________________
(२०५३) अभिधानराजेन्रूः |
णिग्गम
शनां श्रुत्वा सम्यक्त्वं प्राप्त एवं सम्यक्त्व प्रथमलाभो बोद्धमावस्येति गाथारार्थः ॥ १४
भावार्थः कथानकादय सेयः तम् " अरविदेदे म गाने बलाहि सो व रायसेन गाणि महाय दारुनिमि
महाकवि पविठो । इतो य साहुणो मग्गं पवना सत्थेण स. मं षश्चंति, सत्थे मात्रासिए निक्त्रं पविट्ठा, सत्थो गतो, ते ममातो पदाविया भयाणता जुल्ला, मूढदिसा पंथ प्रयाणंता तेण अमविपंथेण मञ्झवह दिवसकाले तएदाए बुढाए य अप रखा दे गया जय सो सगड संनिवेसो सो या तं ते पासिता महंत संवेगमावन्नो भणइ श्रहो ! इमे साहुणो अ देसिया तत्रसिणो अरुविमरणुप्पविद्या । तेसिं सो परमभन्त्तीए विठलं असणं पाणं दाऊण आह-पह भगवं !, जेण पंथे समवसारे पुरतो संपत्ति ता ते विसो तस्सेच मग्गेण अणुगच्छंति, ततो गुरु तस्स धम्मं कहेउमारखो, सो तस्सुवगतो, ततो पंथं समोयारित्ता नियतो । ते पत्ता मदेसं । सो पुण चिरयसम्मदिट्ठी कालं काऊण सोदम्बे कप्पे पलियोमश्री देवो जातो। '
एतदेवोपप्रदर्शयन् गाथाद्वयमन्तर्भाध्यकृदाहव्यवरविदेहे गाम-स्स चिंतगो रायदारुवणगमणं । साहू निक्खनिमित्तं सत्या ही ताई पासे ॥ १५०॥ दान पंचनवर्ण, अकंप गुरूण कहण सम्मयं । सोहम्मे उबवनो, पलियाउ सुरो महिडीओ || १५१ ।। अपरविदेहे ग्रामस्य चिन्तकः, ( रायदारुवणगमण मिति) अत्र निमित्तशदलोपो ज्य:- राजदारनिमित्तं तस्य वनगमनं स साधून निज्ञानिमित साध भ्रान्तवान् ततोऽनुक स्पया परमभक्तथा दानमन्नपानस्य, नयनं प्रापणं पथि, तदनसरं गुरोः कथनं, ततः सम्यक्प्राप्तिः तत्प्रभावान्वाऽसौ सौधर्मो के उत्पन्नः पयोमायुः सुमहर्द्धिकशते
लडू य सम्मतं, अनुकंपाए सो सुविदियाणं वि । भासुरवरत्रोंदिधरो, देवो माणिभो जातो ||१२|| स ग्रामचिन्तकः सुविहितानामनुकम्पया परमभक्तचा तेभ्यः सम्पत्वं वा भासुरां दीप्तिमती व प्रधानबोदित डुं धारयतीति भास्वश्वरथदि देवो वैमानिको जातः इति नियुक्तिगाथाऽर्थः ॥ १५२ ॥
।
देवलगा, इढ चैव व भारहस्य वासयि । इक्खाकुले जातो, उमजतो मरीचि ॥ १५३॥ ततो देवलोकात् स्वायुःक्षये व्युत्वा इहैव भारते वर्षे दवाकुकुले जात उत्पन्न बनसुतसुतो मरीचिंः, ऋषभपौत्र इत्यर्थः । यतमेवमतः
इक्स्वागुकुले जातो, इक्खागुरुस होइ उप्पत्ती । कुलगरवंसेऽतीए, जरटुस्स सुओ मरीइ चि ॥१५४॥
वाकूणां कुल मिक्ष्वाकुकुलं, तस्मिन् जात उत्पन्नो, भरतस्य सुतो मरचिरिति योगः । तत्र सामान्येन ऋषभपौत्रत्वाभिधाने सतीदं विशेषाभिधानमष्टमेव सामान्यानिधाने सति सर्व
जात,
आप विशेषाभिधानस्य दर्शनास कुलकराः वयमाणलचणाः तेषां चंदाः प्रवाहातमितिका
५१४
Jain Education International
विग्गुणबंभ
यतत्रैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिर्वाच्येति शेषः । ॥ १५४ ॥ भ० म० १ ० १ खराम । म० ० ( कुलकरवकव्यता ' कुलगर ' शब्दे तृतीयजागे ५६२ पृष्ठे समुक्ता ) गिमग-निर्गमक-पुं० प्रस्थाने ०१०
।
66
णिग्गमण-निर्गमन - न० । प्रपक्रमणे, निस्सरणे, पलायन, व्य० १० मार्गे ० २०१० (त्योपसंपदू विधिः 'सबसंपया' शब्दे द्वितीयभागे १००५ पृष्ठे उक्तः) विग्गय निर्गत श्र० नि० १ ० १ ० उत्त० नं० । नि० | अभिनिष्क्रान्ते, अ० म० १ ० १ खएन । रहिते, संथा । पञ्चा० । अविद्यमाने, स्था• १ ठा० । प्रतिपातिते, स० ६ अङ्ग । " उरुंमुद्दे निग्गयजी हनेते । " निर्गतजिह्ननेत्रान् । उत्त० ११ अ० णिग्गयग्गदंता । " निर्गता अग्रदन्ता यस्य स निर्गताग्रदन्तः । का० १ ० ८० स्थानान्तरमादया निचितेऽनिधिते गमने भ० १४ श० १० । णिग्गढ़ - निग्रह - पुं० । अनाचारप्रवृत्तोर्निषेधने, नि० १ ० १ वर्ग १ श्र० । शा० । अन्यायकारिणां दमे, भाव०६ श्र० । ग भ० । रोधे, भ० ७ ० ६ ० । इन्द्रियनो इन्द्रियनियन्त्रणे तु ८० १७ अ० । श्रा० चू० । खिच-निग्रहयुक्त त्रि० । इन्द्रियकपायाणां निग्रहसम थे, बृ० ४ ८० । विग्गहाण-निग्रहस्थानन० वादकाले वादी प्रतिवादी वा येन निगृहस्थानम् ०१०१२वञ्चनार्थके प्रतिज्ञाहान्यादौ न्यायपरिभाषिते पदार्थे, स्था•
१ ग० ।
निग्गड़दोस- निव्रहदोष-पुं० नमस्थलादिना पराजय स्थानरूपे दोषभेदे, स्था १० ठा० । विग्गदृष्पाण-निग्रहधान-नधनाचारप्रतिनिषेधा ने, नि० १ ० १ वर्ग १ श्र० । औ० ।
पिग्गहसमत्य - निग्रहसमर्थ पुं० । जितेन्द्रिये, तरुणाऽऽदीनां वा संपतीय रटादिना शिक्षा कारणद के ० १४० ।
हिम्मदिय-निदीत ०ि वादे पराजिते "से बा । णिग्गहितो, पच्छा सावगेर्दि गोट्ठामाहिलो धरितो ।” श्र०म०२४० । णिग्गा-देशी- दरिद्रायाम देना वर्ग २५ गाया । खिम्गादि - [] निग्राहिए- निगृह्णाति मनोजवेन वशी ति निग्राही । निग्रहणशीले उत्त० ४ अ• । विग्गण देशी-निर्गते दे० ना०४ वर्ग ३६ गावा शिगुण-निर्गुण-वि० नि०० द्वार
गुणापेक्षा निर्मर्यादा०३०२ ३० भ० उत्तरगुणवि कले, जं० २ ० । स्था० । गुग्वतरहिते, का० १४० १८० ॥ दादगुणाभावात् (दशा०६०) सामादिगुणाभावाद् गुणविकले, रा० भ० ।
हिम्युज- निर्गुण ब्रह्मन योगादिरमिनिस स्वरजस्तम पि
-
For Private & Personal Use Only
www.jainelibrary.org