________________
- (२०६०) पिज्जाणमग्ग अभिधानराजेन्दः ।
णिज्जुत्ति व्यक्तं, किन्तु निर्याणं मरणकाणे शरीरिणः शरीरानिगमः, त- प्रस्थितोऽभीष्टयात्रासिरूये निर्यामकरत्नन्यस्तीर्थकञ्चः स्त. स्य मार्गों निर्माणमार्गः पादाऽऽदिकः, तत्र-(पाहि) पादाज्यां वचिकीर्षयेदमाहमार्गभूताभ्यां कारणताऽऽपन्नाभ्यां जीवः शरीरानिर्यातीति निज्जामगरयणाणं, अमृढनाणमइकनधाराणं । शेषः । एवमूरुभ्यामित्यादावपि । अथ क्रमेणास्य मिर्याणमा
वंदामि विष्ायपणतो, तिविहेण तिदमविरयाणं ॥ र्गस्य फलमाह- पादाभ्यां शरीरानिर्यान जीवो ( निरयंगामि त्ति)प्राकृतत्वादनुस्वार इति, निरयगामी भवति । एवम
निर्वामकरत्नेभ्योऽद्यः , प्रमूढकाना यथावस्थितज्ञाना, म. न्यत्रापि । सर्वाणि च तान्यनानि च सर्वानानि, तैर्निर्यान्
ननं मतिः संवित, सैव कर्णधारो येषां ते तथाविधाः, तेभ्यो बन्दे सिद्धिगतिः पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिग
विनयप्रणतस्त्रिविधेन त्रिदरामविरतेभ्यः-"शपाऽऽदिभिबहुतिपर्यवसानः प्रश्नप्त इति । स्था०५ ठा०३ ३० । देवानामु
लम् ॥ (१)" इति चतुर्थी । प्रा०म०१ १०२ वएन । तरणमार्गस्तु सौधर्मशानाऽऽदीनां कल्पानां मध्यतः, तत्र सौध.
णिज्जाय-निर्यात-त्रि०ा निश्चयेनापगते, भाव०६०। मेन्छः स्वकीयापालकाद् विमानाऽत्तरन्नुत्तरेणोत्तरति,
|णिज्जायकारण-निर्यातकारण-त्रि० । निश्चयेम यातमपगतं ईशानेन्द्रस्तु स्वविमानात्पुष्पकादुत्तरन् दक्किणेनोत्तरति । न.
कारणं प्रयोजनं यस्मिन्नसौ निर्यातकारणः। अपगतप्रयोजने, २६ श०२०।
श्राव०६०। ज्ञा। णिज्जाणियलेए-नैर्याणिकलयन-न० । नगरनिर्गमग्रहे, नाशिजायमाण-निर्यत-त्रिका निर्याणकारके, " पापहि णिज्जा. १३ श०६ उ०।
यमाणे निरयंगामी जव।" स्था०५ ग० ३ उ०। णिज्जाणिया-निर्याणि की-स्त्री० । निर्याणक्रीडायाम्, नि.
|पिउजायरूवरयय-निर्यातरूपरजत-त्रि० । निर्गतसुवर्णमध्ये, चू०८० णिज्जामग-निर्यामक-पुं० । प्रापक, विशे । कर्णधारे, औ० ।
से भिक्खू ।" दश० ६ ० । समुदे प्रवहणनेतरि, व्य० ३ ० । प्रा० म० । भाव० । विशे०।
णिज्जास-निर्यास-पुं० । स्नेहे,सूत्र. २ श्रु०३ म० । रसे, सना प्रा० कारा। सम्प्रति प्रपञ्चेनाहतां गुणानुपदर्शयन्नाह
२ श्रु०१.। अमवीऍ देसयत्तं, तहेव निजामगा समुद्दम्मि ।
णिज्जिा -निजीर्ण-त्रि०। कोणे, भ.१ श०१ उ० ।कीणरछक्कायरक्खणट्ठा, महगोवा तण वुच्चति ।।एएए॥
सीकृते, भ० १२ श०४०।
णिज्जियसत्तु-निर्जितशत्र-त्रि । पराजितशत्रौ, रा० । सूत्रः। आ० म०११०२खाक । आ० चापाचा०।(णमोकार' |
|णिज्जियसत्तुसेण-निर्जितशत्रसेन-त्रि । स्ववशीकृतविपकनशब्देऽस्मिन्नेष भागे १८३६ पृष्ठे व्याख्या समुक्ता) उत्तमार्थाssराधकम्य गुणोत्कीर्तनेनोपबृहके, दर्श०४ तत्व ।
पतिसैन्ये, वृ० १ ०। पाति जहा पारं, सम्म निज्जामगा समुदस्स ।
णिज्जीव-निर्जीव-न । निर्जीवकरणे, हेमाऽऽदिधातुमारणे,रसेभवजलहिस्स जिणिंदा, तहेव जम्हा अतो अरिहा ॥
अस्य मूर्छाप्रापणे च । एतच एकसप्ततितमा कला। जं. २
वक्ष झा० औस। प्रापयन्ति नयन्ति यथा येम प्रकारेण पारं पर्यन्तः, सम्यक शोभनेन विधिना, निर्यामकाः प्रीताः समुषस्य, तथ्व भ.
णिज्जुत्त-निर्युक्त-त्रिका खचिते, ज्ञा०१ श्रु.१० का निश्वबजलधेर्नवसमुषस्य, पारं जिनेन्डाः प्रापयन्ति, यस्मादेवमत
येनाऽऽधिक्येन साधु वा प्रादौ वा युक्ताः संबका निर्युक्ताः।निस्तस्मादी नमस्कारस्य । एक संकेपार्थः। पुनरेवम्-" पत्थ. युक्तिव्यवस्थापितेषु, प्रा० म.१०१ खण्ड । निश्चयेन प्र. णिज्जामगा दुविहा। तं जहा-दव्वणिज्जामगा, भावणिजाम. रूपिते, प्रा. म १०। गाय।" (श्रा० म०)
णिज्जुत्ति-निर्यक्ति-स्त्री० । निर्युक्तानामेव सूत्रे ऽर्थानां युक्तिः तत्र यथा जलधौ काक्षिकावातरहिते अनुकूले गर्जनवाते परिपाट्या योजनम्, नियुक्तयुक्तिरितिवाच्ये युक्तशन्नलोपानिनिपुणनिर्यामकहिता निश्चिताः पोता ईप्सितं पत्तनं प्राप्नु- युक्तिः। दश०१ अ० स०। ओघ. निश्चयेनार्थप्रतिपादिका युवन्ति,पवम्
क्तिनियुक्तिः। प्राचा०१ श्रु०२ अ०१ उ। सूत्रानाबाहुस्वामि. मिच्छत्तकाझियावा-यविरहिएँ समत्तगजजपवाए *।
कृते व्याख्यानग्रन्थे, विशे० । व्याख्योपायभूते सत्पदप्ररूपपताएगसमरण पत्ता, सिचिवसहिपट्टणं पोया ।।।
ऽऽदौ, अनु। मिथ्यात्वमेव कालिकाबातो मिथ्यात्वकालिकावातः, तेन र.
साम्प्रतं नियुक्तिस्वरूपाभिधानार्थमाइहिते नवाम्भोधौ, तथा सम्यक्त्वमेव गर्जनः प्रबातो यत्र स
निज्जुत्ता ते प्रत्या, जं बद्धा तेण हो निज्जुसी। तथा तस्मिन्, एकसमयम प्राप्ताः सिद्धिवसतिपत्तनं पोता तह वि य इच्छावेई, विभासि] सुत्तपरिवामी ॥१८॥ जीवबोधिस्थाः, अईनिर्यामकोपकारात् ।
यद्यस्मात्सूत्रे निश्चयेनाऽऽधिक्येन साधु वा आदौ वा युक्ताःसंततो यथा सांयान्त्रिकः सार्थः प्रसिद्धनिर्यामकं चिरगतमपि
बद्धा निर्युक्ता एव सन्तस्ते श्रुताभिधेया जीवाजीवाऽऽदयोऽर्था यात्रासिद्धयर्थ पूजयति, एवं ग्रन्थकारोऽपि सिहिपत्तनं
अनया प्रस्तुतनियुक्त्या बक्षा व्यवस्थापिता: व्याख्याता इति * प्रतिकलवायुः कालिकावातः। अपरोत्तरस्यां शुद्धविदिग्वातो यावत् । तेनेयं भवति नियुक्तिमा नियुक्तानां सूत्रे प्रथममेव संबगर्जभवातः ।
कानां सतामर्थानां व्याख्यारूपा युक्तिर्योजनं निर्युक्तयुक्तिरिति Jain Education International For Private & Personal Use Only
www.jainelibrary.org