तव उत्तो। ___अथासंबई प्रकाशयति, तत्राऽऽहनिविल्माणतणो, नासंबकं तयं पश्वो न ।
जो थीविरमाणमयो,नो थी सो सञ्चहा नत्यि ॥१५२५॥
यदि स निर्देष्टा पुमान् ,ततो न स्त्री-न खल्वसौ स्थुपयोगयाभासय, असंबई, अह तो सव्वं पगासेउ ॥१५ ॥
नित्यर्धः। अथासौ रुयुपयोगोपयुक्तत्वात् स्त्रीत्यभ्युपगम्यते, त. नासंबकं तत्पदार्थान् प्रभासयति । कुतः !, इत्याह-निर्विज्ञा-हिं न पुमान्-न पुंस्त्वेनायमेष्टव्यः,किं तु स्युपयोगोपयुक्तत्वात नत्वात्, विज्ञानादन्यत्वे सत्यसंबन्धत्वादिति भावः। अयं च सयेवासो मन्तव्य इत्यर्थः। अथ नवं तर्हिनवा न खल्वसौ.त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org