________________
(२०७१) णितियवास भाभधानराजेन्छः।
णिद्दमज्म यदाऽपि च परिश्रान्ताः, सर्वथा श्रान्ता इत्यर्थः । किं कुर्वन्तः णित्तेय-निस्तेजस-त्रि.। गतकान्ती, नि. १ ० १ वर्ग १
ग्रामा3उकरपत्तनाऽऽद्यटन्तः सन्तः। प्रामाऽऽदीनां स्व. ०। निर्वीर्य, भ०९.३३ उ०। रूपं प्रसिद्धमेव । ततः केचन नष्टनाशका नित्यवासिनः, न तु
णित्थरण-निस्तरण-न० । पारप्रापणे, जं. ३ वक्षः । " पर. सर्व एव । किम ?, संगमस्थावरमाचार्य, व्यपदिशन्त्यालम्पनतयेति गाथाऽर्थः ॥ ११ ॥
हित्थरणासमत्था।" प्रा. म.१.२खाक । ०। कथम् ?
णित्थरिजंत-निस्तीर्यमाण-त्रि० । पर्यन्ते प्राप्यमाणे, संथा। संगमथेरायरिओ, सुटु तवस्सी तहेव गीप्रत्थो ।
मित्थाण-निस्थान-त्रि० । स्थानभ्रष्टे, का० १ श्रु. १८०। पेहित्ता गुणदोसं, नितियावासं पवन्नो उ ॥ १ ॥
स्थानवर्जिते, विपा. १ श्रु० ३ श्रा इयं चान्यकतकी माथा सोपयोगा च निगदसिमा । कः पुनः
णित्थारग-निस्तारक-त्रिका पारगे, "णित्यारगपारगा होता।" संगमस्थविर?,श्त्यत्र कथानकम-"कोरपुरे नगरे संगमधेरा
इति बन्दकं प्रति गुरुवचनम् । निस्तारकाः संसारसमुद्रात, प्रा. पुजिवण साहहिं विसज्जिया। ते तं नगरं नवदा काकण
णिनां प्रतिज्ञाया वा पारगाः । संसारसमुरुतीरगामिनो भवत जंघाबलपरिहीणा विहरति । नगरदेवया किर तेसि वरिपस- |
यूयमित्याशीर्वचनम् । पा० । ध। ना। तेसि सीसो दत्तो नाम पाहिडिचिरेण कालेण नदंतवा. | णित्यारणा-निस्तारणा-स्त्री०। पारप्रापणायाम, ०३ वका हो अागो । सो तसि पडिस्सए न पविसति निययवासि | ('परिहार' शब्दे सयमे सीदतां संयतानां निस्तारणा बच्यते) सिकाउं। भिक्खावेलाए उम्गादियं हिंडता संकिसस्सति, कुंटो.
णिदसण-निदर्शन-न० । कश्चिद् गृह्णतः अज्युपगच्छतः ऽयं सवाणि न दापति । एगत्य सेट्टिकुले रेवईप गढ़ी भो दारो । छम्मासा रोवंतस्स पायरिएहिं चप्पुडिया कया । मा
परानुकम्पया निश्चयेन पुनः पुनदर्शने, स्था० १००। अनु।
ग. । उत्त। गेव । वाणमंतरीए मुक्को । तेहिं तुट्टेहं पभिलाभिया जहि. चिएणं । सो विजियो । प्रायरिया सुरं हिंडिऊण अंतं णिदंसिय-निदर्शित-त्रिका नितरामनुझाते, पो. ६ विष.। पतंगाहायागया समुद्दिघा । श्रावस्सयालोचणाए आयरि- | कश्चित् गृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनदर्शिते, या नणंति-मालोएहि । सो भणति-तुज्झदिसम विंडिओसि। ग०२ अधि० । अनु०। ते भणति-धातिपिंडो ते भुत्तोत्ति। जणति-मम अतिसुहुमाणि
पिदरिसाण-निदर्शन-न । निश्चयेन दश्यतेऽनेन दान्तिक पाससित्ति पइट्रो । देवयाए अरसे वासं, अंधकारं च विउ |
पवार्थ इति निदर्शनम् । दृष्टान्ते, दश. १ अ०। बियं। पस हीले ति। आरिपहिणिो -एदि । सोजगाइप्रधयारो ति। मायरियदि अंगुली दाइया पज्जसिया प्राउट्ठो
पिदा-निदा-स्त्रीज निदानं निदा । प्राणिहिंसा नरकाऽऽदि दुःखमामाए ति। प्रायरिया वि नवभागे परिकाहिति। एवमय पक्षा- हेरिति जानतोऽपि, यद् वा साधूनामाधाकर्म न कल्पते इति उधणो ण होइ,सवसि मंदधम्माणमालवणं ति" ॥ १२ ॥
परिकानवतोऽपि जीवानां प्राणव्यपरोपणे. पिं० । नियतं दान भाइच
शुकिजीवस्य 'देप्' शोधने इति वचनाद, निदा । शाने, मानोगे, प्रोमे सीमपवासं, अप्पमिबंध अजंगमत्तं च ।
तयुक्ता वेदनाऽपि निदा । आभोगवत्यां वेदनायाम, भ० १६ न गणेति एगखित्ते, गणेति वासं नियवासी ॥१३॥
श०५ उ.। 'भोमे' पुर्भिक, शिष्यप्रवासं शिष्यगमन, तथा तस्यैवाप्र
णिदाह-निदाघ-नितरां दद्यतेऽत्र । नि-दह-घम् । स्पाइकादिसिबन्धमनजिवनमजनमत्वं च वरत्वं, चशम्दात्तत्रैव के.
त्वात् कुत्वम्। मुष्णे, घ, घर्मकाने च । वाचा लोकोत्सररीत्या अविभागनजनं च । श्दमालम्बन जालं न गणयन्ति नापेक्षन्ते,
भावणादिगणनया एकादशे लौकिकरीस्या ज्येष्ठाऽऽस्ये नाऽऽलोचयन्तीत्यर्थः । किंतु एककेत्रे गणयन्ति वासं, नित्यवा
मासे, आव०५ म। सिनो मन्दधियः । इति गाथाऽर्थः ॥१३॥ श्राव०३ माध००। निदाह-पुं०। प्रधिको दाहो निदाहः । मसाधारणदाद, णितियावा(ण-नित्यावादिन-त्रिका नित्यो मोको यत्र गतानां आव०५.। पुनरागमनाऽऽदि नास्ति। नित्यतयाऽवस्थितियत्रास्ति तनिषेध.
णिबंकाण-निखाध्यान-ना निझापरतन्त्रस्य ध्यान निमाया. प्ररूपके, दशा. ६ म०। “णितिया सम्वभावा मंगुलीणं।" नम्। स्यानर्विनिया महिषमांसभकि-मोदकाभिलाषिहस्ति. सपा०६प्र.
दन्तोत्पाटकारि-प्राककुम्भकारवाज्यस्तमृस्चिारमत्रोटनवत् सा. णित्त-नेत्र-न। नयने, लोचने, स्था० १००।
धुमस्तकत्रोटि-बटशाखाभेदि-साधूनामिव याने, आतु०। णित्तन-निस्तक्ष-त्रि०। अनिवृत्ते," तेणं निसलं मणिरय-णिहक्खय-निशाक्य-पुंकास्वापप्रमोदो, निजाकयेण सुप्तोऽ. णं अस्सादेति ।" भ. १५ श०।
पि बुध्यते । स्था०५०२०।। शित्तिरमिअ-देशी-त्रुटिते, दे. ना.४ वर्ग ४१ गाथा । बिह-निर्दग्ध-पुं० । सीमन्तकप्रजान्नर केन्द्रकात्पूर्वस्यामावणित्तिरडी-देशी-निरन्तर, दे० ना०४ वर्ग ४० गाथा । लिकायाकविंशेऽपक्रान्तनरके, स्था० ५ ठा०२२० । 'माया' जितप-निस्तुप-त्रि०। अचोप्पो, अवग्धारिते, पृ.१०। । शम्मे उदाहारण्यमाणायां रएमायाम्, स्त्री० । महा०२० । णित्तुस-निस्तुष-त्रि० । तुषरहिते, तद्वद्विशुद्ध च । प्रमाणितमजक-निर्दगधमध्य-पुं० । सीमन्तकमायादुसरस्यामाव. सम्ब.द्वार।
निकायाकविंशेऽपक्रान्तमदानरके, स्था०६ ग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org