________________
(२०४३) निधानराजेन्द्रः ।
णिग्गंथ
हां सयम्स एवं पभिसेवाकुलेवि कसायकुसीले एवं चैव । टिस्स णं पुच्चा ?। गोयमा ! जहणणेणं एको, उक्कणं दो । सिणातस्स णं पुच्चा ।। गोयमा ! एको० । पुलागस्स वो भंते! लाखजनग्गणिया आगरि सापाचा है। गोयमा ! जघेणं दोटि, उको सेणं सच | बसस्स णं पुच्छा है। गोयमा ! जहोणं दो सि, उकासेणं सदस्य एवं जाय कसायकुसीलस्स नियंतस्स पुच्छा || गोषमा ! जहणं दोधि, उकोसेणं पंच । सिणातस्स णं पुच्छा है। यो एको चि ।। २८ ।।
/
1
तथाकर्षणाकर्षः चरित्र प्रसिरिति माय ति ) एकभवग्रहणे ये भवन्ति । ( लयग्गसोचि ) शतपरिमा जेनेत्यर्थः । तचयमिति भावना उच"तिसहस्स पुस दो सि" (उको से दोखिति) एकअ जवे वारद्वयमुपशमश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्व द्वा: बाकर्षाविति । (पुलागस्सेत्यादि ) ( नाणाभवग्गहजियति ) मानाप्रकारेषु भवग्रहणेषु ये नयन्ता स्यर्थः । (जो दोशि सि) एक आकर्ष एकत्र भवे द्वितीयोऽभ्य त्रेत्येवमनेकत्र भवे आकर्णी स्वाताम्। (उको सस) पुलाकत्वमुत्कर्ष सत्रिषु भवेषु स्यात् कत्रच तो वायति । ततश्च प्रथमभवे एक आकर्षो ऽन्यत्र च नवद्वये त्रयस्त्रय त्यादिसि ते भवन्तीति सस्यादि) (उकांसे सहस्वमासीति) स्पाही भवन्युत्कर्षत बानि पत्र व भवग्रहणे उत्कर्षत आत्म. तत्र च यदाऽस्यपिठो न प्रत्येकमा कानि जयन्ति तदा नवानां शतानामष्टाभिर्गुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति ( नियंटस्सेस्यादि ) (उको पंच सि) निर्मन्थस्योत्कर्षतस्त्रीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र द्वायन्यत्र च द्वावपरत्र चैकं रूपकनिर्मात्या कृत्या सिद्धयतीति पि (३५) कानद्वारेपुलाए णं भंते ! कालओ केवचिरं होड़ ? । गोयमा ! अहये तो मुडुचं उकोसे व तो मुदुषं । से पुच्छा। गोयमा ! जहोणं एकं समयं उकोसेणं देमूणाई पु
कोमी एवं पमिसेवणाकुसीले वि । कसायकुसीले वि एवं चैव । यिंठे णं पुच्छा ।। गोयमा ! जहसेणं एकं समयं, उकोसे
तो मुसिनाए ये पुच्छा। गोयमा जो तो मुहुत्तं, नकासेणं देसूणाई पुव्त्रकोमी । पुब्लागस्स घणं भंते! कालो केब चिरं होई। गोयमा ! जदोणं एवं समर्थ, कोसे तो मुषं बसणं ते! का? | गोयमा ! सव्व एवं० जाव कसायकुसीला | यिंग जहा 'लागा सियावा जहा वहसा ।। २५ ।।
(मियादि) (जहणं तो मुद्दति प्रतिपोऽन्तर्मुहुर्ता परिपूर्ती पुलाको नयिते, नाऽपि प्रतिपत. तीति कृत्वा जघन्यतोऽन्तमुहूर्तमित्युच्यते, उत्कर्षतो ऽप्यन्तर्मुहू· तत्मात्वादेतत्स्वभावस्येति (बले) (
Jain Education International
पिच
णमेकं समयं ति ) वकुशस्य चरणप्रतिपश्यनन्तरसमय पत्र म संवादिति (देणा पुषकोटि सि पूर्व कोयुवरणप्रतिपसाविति । (नियंते णमित्यादि) ( जणं एवं समयं ति ) उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मरणसम्भवात् । ( उक्कोसेणं अंतो मुद्दति ) नि मैन्यकाया एतत्प्रमाणावादिति खिद
तो मुषं ति ) आयुष्कान्तिमान्तमुंह के जलोपन्मुंह से अघम्यतः स्नातककालः स्यादिति । पुलाकाऽऽदीनामेकत्वेन कालमानमुक्तम्। अथ पृथक्त्वेना (पुहागरणमित्यादि) जयन्येनैकं समयमिति । कथम् ? । एकस्य पुलाकस्य योऽन्तमुंहू का - नस्याभ्य समयेऽन्यपुत्राकत्वं प्रतिपन्न इत्येवं जघन्यत्वविवकार्या इयो: पुलाकयोरेकसमये सायो, द्वित्वे व जपन् पृथक्त्वं भवतीति । (डोसे तो मुतिपद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथकत्वपरिमाणाः प्राप्यन्ते दाय बहुत्वेऽपि तेषामन्मे तरकाल के ब स्थिती यदा तदेकपुलस्थित्यन्त सन्महतरमित्यसेमकुशादीनां तु स्थितिकालः सोद्धा प्रत्येकं तेषां ब स्थितिवादिति (नियंाजा पुत्राग)। तथैवम्-ज
धन्य समयम
1
-
(11) -
पुसागस्स णं जये ! केव का अंत हो। गोपमा ! लहणं अंत मुहूचं बोसे का भयंताओ
पण उसपीओ कालो खचो अपोग्गल परियहं देणं, एवं० जाव शियंठस्म । सिणायस्म पुच्छ परिवरं पुलागा ते केइ कार हो । गोमा एवं समयं उमेश संखेन्नाई बसाई | वडसाणं जंते ! पुच्छा १। गोयमा ! णत्थि अंतरं एवं० जान कसायकुमलाएं। शिठार्थ पुच्छा है। गोवमा ! जहां एकं समयं उकोसेणं छम्मासा । सियायाणं जहा उसाणं ॥ ३० ॥
( पुलागस्स णमित्यादि ) तत्र पुलाकः पुलाको भूत्वा किय ता कालेन पुलाकत्वमापद्यते । उच्यते-अन्यत स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कासेन लामाोति । कालानन्त्यमेव कालोन ड- ( अनंता इत्यादि ) इदमेव क्षेत्रतोऽपि नियमयन्नाह (बेसन इति ) स चानन्तः कालः केत्रतो मीयमानः किं मानामित्यादि) परावर्त पर्व भूते किल केनापि प्राणिमा प्रतिप्रदेशे विमान मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुलपरावर्ती भवति । स च परिपूर्णोऽपि स्वादत आह-पाईमप मतार्द्धम्माचमित्यर्थः पार्थोऽर्द्धतः पूर्णः स्यादत ह (त) देशेन नागेन न्यूनमिति । (स अंतर सि) प्रतिपाताभावात् एकत्वापेकृया पुलाकत्वादीनामन्तरमुकम् पृथकत्वापेक्षा तदेवाह माया नम त्यादि) व्यतम् ।
(३७) समुद्वारेपुनागस्स णं जंते । कइ समुग्धाया पचा है। गोयमा ! ति
For Private & Personal Use Only
www.jainelibrary.org