________________
(२०५६) विग्जरा अभिधानराजेन्द्रः ।
णिज्जाणमग्ग रेति कम्माई । अग्नेय णिज्जराबे,तम्हा तू णिजरा होति १॥" | हके, भ० २५ श. ७ उ० । सहि तथा प्रायश्चितं स यथा इत्युक्तनकणे अनुशारूपेऽर्धे.पं०भा० क्रियावादिनामक्रियावादि. परो निषादुमलं भवतीति । स्था० १० टा. । हामी निर्ण मांबमिथ्याशांसकामनिर्जरा भवति,न चा?,यदि सकानिज- पकाः सन्तोति । न० । व्य०१ उ.। रा, प्रन्याक्षराणि प्रसाचानीति प्रश्ने, उत्तरम-क्रियावादि. यदप्युक्तं नियोपका व्यवपिना ति, तदपि न तथा, कपमिति नामक्रियावादिनां च केपाशित्सकामनिर्जराऽपि जयतीत्यवसी- वेदत प्राह-निर्यापर्कः निर्याप्यनाणार शिविधा मियापकायते, यतोऽकामनिर्जरामुत्कर्षतो यन्तरेग्वेष । बाखतपस्विनां स्तथा-प्रात्मनः, परस्थ वा । उभयानप्यापरकाऽऽकोनां तु ब्रह्मकं यावदुपपातः प्रथमोपाङ्गाऽऽदावु.
पादोवगमे संगीण, सुविहा खव होति पायनियमा। कोऽस्तीति, तदनुसारेण पूर्वोक्तानां सकामनिर्जरेति तच्चम् । २४० प्र० । सेन० ३ उल्ला० ।
निज्जवगा य परेगा उ, जत्तपरिबारे बोधब्बा ॥
मात्मनिर्यापकाः खलु द्विविधा भवन्ति । तद्यथा-पादयोणिज्जरापेहिण-निर्जराऽपेक्षिन्-त्रि०। निर्जरणं निर्जरा
पगमे, झिनीमरणे च। परेण पुनर्नियापका भक्तपरिकायां को कर्मणामात्यन्तिकः कयः,तामपेक्षते-कथं ममाऽसौ स्थादित्यभि- कल्याः। व्य०१.० मिनिश्चितं यापयनि प्रायश्चित्तविधिषु खपतीति निराम्पेकी । उत्तक २ . । कर्मक्षयमभीप्सौ, याबमालोचकं करोति निर्वाहयतीति याचदिति नियोपः, अर इस० २ अ०।
प्रत्ययः । अपराधकारी यथोक्तं प्रायश्चितं कमसमर्थो यम विरामक्किन्-त्रि० । निर्जरां प्रेक्षितुं शीबमस्येति निर्जगप्रे. यथा निर्वाहयति तथा तथा तमुचितप्रायश्चित्तप्रवामतः प्रय की। निर्जरातावके, " मत्थो णिज्मरापेही, समादिमणुपा
श्चित्तं कारयति स निर्यापक इति भावः । व्य. १०।। नए।" प्राचा० १ श्रु०८ अ०००।
णिज्जवणा-निर्यापणा-स्त्री. । निराधिक्येन यान्ति प्राणिमा णिज्जरापोग्गन-निर्जरापुल-पुं० । मिर्जीणकर्मदलिके, भ. प्राणास्तेषां निर्यतां निर्गच्चतां प्रयोजक निर्यापणा । अष्टाविंश१९श ३ उ०।
गौणहिंसायाम्, प्रश्न०१ आश्रद्वार। प्रश्नार्थव्यास्थानस्य निन
मने, प्रा०म०१ ०२ खपमा प्रा०च. णि जराजावणा-निर्जराभावना-सी० । मिजरात स्वपर्यासो
..........."णि
वणा, पन्नासो णिगमणं ति।" (२९३२) निर्याचना तु दापमा चने, (प्रव.) अथ निर्जराजावना
दर्शितस्यैवार्थस्य प्रत्याभ्यासः प्रत्युच्चारणं निगमनम् ।विशेका "संसारदेतुभूतायाः, यः कयः कर्मसंतसेः ।
(णमोकार 'शब्देऽस्मिन्नेव भागे १८३४ पृष्ठे व्याख्यातम्) निर्जरा सा पुनधा, सकामाकामदतः ॥ १॥
मीमांसिततया निदोपत्वेन निश्चयने, व्य०१० । मि. चूः। श्रमणेषु सकामा स्या-दकामा शेषजन्तुषु । पाकः स्वत उपायाच्च, कर्मणां स्यात् यदानपत्॥२॥
णिज्जाअ-देशी-उपकारे, दे० ना.४ वर्ग ३४ गाथा। कर्मणां न कयो भूया-दित्याशयवां सताम् ।
णिज्जाण-निर्याण-ना यान्ति तदिति यानम्, "कत्ययुटो वरवितम्बतां तपस्यादि, सकामा शमिनां मता॥३॥
बम्" ॥३३॥११३॥ इति (पाणिनि) बचनाकर्मणि ट्युट । निरुपम पकेन्धियाऽऽदिजन्तूनां, संझानरहिताऽऽत्मनाम् ।
यानं निर्याणम् । ईषत्प्राम्भारावे मोजपदे, आव० ४ अ० । शीतोष्णवृष्टिदहन-दभेदाऽऽदिभिः सदा ॥४॥
ज्ञा । भावे ल्युट् । संसारात्पलायने, प्रा० ० ४ ०। मनाकषं वेदयमानानां, यः शाटः कर्मणां भवेत् ।
वृत्तिगमने, औपाचागस्था०ामरणकाले शरीरानिगम,स्था० भकामनिर्जरामना-मामनन्ति मनीषिणः॥५॥
३०४ उ० । नगरानिर्गमे,स्था०३/०४.उ.। पुरस्य निर्गमनतपःप्रभृतिभिवृदि, वजन्ती निर्जरा यतः।
मार्ग, सू० प्र०.४ पाहु०।०५०। “रायादियाण शिगमट्ठावं ममत्वं कर्म संसार, इन्वात्त भावयेत्ततः ॥६॥" णिज्जाणिया,णगरगमेवा जंपियं तं मिज्जा"। नि००८ उन प्रव०६७ द्वार।
णिज्जाणकहा-निर्याणकथा-स्त्री० । राजकथाभेदे, स्था०४ णिज्जराहेउ-निर्जराहेतु-पुं० । क. स.। कर्मयकारणे,
ग.१ उ०। ( व्याख्या 'शयकहा' शन्दे फटव्या) ब० स० । कर्मकयजनके, पञ्चा० १२ विव० ।
णिज्जाणमग्म-निर्याणमार्ग-पुं० । निर्माणस्य मोक्षपदस्थ मा
गों निर्याणमार्गः । विशिष्टनिर्याणप्राप्तिकारणे, " इलमेव णि णिज्जरिज्जमाण-निर्जीयमान-त्रि. नितरामपुननावेन की
थं पावयणं णिज्जाणमम्गं णिवारामगं । " भाष०४ मा धन यमाणे कर्मपुमले, भ०१श.२००। स्था।
झा। सिद्धिकेत्रगममोपाये, भ० ६ ० ३३ उ० । निर्याणस्य णिजरिय-निर्जरित-त्रिः । सर्वथा कयं नीते, तं० । “णि- मरणकाले शरीरिणः शरीरानिर्गमस्य मागों नियाजमार्गः । जरियजरामरणं, वंदित्ता जिणवरं महावीरं।" बन्दित्वा काय
पादाऽऽदिके, स्था। वाग्मनोभिः स्तुति विधाय जिना रागद्वेषाऽऽदिजयनशीलाः पंचविहे जीवस्स णिज्जाणमग्गे पामत्ते । तं जहा-पाएसामान्य केवलिनः, तेषु तेज्यो वा वरः प्रधानातिशयापेकया
हिं, उरूहि, नरेणं, मिरे, सवंगेहिं । पाएहि णिज्जाश्रेष्ठी जिनवरस्तम् । तं ।
णमाणे निरयंगामी भवइ, नरूहि णिज्जाणमाणे तिरियणिज्जवग-निर्यापक-पुं०। निर्यापयति तथा करोति पथा गु
गामी भवइ, नरेणं णिज्जाणमाणे मायगामी जवइ, बपि प्रायश्चित्तं शिष्यो निवाहयतीति निर्यापकः । स्था० ८ ठा। प्राकृतत्वादूपनिष्पत्तिः । ध० २ अधि० । पश्चा० । अस.
सिरणं णिजाणमाणे देवगामी जवइ, सव्यंगहि पिजाणमर्थस्य प्रायश्चिक्तिनः प्रायश्चित्तस्य वक्षमशः करणेन निर्वा-माणे सिछिमतिपज्जवसाणे पस्मत्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org