________________
णितियवास अभिधानराजेन्धः।
णितियवास यत भागमवचनमेवं व्यवस्थितम
मिना परीषहोपसर्गदत्तोरस्थलानां मासकल्पविहारिणांना"बेरोण अजोयण, कालेणं जाब निक्खवेलं ति।
स्त्येव संयमबाधागन्धोऽपि । यब-परिश्रमेत्यादिनाऽऽरमविरा. लेतेण य कालेण य, जाणसु सपरक्कम थेरं ॥१॥"
धनेत्युक्तम् । तदपि सुखधीबन्धन व्यतिरिच्यान्यन साधयति । अस्या भयं भावार्थ:-यदि जघाबलहीनतादिकारणः प्रजा- यतः प्रायः प्राणिनां रोगशोकभयभोगाऽऽदयः पूर्वोपात्तकर्मव. सोत्थितः प्रस्तुतभिकाचरवेलायामईयोजनं गन्तुं शक्नोति, सतः संजवन्ति,न यथाकथञ्चित् तत्पुनर्नित्यवासेऽपि समानम । तदा सपराक्रमत्वाद्विहारमेव कार्यते, न नित्यवासम्। यदि पुनरेतदुच्यते-विशेषतो बाह्यकारणकलापमासाद्य तद. यत माह
यमासादयति, तदा तस्याङ्गीकृतत्वादवइयवेद्यत्वादास्मविराध. "नेतेण अफगाउय, कालेणं जाव जिक्सवेसं ति।
नामपि न भवति । यतोऽवश्यवेद्यकर्मणां केनाऽपि त्राणं कर्तन वेत्तेण य कालेण य, जाणसु अपरकम थेरं ॥१॥"
शक्यते,भवश्यवेद्यत्वादेव । यञ्चोक्तम्-भपरापरमामनगराऽऽदिएवं पुनश्चक्रमणरहितत्वान्नित्यवासं यतनया कार्यते ।
गमने अपरिचितजनसकाशादुचितजक्तपानादेरसंभवे पातपिसा चेयं लेशतः
ताऽऽदिक्कोभः स्यादिति । तदपि बालप्रलापकरूपम् । यतोवत"मासे मासे पसही, तणडगलाई य अन्न गेषति ।
प्रहणकाले तदङ्गीकृतमेव लानासाभाऽऽदिकम् । यतः सर्वदैव साभिक्खायरियवियारा, जहिं दिया तत्थ नन्नासु ॥१॥" धूनामयमाशयविशेष:-"लाभालाने सुने दुःखे, जीविते मरणे भस्या श्यमक्षरगमनिका-बातोकोपद्धतोऽपि मूछाऽऽदिरो. तथा । स्तुतौ निम्दाविधाने च, साधवः समचेतसः" ॥१॥ गाऽऽधाततनुकाबलहीनतया शानाऽऽ दिग्रहणकारगोन पा नि
अन्यच्चाऽपूर्वापूर्वग्रामनगराऽऽदौ विहारं विदधतां शिष्योपधिस्पवासं कुर्वाणो मासे मासे अन्यां वमति, तृणमगलाऽऽदीनि भावकप्रतिबोधाऽऽद्वाराऽऽदेर्विशेषतो लानः सम्भवति,विशेषदे. चान्यानि गृहाति,भिका च नान्य विभागे, विचारश्च बहिमियत्र
शनाश्रवणाविशेषतो भावसम्नवादिति । तथादि-लोकेऽप्येवविभागे स्थितास्तत्रैव, नान्यति गाथार्थः।
मेव रश्यते-देशान्तराऽऽयातप्रार्गकस्य सविशेषस्नानविक्षपवसत्यादिविभागासप्राप्ती किंकर्तव्यमित्याह
नचीरप्रदानपर्युपास्तिवचनश्रवणाऽऽदेस्तयैव दर्शनादिति नित्य"अहाए जाव पकं, कति भागं असंघरम्गामं ।
वासिना पुनः सर्वाऽमाव एक,असकृदायातप्राचुर्णकस्येव । उक्तं महाए श्चिय वसर्दि, विनती जाव मलवसहीर" ॥१॥
च-" अतिपरिचयादवझा, भवति विशिष्टेऽपि वस्तुनि प्रायः । भस्था अयं भावार्थ:-(अट्टाप ति) यदि तृणमगलाऽदिवि.
लोकः प्रयागवासी, कृपे स्नानं सदा चरति" ॥१॥भागमेऽ. भागेन स्थातुं शक्नोति, तदैकमेव ग्राममष्टमतपष्ठाऽदिहायमा.
प्यनाणि-"पडिबंधो लहुयतं," इत्यादि । यदपि प्रतिपादितम.
सूत्रायजयदानिः स्यादिति। तदपि मिथ्यात्वतिमिरावगुणित. मभागः प्रकुर्वन यावत्सकलमपि ग्राममेकेनैव विभागेन चिधाय बसति चाम्याम्यां गृह्णाति, तदभाव एकस्यामपिस्थितःसं.
चेतसो वञ्चना। यतोन हि विदारवतां संयमस्वाध्यायाऽऽनुष्ठान स्तारकं यतीनां विधत्ते, मा चित्तशुरमावे पापबन्धः स्यादिति।
व्यतिरिच्यान्यत् कर्तव्यमस्तिा यःपुनर्विहारे वस्तुपरिकर्मणादी ततस्तन्दुद्धिनिमित्तमागममयांदापरिपासनार्थ खानयात यु
तयाघात द्भावितः, सोऽङ्गीकृत पव; यतः सूत्राोंजयाच्यासो. त्या तिष्ठति, सत भाराधको भवतीति गाथाऽर्थः।
ऽपि संयमानुष्ठाननिमित्तमेव विधीयते,न जनरअनार्थम्। यत यरपुनः पूर्वमेवंविधं प्रतिपादितम्-त्रासकल्पाअंदना विहरतःसं.
पतपुच्यते-"निश्चम्मि य सज्का प्रो।"अन्यच्च-"पैशाचिकमाल्या. यमात्मविराधना,स्त्रार्थोभयहानिरपीति। तदकानविज़म्भत.
नं, श्रुत्वा गोपायनं च कुलबद्धाःसंयमयोगैरात्मा, निरन्तरं व्या. म्।नदिविहितपरमार्थाः संचिग्ना मोकसुखानिलाषिण पर्वविध.
पृतः कार्यः॥१॥" इति। यदपि मुग्धबुद्धिबन्धनार्थ किश्चित्प्रयोगपरमपुरुषासेवितं सकलशास्त्रप्रतिपादितं परमनिराकारण
ति जल्पितम् । तदपि न विपणं मनागप्यसुखमुत्पादयति। मेकान्ततः प्रजावनाकारणं समन्तभव्यप्राणित्राण कममुदितोदित.
साकातोरसिम्ताऽऽजनाऽऽलिङ्गितत्वानोत्सहने मासकल्पा55मासकपविहारमतिपुष्करमवीरपुरुषाणामेवंविधाऽम्बनजा.
घुचितविदारनिवेधण्यापारान्तरं प्रति,अनेकोपपत्तिनिर्मातकला. सपरिकल्पनया दूषयन्ति। तथादि-यत्तावत्प्रतिपादितम् अवश्य
विहारस्य संयम प्रति श्रवणतया समर्थितत्वादिति । अतःखि. मागें गतानां पृथिवीकायाऽऽदीनां विराधना संयमविराधना,
तमिदम-मोक्तार्थ ग्रहीतदीकेण संयमाथिना मासकल्पाऽऽदिना सान संभवतायत र्यासमितिसमिता साधयो प्रवन्ति । यत
बिहत्तव्यमिति । अस्यास्यान्बयम्यतिरेकाभ्यामुपदेशमालावे. उक्तम-"जुगमे तंतरदिही, पयं पयं चपखुणा विसोहंतो। अब्ब
धायकेन नगवता धर्मदासगणिनापि तथैव समधितत्वात्। किसत्ताऽऽनुत्तो, रियासमिओ मुणी हो ॥१॥" अथ मागें कापि
तथा च तत्सूत्रम्सचेतनाया मिश्राया नुवः संभवः, कापि च हरितायाः संभवो "कारणनीयावासे, सुदबुतरं उज्जमेण जयन्वं । भविष्यति, ततोऽवभाविनी विराधनेति । न । तत्रावश्यंजा- जह ते संगमथेरा, सपाडिडेरा तया मासि" ॥१॥ विगमनसंभवे शास्त्रेऽप्यतुझानात्, केवलमत्र प्रायश्चित्तशुरेश्व अध्यायमझरार्थ:-कारणे होनजङ्कापनत्वनक्षणे, नित्यवासःनिहॉप एवेति । यच्चर्यायुक्तस्यापि चङ्क्रमणकृता चिराधनाऽच- कारणनित्यवासः, कारणनित्यवासे सुष्ठतरमतिशयेन यति. इयंभाविनीति भवता संभाचितम्। तत्रापि न दोषसेशोऽप्यस्ति।। तव्यमधमेनाप्रमादेनेत्यर्थः । यथा-ते भगवन्त भागमप्रमिकाः यतः
संगम स्थविरसुरयः सप्रातिहार्या अप्रमत्ताऽऽदिगुणगणार्जि"चालियम्मि पाप, इरियासमियरस संकमद्राए ।
तहृदयतया देवैरपि स्तूयन्ते, तदा, यदाऽसौ भगवान वृक्ष श्रावग्ज लिगी, मरेज तं जोगमासज्ज ॥१॥
वासमगमत, प्रासीद् भूयादिति गाथाऽर्थः । दर्श०४ तत्व । न दुतस्स तन्निमित्तं, बंधो सुमो विदेसिनो समए । प्रणय जो उपभोगे-ण सबभावेण सो जम्दा ॥२॥"
जाहे वि अ परितता, गामाऽऽगरनगरपट्टणममता। इत्यतस्तेषां भगवतां परमसंयमिनां धीरपुरुषचरितानगा- तो केह निमयवासी, संगमयेरं बवासंति ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org