________________
(२०४४) विगंथ प्रभिधानराजेन्द्रः।
णिग्गंध मि समुग्धाया पमत्ता । तं जहा-वेयणासमुग्याए, कसाय
(४१) परिमाणद्वारेसमुग्याए, मारणंतियसमुग्याए । वउसस्सणं भंते ! पुच्छा। पुलाया पं ते! एगसमएणं केवइया होजा। गोयमा! गोयमा! पंच समुग्घाया पयत्ता। तं जहा-वेयणासमुग्याए, | पमिवजमाणए पदुच्च सिय अस्थि, सिय णत्यि । जह
जाव तेयासमुग्याए । एवं पमिसेवणाकुसीले वि।कसायकु- होणं एको वा दो वा तिमि वा, नकोसेणं सयपुहत्तं । पुनसीलस्स पुच्छा । गोयमा छ समुग्धाया पहात्ता। तं जहा-वे | पमिवएणए पमुच्च सिग्र अस्थि, सिय एत्थि । जइ अस्थि यणासमुग्याए, पजाव पाहारगसमुग्धाए । णियवस्स गं| जहोणं एको वा दो वा तिएिण वा, नकोसेणं सहस्सपु. पुग्छ गोयमाणत्थि एको वि। सिणायस्स णं पुच्चा। हत्तं । बनसा णं भंते ! एगसमरणं पुच्चा?। गोयमा! पहिगोयमा! एगे केवलिसमुग्याए पामते॥३१॥
वज्जमाणए पहच्च सिय मस्थि, सिय णस्थि । जा अस्थि (कसायसमुग्घाए इत्यादि) चारित्रवतां संज्वलनकषायोदय. जहएणणं एको वा दो वा तिििण वा,उकोसेणं सयपुहत्तं। सम्भवेन कपायसमुद्धातो भवतीति । ( मारणतियसमुग्घाए पुनपमिवएणए पमुच्च जहणं कोमिसयपुहत्तं, उक्कोसण त्ति ) ह च पुलाकस्य मरणाभावेऽपि मारणान्तिकसमु.
वि कोडिसयपुहत्तं । एवं पमिसेवणाकुसीले वि । कसायबम्तो न विरुख,समुखातानिवृत्तस्य कपायकुशीसत्वाऽऽदिपरिजामे सति मरणानावात् । (नियंउस्स ति) ( नऽथि एको वि
कुसीलाणं पुच्चा | गोयमा पडिवज्जमाणए पमुच्च मिय ति) तथास्वभावत्वादिति ।
भत्थि, सिय णत्थि। जड़ अस्थि जहप्मेणं एको वा दो वा (३०) भथ केत्रद्वारम्
तिएिण चा, उक्कोसेणं को मिसहस्सपुहत्तं । पुवपमिवामए पुलाए एं भंते !लोगस्स किं संखेज्जडजागे होजा, अ
पमुच्च जहएणणं कोडिसहस्सपुहतं, उकोसेण वि कोडिसंखेज्ज इलागे होज्जा, संखेजेस जागेसु होज्जा, असंखे
सहस्तपुहत्तं ।णियंठा णं पुच्छा। गोयपा! पमिवज्जमाणए ज्जेसुजागेस होज्जा,सब्बलोए होज्जा ?। गोयमा ! णोसं
पमुच्च सिय अस्थि, सिय णत्थि । जइ अस्थि जहएणणं खेजश्नागे होज्जा, असंखेज्जइनागे होज्जा, णो संखे
एको वा दो वा तिमि वा, नकोसेणं वावटुं सतं, असायं ज्जेसु जागेमु होज्जा, असंखेजेसु जागेसु होज्जा, यो स
खवगाणं चनपएणं उवसमगाणं । पुचपमिवएणए पमुच्च व्वलोए होज्जा। एवं० जाव णियंठे। सिणाए णं पुच्छा।
सिय अस्यि, सिय पत्थि । जह अत्थि जहमेणं एको वा गोयमा ! णो संखेज्जश्नागे होज्जा, असंखेज्जनागे
दो वा तिमि वा, उक्कोसेणं सतपुहत्तं । सिणाता णं पुच्छा। होज्जा, णो संखेजे जागेमु होज्जा, असंखेज्जेसु जागेसु
गोयमा पमिवज्जमाण ए पमुच्च मिय अत्यि, सिय पास्थि । होज्जा, मव्वरोए वा होज्जा ॥३॥
जइ अस्थि जहएणणं एको वा दो वा तिएिणवा, उक्कोतत्र केत्रमवगाहनाकेत्रं, तत्र (असंखज्जाभागे होज ति) पुलाकशरीरस्य लोकासयन्नागमात्रावगादित्वात्। (सि.
सेणं अट्ठसयं । पुत्रपमित्रएणए पमुच्च जहणेणं कोदिपुजाए णमित्यादि) (असंखेज्जभागे होज ति) शरीरस्थो द.
इत्तं, नकोसेण वि कोमिपुहत्तं ।। ३५॥ एमकपाटकरणकाले च लोकासायन्नागवृत्तिः, केवनिशरीरा. (पुनाया णमित्यादि) ननु सर्वसंयतानां कोटिसहस्रपृथ
दीनां तावन्मात्रत्वात् । (असंस्खेज्जेसु भागेसु त्ति) मधिकर- त्वं श्रूयते । इह तु केवलानामेव कपाशीलानां तदुक्तं, ततः णकाले बहोलोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्त- पुलाकाऽऽदिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः । स्वाल्लोकस्यासोयेषु भागेषु स्नातको वर्तते, लोकापूरणे व उच्यते-कषायकुशीलानां यत्कोटिसहस्रपृथक्त्वं,तद द्वित्राऽऽदि. सर्वलोके वतेत इति ॥ ३२॥
कोटिसहस्त्ररूपं कस्पयित्वा पुझाकवकुशाऽऽदिसङ्ख्या तत्र प्र. (३६) स्पर्शनाद्वारे
वेश्यते, ततः समस्तं संयतमान यमु, तमातिरिच्यत इति । पुलाए णं भंते ! सबलोगस्स कि संखेज्जइभागं फुस,
(४२) अल्पमत्वद्वारेअसंखेज्जश्नागं फुसइ, एवं जहा ओगाहणा नणिया,तहा एएसि पं भंते ! पुलागव उसपमिसेवणाकुसीलकसायकुफुसणा विभाणियन्वा० जाब सिणाए ॥ ३३ ॥ सीलणियंवसिणाताणं कयरे कयरे०जाव विसेसाहिया वा। स्पर्शना केत्रवन्नवरं केत्रमवगाढमात्र, स्पर्शना त्ववगादस्य गोयमा ! सव्वत्थोवा णियवा, पुलागा संखेजगुणा, सितत्पार्श्ववर्तिनश्चोते विशेषः ॥ ३३॥
णाया संखेजगुणा, बउसा संखेज्जगुणा, पमिसेवणाकु(.) भावद्वारेपुलाए णं भंते ! कयरम्मि नावे होज्जा । गोयमा ! ख
सीला संखेज्जगुणा,कसायकुसीला संखेज्जगुणा ।। ३६ ॥
(सबथोवा णियंत ति) तेषामुत्कर्षतोऽपि शतपृथक्त्वसग्रोवसमिए नावे होज्जा, एवं० जाव कसायकुसीले । णियंठे
त्यत्वात् । (पुत्रागा संखेज्जगुण त्ति) तेषामुत्कर्षतः सहस्रपृ. पुच्चा ? गोयमा ! उपसमिए वा, वश्य वा जावे होज्जा।
थकवसङ्ख्यत्वात् । (सिणाया संखेजगुण ति) तेषामुत्कर्षतः सिणाए पुच्छा। गोयमा ! खइए नावे होज्जा ।। २४॥ कोटिपृथक्त्वमानत्वात् । (वउसा संखेजगुण त्ति) तेषामुत्कर्षभावद्वारंब्यक्तमेव ।
तः कोटिशतपृथक्त्वमानत्वात् । (पडिसेवणाकुसीला संखेजगु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org