________________
(२०५५) णिच्चभाव पानिधानराजेन्द्रः।
पिच्छयणय णिच्चभाव-नित्यनाव-पुं० । सर्वदा सद्भाव, पञ्चा० ६/णिच्चोयग-नित्योदक-त्रि० । प्रचुरजले, कल्प. क्षण। विव०।
णिच्चय-नैश्चपिक-पुं० । निश्चये भवो नैश्चयिको नयः। निश्च शिवर-कथ-धा। पुःखकथने, “दुःखेपिच्चरः"॥८।४।३॥
यनये, विशे० ।। इति दुःखविषयस्य कयोणिच्चर त्यादेशः । णिश्चर'
पिच्चक-देशी-त्रि.निजे, १०१ उ० । धृष्टे, व्य०५३० । मुच कथयतीत्यर्थः । प्रा०४ पाद।
अनवसर, शा० १श्रु०९ अ.। णिच्चल-मुच्-धा० । पुःखमोचने, “पुर्णिचसः"॥5।
पिच्छय-निश्चय-पुं० । निराधिक्ये चयनं चयः पिएमीप्रवनम४।३॥ इति सुखविषयस्य मुर्णिचनाऽऽदेशः । 'णि
धिकश्चयो निश्चयः। अनु। निरधिकश्चयो निश्चयः। सामान्ये, चम'। दुःवं मुश्चतीत्यर्थः। प्रा०४ पाद।
श्रा.चू०१०। परमार्थे, पं.व. ३द्वार । पञ्चा.पा. निश्चल-त्रि०। "इस्वात् थ्य-व-स-प्सामनिश्चले"।।
म०। आव० सुत्र.। श्री० । अवश्यकरणान्युपगमे तवनि२॥ २१ ॥ इति वभागस्य च्गे न, अनिश्चलेतिपयुदा- ये, भ०२२०५उ० प्रा० म०। सूत्र० । ज्ञा० । नियमे, सात् । प्रा०२पाद । भचले, सत्त०५० ।"बम णिकन- भव्यभिचारे, निश्चय परिच्छेदे, सम्म० ३ काण्ड । इत्थमेषदं मणिप्पंदा, भिसिणीपत्तम्मि रेहर बलाया।" प्रा०२ पाद । विधेयमित्येवंरूपनिर्णये, भ.१७ श०२ उ.। गमागमाऽऽदिरदिते, का०१७• २ . । रा।
णिकृयकहा-निश्चयकथा-स्त्री.। अपवादे, "भपवादोणिच. विचलपय-निश्चलपद-न० । मोके, पं. घ. द्वार । रा। यकदा भाति ।"अजुसूत्राऽऽदिभिः शुद्धनयैः क्रियमाणायां णिच्चवाय-नित्यवाद-पुं० । नित्यैकान्तवादे, स्था।
कथायाम, नि० चू०५ उ०। णिञ्चसंदण-नित्यस्यन्दन-त्रि० । नित्यनवणशीले सततवा
णिच्छयगोयर-निश्चयगोचर-पुं० । निश्चयविषये, द्रव्या० ० हिनि, कल्प. कण।
अध्या । णिचसति-नित्यस्मृति-स्त्री० । सार्वदिकस्मरणे, पश्चा• १ णिच्छयणय-निश्चयनय-पुं० । तस्वनयमते परिणामवादे, पविव०। प्रा०।
ना. १३ विव० । ब्यास्तिकनये, सम्म. ३ काण्ड । णिच्चसहाय-नित्यसहाय-पुं•। अवस्थितसहाये, व्य०६ उ०।
ऋजुसूत्राऽऽधास्तु चत्वारो निश्चश्नयाः । बृ० ४ ० ।
(निश्चयनयस्वरू'णय' शम्देऽस्मिन्नेव नागे १७५२ पृष्ठे पिच्चसुह-नित्यसुख-त्रि० । सदा सौक्ये, पाव० ६.।
प्रतिपादितम्) णिवाणिच्च-नित्यानित्य-त्रि० । स्थितिभवनभरूपापेक
निश्चयव्यवहारयोः पार्थक्यम्या नित्ये, भवनभङ्गरूपापेक्वयाऽनित्ये, स्था० १ ठा० । निश्चयाद् व्यवहारेण, कोपचारविशेषता। सर्वस्यैव बस्तुन उत्पाद व्ययभ्रीव्ययुक्तता । इत्यत्र प्रमाणम्- मुख्यवृत्तिर्यदैकस्य, तदाऽन्यस्योपचारता ॥ २२ ॥ "असतो नत्धि पसूई, होज्ज व जर होउ स्वरविसाणस्स । (निश्चयेति) निश्चयाद् निश्वयनयाद् व्यवहारेण सहोपचारन य सचहा विणासो, सबुच्छेयप्पसंगाप्रो ॥ १९६८ ॥ विशेषता काऽस्ति ?। व्यवहारविषये उपचारोऽस्ति, निश्चये स. तोऽवस्यियस्स केण, विलओ धम्मेण नवणमन्त्रेण । । पचारो नास्त्येतावद्विशेषता। यदेकनयस्य मुख्यवृत्तिगृहाते,तदा सव्वुच्छेनोन मो, संववहारोवरोदात्रो" ॥ १६६६॥ ।
परनयस्योपचारवृत्तिरायाति । रत्नाकरवाक्ये स्याद्वादरत्नाकरे भन्यत्र विवृतम् । विशे० । (सादिश्रुतप्रकरणेऽप्येतत् )
च प्रसिद्धमस्ति-'स्वस्यार्थसत्यत्वस्याभिमानोऽखिलनयानामणिच्चालोग-नित्यानोक-पुं० । चतुःषष्टितमे महाग्रह, "दो
भ्योऽयं वर्तते, फलात् सत्यत्वं तु सम्यग्दर्शनयोग एवास्ति।" णिच्चालोया।" स्था०२०३१०। कल्पा सू०प्र०।० एवं च प्रकृतमर्थ व्याख्यायते-निश्चयनयाद् व्यवहारनयेन प्र.। नित्यमालोक उद्योतो यति । सर्वकालमुद्द्योतमाने, सदोपचारविशेषता काऽस्ति या उपचारविशेषता वर्तते, तां कल्प. ३क्षण।
दर्शयंति-यदेकभ्य कस्यचिन्नयस्य मुख्यता मुख्यभावो वर्तते, णिचिद-निश्चिन्त-त्रिका "अधः क्वचित्"।८।४।२६१ ॥ इति तदाऽन्यस्यायनयस्य उपचारता गौणत्वं भवतीति शेयम् । शौरसेम्यां तस्य दः । चिन्ताविकले, प्रा०४ पाद ।
यथाहि-निश्चयेन पात्मेति शब्द पतस्य निश्चवार्थस्तु-"मणिचुन्जोय-नित्योद्योत-पुं०। पनवष्टितमे महाप्रह"दो
संख्यातप्रदेशी निरजनोऽनन्तज्ञानाऽऽदिगुणोपेतो नित्यो चितु:
कर्मदधिरसतासिरू इव देदे उपलभ्यते।" तदाऽस्य व्यवहा. णिच्चुज्जोया।" स्था० २ ग० ३१०। कस्प० । चं० प्र० ।
रेणोपाधिकस्य जमशरीराऽऽदेः सङ्गतस्यौदायकाऽऽदिभावोसू० प्र०।
पगतनरनैरयिकाऽऽदिभावस्पर्शतोऽपि गौणत्वं नासते। अधच णिचुब्बिग्ग-नित्योदविग्न-त्रि० । सदाऽप्रशान्ते, दश. ५
'मतति सातत्येन गच्छति तांस्तान्पर्यायानित्यात्मा। 'संसारस्थो भ.२३० । सदोदासीने, अष्ट० २२ अष्ट ।
देहाऽऽदिसंगतो जन्ममरणजरायौवनाऽदिक्लेशमनुभवमानः णिचेह-निश्चेष्ट-त्रि• । व्यापाररहिते, का. १ भु.२०। प्रत्यकप्रमाणेन व्यवहाराऽऽदेशाद् देवो मनुष्यो नारकस्तिर्यक णिच्चेयणय-निश्चेतनक-नि० । चैतन्यवर्जिते शरीरे, तं। च कथ्यते, तत्र सिरूत्वस्य गौणत्वम् ।।१२।। णिचोना-नित्यर्तुका-स्त्री० । नित्यं सदा, न व्यहमेष ऋतू
भथ पुनस्तदेव प्रतिपादयतिरक्तप्रवृत्तिलकणो यस्याः सा नित्यतुका । सदा रजस्वलायाम् ।।
तेनेदं भाष्यसदिष्ट, ग्रहीतव्यं विनिश्चयम् । सा च गमै न धरते । स्था५ ग.१००।
तत्वार्थ निश्चयो वक्ति, व्यवहारा जनोदिनम् ॥ १३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org