________________
(२०७१) गिदहावत्त अभिधानराजेन्मः।
पिदेस णिदलावत्त-निर्दग्धाऽऽवर्त-पुं०। सीमन्तकाऽऽवर्तात् पश्चिमा- हंता! निदाएज्ज वा, पयसाएज वा, जहा हसेज्जा तहा, यामेकर्विशेऽपक्रान्तमहानरके, स्था० ६ ग.।।
णवरं दरिसणावरणिजस्स कम्मस्स नदएणं निदाएइ वा, पिष्टोसिट्ठ-निर्दग्धावशिष्ट-पुं० । सीमन्तकावशिष्टादविणस्या
पक्षाएइ वा, से णं केवलिस्स नत्यि, अम्मं तं चेव ।। मावलिकायामेकर्षिशेऽपक्रान्तमहानरके, स्था० ६ ठा।
"छनमत्थे" इत्यादि । (णिहापज्जवत्ति) निद्रां सुखप्रतिबोधणिदय-निर्दय-त्रि । निष्करुणे, प्रश्न० १ आश्र० द्वार । निष्क- लकणां, कुर्यात् निद्रायेत् । (पयझापज्ज व ति) प्रचल ऊर्द्ध
पे, प्रश्न०१ आश्र द्वार । निघृणे, प्रश्न०१आश्रद्वार । स्थितनिद्राकरणलवणां कुर्यात प्रचलायेत् । भ०५ श०४०। बिदर-निर्दर-पुं० । फन्दरायाम् , हैमेऽभिधानचिन्तामणौ ।
नितरां द्वान्ति गच्चन्ति कुत्सितामवस्थामिहामुत्र चानयेति
निद्रा । तद्वशाद प्रदीपनकाऽदिषु विनाशमिवानुभवन्ति । बिदलण-निर्दलन-न । मर्दने, भाचा० १ ० १ ० ४ ००।
धर्मकार्यध्वपि शून्यमानसत्वान्न प्रक्त-ते इति । अतिणिह-विगल-धा० । चि-गन । “विगलेः थिप्प-णिहहौ" सङ्कोचनरुपायाम, सूत्र०२ श्रु० २ अ. सुमतायाम्, उत्त. । १७५॥ इति विगतेर्णिबहाऽऽदेशः। 'णिद्दह' । पते
४१०।श्रा० म० । “जागरिता धम्मीगणं, अधम्मियाणं च 'विगल' विगलति । प्रा०४ पाद।
सुसिया सेया । बच्छाहियभगिण।ए, अडिसु जिणो जयंती
ए ॥२०६॥" (इति 'जागरिया'शब्देऽस्मिन्नेव भागे १४४८ णिहा-निशा-खी।'द्रा' कुत्सायां गतौ। नियतं जाति कुत्सित- पृष्ठे, 'जयती' शब्दे च १४.६ पृष्ठे चिन्तितम्) स्वमविरूपत्वं गच्छति चैतन्यमनयोति निद्रा । "षिभिदादि- पिदाण-निद्राण-त्रि.। सुप्तप्रमत्ते, प्रति०। ज्योऽ"॥३।३।१०४॥ इति अप्रत्ययः । स्वापावस्थाविशेष, कर्म०६ कर्म । प्रव। पा० । पं० सं०। उत्त। स्था।
णि दाणिवा-निधानिद्रा-स्त्री० । निद्रातोऽतिशायिनी निजानि
जानिता। मयूग्व्यसकाऽऽदित्यान्मध्यमपदनोपी समासः। कर्म. मुहपभिबोहा णिद्दा,....... ... [११]
१कर्म । शाकपार्थिवाऽऽदित्वाम्मध्यमपदसोपी वा समासः । सुखेनाकृच्छ्रेण नखच्चगेटिकामात्रेणाऽपि प्रतिबोधो जागरणं | स्था०६ ठा। दुष्प्रबोधायां स्वापावस्थायाम् कर्म। स्वप्तुर्यस्यां स्वापावस्थायां सा सुखप्रतिबोधा निद्रा,तद्विपाक
निद्रानिधास्वरूपमाह-- वेद्या कर्मप्रकृतिरपि कारणे कार्योपचारान्निद्रेत्युच्यते । कर्म०१ कर्म। श्रनु । प्रज्ञा । निषा पञ्चविधा-निका १,निद्रानिद्रा २,
"", णिहाणिद्दा य दुकावपडिवोहा । [११] प्रचक्षा ३,पचनाप्रचला ४,स्त्यानार्द्धश्च ५ इति । वृ० ४ उ० । पुःखेन कऐन पहुनिघोलनाप्रकारैरत्यर्थमम्फुटतरीभूत. स. । (आला पृथक पृयक व्याख्या तत्तच्छब्दे)
तन्यत्वेन प्रतिबोधो यस्यां सा दुःखप्रतिबोधा । कर्म. १ णिहाऽऽविच नकं पमिसिद्ध काले आयरमाणस्स पच्चित्तं जमति. कर्म० । प्रय० । तस्यां हि चैतन्यस्यास्यन्तमस्फुटतरीनूतत्वाद दिवसे णिसि पढमें चरिमे, चतुक आसेवणे लहूमासो ।
बहुभिर्घोलनाप्रकारैः प्रबोधो भवत्यतः सुखप्रबोधनिपातोऽस्या
अतिशायिनीत्वं, तद्विपाकवेद्या कर्मप्रकृतिरपि निहानिका। श्राणऽणवत्युड्डाहो, विराधणा णिद्दवुडी य ।। १३४ ॥
प्रव०२१६ घार । कर्म०। पं० सं० । नत्ता नि०यू० । स्था। दिवसतो व उसु वि जामेसु, णिसा रात्री, ताए पढमजा- प्रज्ञा प्रव० । स० । मे, चरिमे वा जामे, चउकं णाम-णिद्दा, णिहाणिहा, पयला,
णिदापमाय-निजाप्रमाद--पुं० । क० स० । प्रमाद कारणीभूत. पयलापयला । श्रासेवणं णाम-एतासु वति । तत्थ से प. तेगं च उसु वि मासलहु । णिहाए दोगह वि लहुं, अति.
निद्रायाम, "निजाशीलो न श्रुतं नाशि वित्तं, सन्धुं शक्तो ही.
यते चैष तायाम् । ज्ञानव्यानावतो दुःखजागी, लोकते णिहाए कालगुरुं । पयलाए तवगुरुं । अतिपयलाए दोहिं वि
स्यादतो नियालम ॥१॥” इति । स्था०६ठा। गुरूं। सुवंताण य मे दोसा-भगवता पमिसिद्धेसु जो आणाभंगो को नति, प्राणानंगेण य चरणजंगो । जतो भणि-
णिहामत्त-निजामत्त-त्रि० । निद्राऽभि नुते, भाव० ५ अ०।
दामत्त-निमा यं-"प्राणाए श्चिय चरणं,तभंगे जाण किन भग्गं तु?" अणः | हिदायण-निजायण-नानिषण्णस्य स्वप्नावस्थायाम् वृ०३००। पत्थदोसो य-पगो पडिसिष्कालेसु सुवतो, अम्मो वि तं दटुं | णिहारिय-निर्दारित-त्रिका विस्फारिते, प्रश्न०३ प्राथहार। सुवति, "पगेण कयमकजं,करेति तप्पच्चया अम्लो।" नहाहो य |
।" उड्डाहो य निष्कासिते, “निहालियग्गजोहे।" उपा० २ अ । भवति-दिवसे सुचतो य दिठो असंजएहि चिंतयति-जाहे
|णिहिट-निर्दिष्ट-त्रि० । कथिते, विशे० । त० । प्रतिपादिते, एस णिक्खित्तसका यज्काणजोगो सुवति, ताहे बक्खिज्ज
दर्श. ३ तत्त्व । श्राव ।दर्शिते, पञ्चा. ३ विव०। ति-रातो रतिकिलंतो, एवं उड्डाहो भवति । अहवा अणंतिण कम्म, ण धम्मो, अहो सुबत्तं । विराहणा-मुत्तो आली.
जिद्दछिया-निर्दग्धिका-स्त्री० । पुग्धरहितायाम, तं.। घणगे डके जा गिद्द त्रुटी य । यत उक्तम-"पश्च वर्द्धन्ति कौन्ते-बिहेस-निर्देश-पुं०। निर्देशन निदेशः। विशेषानिधाने, यथा य!, सेवामानानि नित्यशः। श्रालस्य मैथुनं निद्रा, कृधा क्रोधश्च आवश्यक सामायिकभिति । अनु० प्रा०म०। "सामाश्य ति पञ्चमः ॥१॥" नि० चू० १ ० ०। (उदकतारे निजापश्चक- निहेसो त्ति ।" (नरस्वरूपम ' उद्देश' शब्दे द्वितीयनागे ५६ करणनिषेधो 'इगतीर' शब्दे वदयते)
पृष्ठे उक्तम्) (निर्देशनिकेपोऽपि तत्रैवोक्तः) बनस्थो निघाति, प्रचलायती त्याह -
___ यकाभ्यां चोदेशनिर्देशाभ्यामिहाधिकारस्तदाहछ उमत्येवं भंते ! माणूसे निदाएज्ज चा,पयनाए जवा? प्रोदो खडओ तिव, नाणं चरणं ति जावनिदेसो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org