________________
(२०५७) णिज्जरा भनिधानराजेन्दः ।
गिजरा मध्ये सयान् यः प्रशस्तनिर्जराकः कल्याणानुबन्धनिर्जर- यणा णो कम्मनिज्जरा,से तेणटेणं गोयमा! 0 जाव न सा ति,एप'च द्वितीयः प्रभःप्रमता चकाकुपाठाऽवगम्या।इन्तेत्या
वेपणा, एवंन्जाव वेपाणियाणं से नणं ते ! जे वेदंसुतं गुत्तरम । हच प्रथमप्रभस्योत्तरे महोपसर्गकाले जगवाम्महावीरोशातः, द्वितीयस्यापि स पवोपसर्गानुपसर्गावस्थाया
निजरिंमु, जं निजरिंसु तं वेदंमुणो ण समहे । से मिति । यो महावेदनः स महानिर्जर इति यदुक्तं, तत्र व्यभि
केण्टेणं ते! एवं बुच्चइ-जं वेदं नो तं निजरिंसु, जं चारं शकमान माह-(ट्ठीत्यादि) (दुधोयतराप त्ति) दुष्क- निजरिंसु नो तं वेदंसु ? | गोयमा ! कम्म वेदंस,नो कम्म रतरवाचनप्रक्रियम्, (दुवामतरापति)पुर्वाम्यतरकं दुस्स्या- निज्जरिंसु, से तेणटेणं गोयमा!० जाव नोतं वेदंसु । नेरच्या ज्यतरकमहम् , (दुप्पारकम्मतराए ति) करकन्यतेजोजननभरकरणादिप्रक्रियमा अनेन च विशेषणत्रयेणापि तु.
णं ते ! जं वेदंमु, तं निजरिंमु, एवं नेरइया वि । एवं. विशाध्यमित्युक्तम् । (गाढीकयाई ति)मात्मप्रदेशैः सह गाड- जाव बेमाणिया । से नणं जंते ! जं वेदेति तं निजरंति, जं बानि,सणसूत्रगाढवसूचीकलापवता(विकणीकयाई ति)। निज्जरंति तं वेदेति । णो इण्डे समझे। सेकेणढेणं एवं समकम्मंस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो बुच्चइ० जाव नो तं वेदेति । गोयमा! कम्म वेदेति, नो कम्म दुर्भेदोकतानि, तथाविधमृत्पिएम्बत् । (सिदिलीकयाई ति)
निज्जरति, से तेण देणं गोयमा ! जाव नो तं वेदेति । एवं सपीकतानि निधत्तानि, सूत्रबद्धाग्नितप्तलोइशलाकाकलाप. बत् । खिसीनतानि अनुभूतिव्यतिरिक्तोपायान्तरेण पवि
नेरइया विजाव वेमाणिया। से नणं ते! जबेदिस्संति, तुमशक्यानि, निकाचितानीत्यर्थः। विशेषणचतुष्टयेनाप्यतेन 5. तं निजरिस्संति, जं निजरिस्संति तं वेदिस्संति । णो विंशोध्यानि नबन्तीत्युक्तं भवति । एवं च पवमेवेत्याग्रुपनय- इणद्वे समझे। से केवढेणंजावणोतं बेदिस्संति । गोयबाक्यं सुघटनं स्यात् । यतश्च तानि दुविंशोभ्यानि स्युस्ततः (संपगादमित्यादि)(नो महापञवसाणा प्रबंति री) अनन
मा ! कम्मं बेदिस्संति, नो कम्मं निज्जरिस्संति । से तेणमहानिर्जराया मजावस्य निर्वाणानावनक्षणं फलमुक्तमिति
रेणं० जाच नो तं निजरिस्संति । एवं नेरझ्या वि० नाप्रस्तुतत्वमस्याऽऽशङ्कनीयमिति। तदेवं यो महावेदनः स म. जाव वेमाणिया । से नणं भंते ! जे वेदणासमए हानिर्जर इति विशिष्टजीवापेकमवगन्तव्यम्, न पुनारकाऽऽदि. से निजरासपए, जे निज्जरासमए से बेदणासमए । क्लिष्टकर्मजीवापेकम् । यदपि यो महानिर्जरः स महावेदन इ.
णो इणहे समटे । से केणटेणं भंते ! एवं वुच्चइत्युक्तं, तदपि प्रायिकम् । यतो भवत्ययोगी महानिर्जरो, महावेदनस्तु भजनयेति । (अहिगरणि ति) अधिकरणी, यत्र खोह
जे वेदणासमए न से निज्जरासमए, जे निज्जरासमए न कारा अयोधनेन लोहानि कुट्टयन्ति । (प्राउट्टेमाणे ति) प्रा.
से दणासमए । गोयमा ! जं समयं बेरेंति नो तं समयं कुट्टयन् (सद्देण ति) अयोधनघातप्रभवेन ध्वनिना,पुरुषहुक्क- निज्जरंति, समय निजरति नो तं समयं वेदेतिमम्मि तिरूपेण बा। (घोसेणं ति) तस्यैवानुनादेना(परंपराघापणं
समए वेदेति प्रमम्मि सपए निज्जरंति,अस्ले से वेदणासपए ति) परम्परा निरन्तरता, तत्प्रधानो घातस्तामनं, परम्पराघा.
अम्बे से निज्जरासमए,मे तेणऽद्वेणं जावन से वेदणासत,तेन उपर्युपरि घातेनेत्यर्थः । (अदाबायरे ति) स्पूनप्रकारात् । पयामेवेत्याधुपनये-"गाढीकया" इत्यादिविशेषण.
मए । नेरक्ष्या भंते ! जे वेदणासमए से निजरासमए, चतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति । ( सुधी- जे निज्जराममए से वेदणासमए ? । णो इणढे समढे। यतराए इत्यादि) अनेन सुविशोध्यं नवतीत्युक्तं स्यात् । (म. से केणऽद्वेणं भंते ! एवं वुश्चइ-नेरइयाणं जे वेदणासमप हावायरा ति) स्थूलतरस्कन्धान्यसाराणीत्यर्थः । ( सिदिली.
न से निजरासमए, जे निज्जरासमए न से वेदणासमए। कयाई ति) श्लथीकृतानि, मन्दविपाकीकृतानि । (निहियाई
गोयमा! नेरइयाणं जं समयं वेदेति नो तं समयं निजरंकहा ति) निःसत्ताकानि विहितानि । (विपरिणामियाई ति) विपरिणामं नीतानि स्थितिघातरसघातादिभिः, तानि च
ति,जं समयं निजति नो तं समयं वेदेति,अमाम्मि समए विप्रमेव विश्वस्तानि भवन्ति, पभिश्च विशेषणैः सुधिशोभ्यानि वेदेति भएणम्मि समए निजरंति, एणे से वेदणाममए भवन्तीत्युक्तं स्यात्। ततश्च(जावश्यमित्यादि)भि०६श०१३।
अमे से निजरासमए,से तेणटेणं जावन से वेदणासमए । या वेदना सा निर्जरा
एवं० जाव वेमाणियाएं । से णणं भंते ! जा वेयणा सा निज्जरा, जानिजरा सावेयणा । णो णडे समढे । से केणटेणं भंते ! एवं बुच्चइ-जा
(कम्मवेयण ति) उदयं प्राप्तं कर्म वेदना.धर्मम्मिणोरभेद
विवक्षणात्। (नो कम्म निज्जर त्ति)। कर्माभावो निजरा, त. वेयणा न सा निज्जरा, जा निज्जरा न सा वेयणा । गो. स्या पयंस्वरूपत्वादिति । (नो कम्म निजरिसुति) वेदितरसं यमा ! कम्मवेयणा, णो कम्मनिज्जरा, से तेणटेणं गोय-] कर्म नो कर्म तन्निजरितवन्तः, कर्मभूतस्य कर्मणो निर्ज• माजाव न सा वेयणा । नेरझ्या णं भंते ! जा वेयणासा रणासम्जवादिति । भ०७श० ३.(कियता तपसा किनिज्जरा, जा निज्जरा सा वेयणा । णो णटे समढे । से
यती निर्जरा जवतीति 'अम्मश्लाय' शब्दे प्रथमभागे ४४४ प्र
ठे अष्टव्यम) (परिणामानुसारेण निजरेति 'अश्सस' शब्दे प्र. केणरेणं एवं बुच्च-नेरझ्याणं जा बेयणा न सानिज्जरा. भागे २५ पृष्ठे गतम) (सम्यक्त्वं विना निर्जरा नास्तीति बजा निज्जरा न सा वेयणा? गोयमा ! नरइयाणं कम्मो क्यते 'सम्मत्त 'शब्द) "गणवारणमागिलाए, कुणमाणे णिज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org