________________
(२०५४) णिग्गूढ अन्निधानराजेन्दः।
णिञ्चभत्तिय जिग्गूढ-निर्गुढ-त्रिका स्थिरतया स्थापिते,सूत्र. २ भु०७० सूत्र. १ श्रु०१० । प्राचा० । रा•। औ०। शूकराऽऽदिसंघा. णिग्गोह-न्यग्रोध-पुं० । वटवृक्के, अनु । स्था० । स०। जी0।
ते, पि० । संचये, भोघ।
णिचिक्विन्द्व-निश्चिखिल-पुं० । कर्दमाभावे, व्य०६००। णिग्गोहपरिमंडल-न्यग्रोधपरिमण्डल-न० । न्यग्रोधवत्परिम
णिचिय-निचित-त्रि० । निविमे, अनु । प्रश्न रा० । स्था। पमलं यस्य तश्यग्रोधपरिमएमसम् । कर्म०६ कर्म । प्रज्ञा ।
भौ। भनिविस्तरचयमापने, प्रा. म.१०१सएम। जी० । नाभेरुपरि न्यग्रोधवन्मएमले, माद्यसंस्थानयुक्तत्वेन वि. शिष्टाऽऽकारे द्वितीयसंस्थाने,अनु। यथा न्यग्रोध उपरिसंपूर्णा
णिच-नित्य-त्रि० । शाश्वते, उत्त०१० अ० । भाव० । सपयवोऽधस्तनभागे पुनर्न तथा, तथेदमपि नाभेरुपरिचिस्तरब.
घा० । सर्वदाऽवस्थायिनि, आचा०१ शु. १. ५ .। दुखं शरीरसकणोक्तप्रमाणनागमधस्तु हीनाधिकप्रमाणमिति ।
उत्पत्तिविनाशरहिते, प्रव०१द्वार । अविनाशर्मिणि, स्या. । स्था०६ ग०। पं० सं०। कर्म०।
ध० । अविचलितस्वभावे, दश. १ ० । अव्यवमित्ररूप,
विशेाभप्रच्युतानुत्पन्नतिरैकस्वभावे, भाचा०१७.५ ०५ णिग्गोहपरिमंमन्नणाम-न्यग्रोधपरिमएमलनामन-न० । न्यग्रो
सास्वादश । अप्रच्युतानुत्पन्नस्विरेकस्वन्नावतया कूटस्थधपरिमएमसनिबन्धने नामकर्मनेदे, कर्म. १ कर्मः।
नित्यत्वेन व्यवस्थापिते, भाचा.१ ० ५.१० । भ्रवे, णिग्घह-देशी-कुशले, दे० ना.४ वर्ग ४ गाथा।
प्रश्न. ३आश्रद्वार। मो०।सर्वकाले, रा.कल्प. जी.। णिग्याय-निर्घात-पुं० । वैक्रियाशनिप्रपाते, जी० १ प्रतिप्र. व्यः । प्रश्न सर्वदेत्यर्थे, संथा० । जं० । प्रश्न । रा० । का० । विद्युत्प्रपाते, जी०१ प्रति०४ उ० । साभ्रे निरभ्रे वा ग.
स्था सुत्र. उत्त०।"रागदोसे य जे पावे, पावकम्मपवगने व्यन्तरकृते महागजिंतावनौ,स्था.१.गाभावानि.
तणे जे निक्खु रंभई णिचं,सेन भत्थर मंगले॥१॥"उत्त०३१ चू० । निर्जरणे, सूत्र० १ ० १५ १०।
अ०।" णिचं नीयकम्मोवजीविणो।" नित्यं सदा नीचान्यध
मजनोचितानि कर्माण्युपजीवन्ति तैत्ति कुर्वन्ति ये ते तथा । बिग्घायण-निर्घातन-न०। निराधिक्येन घातो निर्धातः। निर्ज
प्रश्न. ३ प्राथ० द्वार। रणे, प्रा० चू. ५०।
णिचउम्गाह-निश्चयोदग्राह-पुं० । निश्चयनयोपन्यासे, "तेना. एग्घायणढ-निर्यातनार्थ-पुं० । निर्घातननिमित्ते, “पाचाणं
दौ निश्चयोग्राहो, नग्नानामपहस्तितः। रसायनीकृतविषकम्माणं णिग्यायपाए।" आव०५०। निर्घातनमुच्छेदास प्रायोऽसौ न जगद्धितः" ॥७॥ निश्चयनयाग्राहो निश्चयएवार्थः प्रयोजनं तस्मै । ध०२ अधिः।।
नयोपन्यासः । नयो। णिग्घिण-निघृण-त्रि.। न विद्यते घृणा पापजुगुप्सालकणा | णिचंधकारतमस-नित्यान्धकारतमस-न । नित्यमेवान्धकार. यत्र स निघृणः। प्रश्न.१आश्रद्वार। न विद्यते घृणा पापजुगु
तमसं येषु ते तथा । मेघावच्छिन्नाम्बरतलकृष्णपतरजनीवत् प्सा यस्य सः। प्रव. २७४ द्वार । प्रश्न निर्दये, का०१० तमोबहुलेषु नरकेषु, सूत्र. २६०२ भ.. श्र०। आव०।"मो दी| वा"1८३। ३॥ इति संबुको बा | निच्चंपरदार-नित्यं परदार-पुं० । प्रतिक्रमणसूत्रमध्ये भाविकाः दीर्घः।'रे रेणिग्घिणया!'प्रा०३ पाद ।
" निश्चंपरदारगमणविरो । " इत्यादिपावं कथयन्त्युत णिग्घिणता-निघुसता-स्त्री० । निर्दयतायाम,पश्चा०१०विव०।
"निच्चं कापुरिसगमणविरईओ।" इत्यादि चेति प्रश्ने, उत्त
रम-प्रतिक्रमणसूत्रपास्तु श्रारुश्राविकाणांसहश एव ज्ञायते, णिग्घिणमइ-निघृणमति-त्रि० । परस्य द्रव्यादविरते, प्रश्न०३
येनैतवृत्ती स्त्रियं प्रति परपुरुषवर्जनमुपलकणाद् कष्टव्यमिति आश्र0 द्वार।
व्याख्यातमस्तीति। ३५ प्र० । सेन. २ उल्ला। णिग्घे-निगृहीतुम्-अव्य० । निरुध्येत्यर्थे, "पुवपयत्तेण स-| णिचच्चणिय-नित्यक्षणिक-त्रि० । नित्यं सर्वदा कणा उत्सवा क्कितो णिग्घेउं ।" नि० चू. १ उ० ।
यत्राऽसौ नित्यकणिकः । सावदिकोत्सवयुक्ते, का० १ ध्रु० णिग्योर-देशी-निर्दये, दे० ना० ४ वर्ग ३७ गाथा। णिग्योस-निर्घोष-पुं० । नितरां घोषो निर्घोषः। तं० । आव० ।
पिच्चतवित्त-नित्यतनित-त्रि० सदैव तत्परे,पञ्चा०१७ विवा। महाप्रयत्नोत्पादिते शब्दे, न. ६ श० ३३ उ० । महाशब्दे, क
णिचक्खिय-नित्यदुःखित-त्रि० । सदा दुःखाऽऽकुले, तं० । प०५ क्षण । रा०पा . म.विपा० । महाध्वनौ, प्रश्न. १
णिच्चदोस-नित्यदोष-पुं० । अविनाशिदोष,स्था। तथा नित्यो आभा द्वार । जी० । प्राचा० । झा० । रा०।
यो दोषोऽभव्यानां मिथ्यात्वाऽऽदिरनाद्यपर्यवसितत्वात, सदोषः णिघंटु-निघण्टु-पुं० । नामसङ्ग्रहे, कल्प. १ कण । कोशे, सामान्यापेक्कया विशेषः । अथवा-सर्वथा नित्ये वस्तुनि अभ्युऔ० । नामकोशे, "णिघंटुछट्ठाणं संगोवंगाणं चटएवं वेयाणं।"
पगते यो दोषो बालकुमाराऽऽद्यवस्थानाबाऽऽपत्तिलक्षणः, सनि०१शु.१ वर्ग ५ अ०। कल्प० ।
दोषः सामान्यापेक्षया दोषविशेष इति । स्था०१०म०। णिघस-निकष-पुं० । कषपट्टगतायां कषितसुवर्णरेखायाम,
णिचापम-नित्यपिएफ-पुं०। निमन्त्रितस्य नित्यं गृहतो ग्राह्ये भनु । नि०चापा०म० भ०1चं० प्र० प्र षI पिएमा प्रव० २ द्वार। पट्टकेसर्वेषामन्निधानानामागमो निकषः हेमरजतकल्पजीवा.
णिचजत्त-नित्यजक्त-न। अनवरतभोजने,पश्चा०६ विवः । ऽऽदिपदार्थपरिकानहेतुत्वात् कषपट्टकः । अनु०।
णिच्चभत्तिय-नित्यनक्तिक-पुं० । नित्यमेकाशनिनि साधौ, क. पिचय-निचय-पुं० द्रव्योपच येतन्निमित्ताऽऽपादितकर्मनिचये, प.९क्षण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org