________________
णिज्य
(२०७१) गिदेस
अभिधानराजेन्छः। चिजमतीनां शास्त्रव्याख्यानाऽऽहै। विषमपदवाक्येषु वि-णित-निर्मात-त्रि० । नितरामग्निसंयोगेन यद् ध्मातं विशो. शिष्टक्कयोपशमाजावासंकेतोsपि कर्तुं न शक्यते, अन्ये तु
चितम् । जी०३ प्रति०४०।ौ० । दग्धमले, भौ । तं०। सस्करणेऽपि नार्य प्रतिपद्यन्ते । यदपि केषाञ्चिदपूर्वम्लेच्चभाषाऽऽदिश्रवणेऽकृतसंकेतानामपि अगित्येव कथमप्यर्थप्रति.
प्रश्न । पतिश्यते, तवापि कयोपशमस्यैवातिपटुत्वं हेतुः । तस्मा-णिधस-निधेन्धस-पुं० । प्रवचनोपघातनिरपेक्के, भाष० ३ स्कर्मक्कयोपशमाऽऽदिसामग्रीसत्यपेकः शब्दो चाचकः, अर्थस्तु म. । निर्दये, दे. ना० ४ वर्ग ३७ गाथा । वास्या, इति शब्दार्थयोर्वाच्यवाचकभावलकणः संबन्ध इति।। णिकच्छवि-स्निग्धच्छवि-स्त्री. । स्निग्धा च कान्तिमती - तदेवं व्यास्याता "विहं पि नेगमनमो।" ( १५०५) इत्या- विस्त्वक । कान्तत्वचि, "सुवनवस्ने सुकुमारया य, णिहरुक. दि गाथा, तव्यास्याने च व्याख्यातमुपोद्घातनियुक्तिद्वारगा- बी।"वृ०३३० थाद्वयस्य द्वितीयं द्वारम् । १५३०॥ विशे० प्रा० मा । निर्देशनं निर्देशः । कर्माऽऽदिकारकशक्तिनिरनधिकस्य लि.
णिकण-निर्धन-त्रि.। "सर्वत्र सवरामचन्डे" ||TIVE इति कार्थमात्रस्य प्रतिपादने, "लिइसे पदमा होह।" निर्देशे प्रथमा
| रलोपः । “द्वितीयतुर्ययोरुपरि पूर्वः "NIRAV०॥ इति दकारा. विभक्तिर्भवति । यथा-स वा अयं वाऽऽस्ते, अहं वा पासे ।
5ऽगमः। प्रा०२ पाद । गोमहिण्यादिरहिते,विपा.१ ७० ३ अ.। स्था०८ ठा० । अनु० । प्रश्निते कार्य नियतार्थे, उत्तरे, ज. ३ णिकमय-निर्धान्यक-त्रि० । धान्यकणविवर्जिते, तं०। श०१उ०। निर्देशो हि प्रथमतः कायप्रयोगेण भाषामन्या.
पिकफासणाण-स्निग्धस्पर्शनामन-न । स्पर्शनामभेदे, रायादाय पश्चाद्वापर्याप्तिकरणप्रयोगतो विधीयते । ज्यो.१
यमुदयाजन्तुशरीरं घृताऽऽदिवत् स्निग्धं भवति तत् । कर्म. पाहु। हेतुरष्टान्तीपदर्शनेन स्पछतरीकरणे, नं० । उत्सर्गाप.
कर्म । वादात्यां प्रतिपादने, उत्त०१०। णिद्देसदोस-निर्देशदोष-पुं० । उचितनिर्देशाकरणरूपे सूत्रदोषे,
पिकमण-निर्धमन-न। काले, जलनिर्गममार्गे, स्था० ५ ठा. अनु० । स च यत्र निर्दिपदानामेकवाक्यता न क्रियते, यथेद
१०.। 'खास' इति देशप्रसिम्मात । "कुणालाए णिद्धमणदेवदत्तः स्थास्यामोदनं पचतीत्यभिधातव्ये पचतीति शन्दं
मूले बसही वरिसायाने देवयाणुकंपेणं न वरिसर ।" प्रा. नाजियते । अनु । विशे० । निर्देशदोषो नाम यत्र वस्तुपाय
म.१ अ. २ खएम। ऋद्धिरसमातगौरवैर्युक्तत्वेन मृत्वा वाचिनः पदार्थस्यार्थान्तरपरिकल्पनाश्रयणम् । यथा-द्रव्यप.
यकत्वमुपागते आर्यमवाचार्ये, श्राव०४ अ०। गृहजलप्रवाहे, र्यायवाचिनां सत्ताऽऽदीनां ज्यादान्तरपरिकल्पनमुलूकस्य ।
देना.४ वर्ग ३९ गाथा (मार्यमकथा 'अज्जमंगु'शआ० म०१ १०२ वएफ।
ब्दे प्रथमभागे २११ पृष्ठे गता) णिदेसवत्ति [ण -निर्देशनर्तिन-त्रि० । आज्ञावर्तिनि, " णिद्दे
णिकमाम-देशी-अविजिनगृहे, दे ना.४ वर्ग ३८ गाथा । सवती पुण जे गुरुणं।" दश०९ अ०२००।
णिदम्म-निर्धर्म-त्रि० । निर्गतो धर्मात् श्रुतचारित्रलकणादिति णिहोत्थ-निर्दीस्थ्य-न । निर्भये, व्य. ४ उ.। स्वस्थे, व्य.
निर्धर्मः। प्रश्न १ आश्रहार | धर्मादपक्रान्ते, प्रश्न १ श्रा
श्र० द्वार । अविभिन्नगृहे, दे० ना.४ वर्ग ३८ गाथा। . ७उ.
निर्धर्मन्-त्रि. । निर्गतो धर्मो यस्य । असंयतीनूते, व्य० १० णिहोस-निदषि-त्रि.। निरवये,पश्चा० ७ विव०"भलियमुव
उ०। पार्श्वस्थाऽऽदिषु, नि . १० । एकमुखयायिनि, घायजाणयं।" इत्यादिद्वात्रिंशत्सूत्रदोषरहिते, स्था०७ ठा०।
दे० ना०४ वर्ग ३५ गाथा। मा०म० । अनु० । हिंसाऽऽदिदोषरहिते, अनु०। समस्तोका. नुक्तदोषविप्रमुक्ते, विशे। दोषस्याभावे, व्य०१०। अप्राय.
पिघामण-निर्धाटन-न० । निकालने, प्रश्न. १ प्राश्र. श्चित्ते, नि० चू०१०। (व्याख्या ‘सुत्त' शब्दे वक्ष्यते) ।
द्वार। णिक-स्निग्ध-पुं०। संयोगे सति संयोगिनां बन्धकारणे रस. | णिचारण-निर्धारण-न। निर् धृ-णिच-ल्युट । जातिगुणनेदे, "एगे णिदे।" स्था• १ ठा० । मलद्रव्याणां मिथः | क्रियासंझानिः समुदायादेकदेशस्य पृथक्करणे, यथा " नराणां संयुज्यमानानां बन्धनिबन्धने तैलाऽऽदिस्थिते रसे, अनु । कत्रियः शूरः" इत्यादी नररूपसमुदायात क्वत्रियजातेरेकदेशस्य कर्म० । प्राचा० । सस्नेहे, त्रि. । झा०११०० अ०भाव.।। शूरत्वेन पृथकरणम् । वाच । आचा० । स० । “डायं प्रोसर्ट रसिय मणुएणं णिद्धं लुक्खं ।"णिक-निद्धय-अव्य०। प्रस्फोट्येत्यर्थे, “अणिस्सिए सआचा०२१०१०१०५० । रात्रिभोजनात्यङ्गसूत्र- | बिडगो धनमले ।" दश.७१० । योर्वद् गृहाऽऽदिकं तैलवर्जितमध्वं नवति तदेव स्निग्धमुः।
णिद्धम-निधूम-त्रि धूमरहिते, "णिद्भूमग च गाम, महिलाच्यते । वृ० ५ उ. । अरुक्षे, कल्प० २ क्षण । जीत० । मौ० प्रा० । जं.कान्ते,प्रश्न.४ाश्र० हार। तं । श्री।।
नं च सुन्नयं ददुं ।" निधूमं ग्राम दृष्टा अतीव भिक्काप्रस्ताव "णिद्धतेषा।" स्निग्ध मनोहरं तेजो यासा ताः स्निग्धतेजसः।। शत शायत । आ० म० अ० रखन जी०३ प्रति०४ उ०।"णिद्धपाणलेहा।" वनखएमाऽपेक्षया स्मिणिद्धमग-निधमक-पुं०। अपक्षणभेदे, यत्प्रभावतो राज्यमनुग्धा पाणी रेखा यासा ताजी०३ प्रति०४ उ0 प्रश्ना जी | शान्ति रम्धनीयमेव न भवति । व्य. ३ उ०। पिछल-देशी-अविभिन्नगृहे, दे० ना०४ वर्ग ३८ गाथा ।
वर्ग ३८ गाथा । ।णिय-निधेत-त्रि। अपनीते, रा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org