________________
(२०७३) णिदेस अनिधानराजेन्डः।
णिदेस एत्थ विसेसाहिगो, समासनसनिद्देसो ॥ १५०५॥ पिणेगमणो' पतावन्मात्रोक्तो निर्देश्यवशाद, निर्देशकबअज्क्रयणं उद्देसो, तं चिय सामाइयं ति निदेसो ।
शाच द्विविधं निर्देशमिच्छतीति कुतो लभ्यते?, इति । अत्रो
च्यते-"निद्दिष्टुं संगहो य ववहारो" इतिवचनात् । अत्र या बुद्धी जहासंनव-माजोन्जं सेसएसुं पि ॥ १५०३ ॥
मर्थ:-निर्दिष्टमभिधेयं वस्त्वङ्गीकृत्य संग्रहव्यवहारी निर्देशमौदयिको भावः कायिको नाव इत्यादि । मथवा ज्ञानं, दर्शन, | मिच्छतः, निर्देश्यपर्यायवात वचनस्य, इत्यादियुक्तिश्च भाप्ये चारित्रमित्यादिको ज्ञानाऽऽदीनां वायिकवायोपशमिकजावत. घयते । तदिदं निर्दिष्ट वस्त्वाश्रित्येतिवचनात्प्रागपि "दुविसित्वासावनिर्देशः। इह च प्रत्येकमष्टविधे उद्देशे निर्देश च समा. इंपि" इत्यत्र निर्दिष्टनिर्देशकवशानिर्देश इति गम्यते । (नि. सोदेशः, समासनिर्देशश्च विशेषेणाधिकृतः। तथाहि-प्रस्तुतेs- देसयमुज्जुसुमो त्ति) निर्दिशतीति निर्देशको वता, तमङ्गीकभ्ययनम, इत्येष समासोद्देशः, सामायिकमिति च विशेषाभिधा
त्य ऋजुत्रो निर्देशमिच्छति । यथा-'सामायिक स्त्री' इत्यादि । नकपरवात्समासनिर्देशः । एवं स्वबुध्या यथासम्भवं शेषेष्वपि
वक्तृपर्यायत्वाद्वचनस्येत्यादि युक्तिरत्रापि नाप्ये ऽभिधास्यते । भूतस्कन्धचतुर्विंशतिस्तवाऽऽद्यभ्ययनेवायोज्यम्, यथा श्रुत.
(उभयसरिच्चं च सहस्स त्ति) उभयमिह निर्देश्यं निर्देश. स्कन्ध इति समासोद्देशः, भावश्यकमिति समासनिर्देश इ.
कं च वस्तु तस्योभयस्य सदृशं समानलिङ्गमेवाऽऽश्रित्य शब्दस्यादि ॥ १५०२॥ १५०३ ।।
नयस्य,निर्देशप्रवृत्तिरिति गम्यते ।यदि हि निर्देइयं नपुंसकं,तदा उत्तरगाधासंबन्धनार्थमाह..
निर्देष्टाऽपि स्त्रीपुनपुंसकलक्षणो नपुंसकमेव, वक्तुच्योपसामाश्यं नपुंमय-मस्स पुमं थी नपुंसगंवा चि ।
योगानन्यत्वेन तदूपत्वात् । उपयोगप्रधाना हि शब्दनयाः, ततो
यो यत्रोपयुक्तः स तदूग एव, यथाऽन्युपयुक्तोऽग्निः, तथा निद्दिका तत्यिच्छप, कं निदेसं नओ को णु ॥१५०४।।
च सति स्त्री पुरुषावपि यदा रूढितो नपुंसके सामायिके . इह सामायिकमिति नपुंसकतया रूढम् । अस्य च त्रिविधी
पयुक्तौ नवतः, तदा निर्देश्यनपुंसकोपयुकत्वान्नपुंसकमेव, त. निर्देष्टा उच्चारयिता, स्त्रीपुन्नपुंसकभेदात् । तत्रे नयैर्विचा.
दुपयोगानन्यत्वेन तद्रूपत्वादिति । स्त्रीपुरुषौ वा नपुंसक व्रत बते को नयः कं निर्देशमिच्छति ?-कि निर्देश्यवशात, निर्देश
इत्यस्य वधस्य शब्दनयमतेनासम्नव पवेति नियुक्तिगाथासंकवशावा, इति विनयः पृच्चतीति गाथाऽर्थः ॥१५०४॥
केपार्थः ॥ १५०५ अस्मिंश्च प्रश्ने सत्याह
अथ विस्तरार्थमभिधित्सु ष्यकार:प्राहसुविहं पिगमन प्रो, निदिई संगहो य ववहारो।
जं संववहारपरो-रोगगमो गमो तओ दुविहं। निद्देसयमुज्जुसुओ, उनयसरिच्छं च सहस्स ॥१५०५॥ इच्छ, संववहारो, सुविहो जं दीसए पायं ॥ १५०६ ॥ नेके गमा वस्तुधर्मपरिच्छेदा यस्याऽसौ ककारवर्णनाशाग्नै
यद्यस्मालोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्मानि. गमः, अनेकप्रकारवस्त्वभ्युपगमपर इत्यर्थः। नैगमश्चासौ न
देश्यवशानिर्देशकवशाच्च द्विविधमपि निदेशभिचति । लो. यश्च नैगमनयः। स द्विविधमगि निर्देश्यवशानिर्देशकवशाच नि |
कव्यवहारश्च प्रायो द्विधा दृश्यते ॥ १५०६ ॥ देशमिच्नति, इति शेषः, लोकव्यवहारपरत्वात, अनेकगारूप
कथम ?, इत्याहत्याचास्य नयस्य । झोके च निर्देश्यवशात,निर्देशकशा नि. छजीवणियाऽऽयारो, निहिवमग तह सुयं च । देशप्रवृत्तिदृश्यते । तत्र निर्देश्यवशाद् यथा-वासवदसा,तरङ्गव तं चेव य निणवयणं, सव्वं निद्देस यवसेणं ॥ १५०७॥ ता,प्रियदर्शनाकथा' इत्यादि। निर्देष्ट्रवशातु मनुना प्रणीतो ग्रन्थो
जह वा निद्दिवसा, वासवदत्तातरंगवइयाई । मनु, अपादेनोक्तोऽकपाद इत्यादि । सोकोत्तरे तु निर्देश्यवशात् षट् जीवनिकायप्रतिपादकमध्ययनं षट्जीवनिका,सा. तह निमगवसो,लोए मणुरक्खवान त्ति ॥ १५०७ ।। वाचारप्रतिपादको अन्य आचार इत्यादि।तथा-निर्देशकवशा. लोको विधा-प्रदर्शनानुगतो लोकोत्तररूपः, तक्ष्यतिरि. निर्देशो यथा-कपिलेन प्रणीनं कापिलीयमध्ययन, हरिकेशि
क्तश्च । तत्र लोकोत्तरे निर्दिष्टार्थवशान्निर्देशो यथा-पदजीचनिमा प्रणीतं हरिकेशीय, केशिगौतमाभ्यामन्निहितं कैशिगौतमीयं,
का नामाध्ययनम, प्राचारः, आवश्यकमित्यादि । (तद सुपंच नन्दिसंहिता, जिनप्रवचनमित्यादि । एवं सावधविरमणरूपं
मं, तं चेव येत्यादि) तथा अत्रैव लोकोत्तरे तदन्यच्च श्रुतं नि. सामायिक रूढितो नपुंसकमिति कृत्वा निर्देश्यवशान्नैगमो न.
देशकवशात्सर्वमपि जिनप्रवचनमुच्यते । तथा-अन्यत्किमपि पुंसकनिर्देशमेवास्य मन्यते । यथा-सामायिकं नपुंसकमिति ।
श्रुतं निर्देशकवशादेवाच्यते । तथा-भरबादुनिमित, नन्दतथा सामायिक निर्देष्टुः स्त्रीपुंनपुंसकलिङ्गत्वात्तद्वशात्सामायि
संहिता, कापिलीयमित्यादि । यथा वा-इतरलोके निर्दिएवकस्य त्रिलिङ्गताऽप्येत मतेन भवति। यथा-सामायिक स्त्री,सा
शाद्वासवदत्ता, तर वतीत्यादिनिर्देशः, निर्देशकवशातु मनुः, मायिक पुरुषः, सामायिकं नपुंसकमिति । यथा वा देवदत्ताss
प्रकपाद इत्यादि ॥ १५०७ ॥ १५०० ॥ दिना घटाऽऽविशब्दे समुन्चारितेस घटाऽऽदिशब्द नश्वारयितदेवदसाऽऽदिपरिणामत्वाद्देवदन्ताऽदिशब्दत्वेन व्यपदिश्यते;त.
तथा किम् ?, इत्याशङ्कय प्रकृते योजयन्नाहथा-तदनिधेयपृषुबुनोदराऽऽद्याकारघटाऽऽदिपदार्थपरिणामस्वा.
तह निद्दिवमाप्री, नपुंसगं नेगमस्स सापइयं । द घटादिशब्दवेनापि लोके निर्दिश्यते । एवं स्वानिधेयसा. चीनपुंसगं वा, तं चिय निद्देसयवसामो ॥ १५०७ ॥ वाविरमणपर्यायत्वात्मामायिकस्य नैगमो नपुंसकनिर्देशं मन्यते। यथा षट्जीवनिका, आचार त्यादौ मिर्दिधार्थवशानिर्देशः. अभिधायकस्त्रीपुरुषाऽऽदिपरिणामत्यात्तु सिङ्गत्रयनिर्देशमप्य. तथा प्रापि सायद्यविरमणकणनिर्दिधनपुंसकार्थवशात्सामास्थान्युपगमति, यथा-'सामायिकं स्त्री' इत्यादि । श्राह-सुचि- यिकम्, इति नपुंसकनिर्देशः, यथा वा मनु, प्रकपाद .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org