________________
(२०४१) णिग्गंध अभिधानराजेन्छः।
णिग्गंध व पुच्छा?। गोयमा! पंचनिहउदीरए वा,विहग्दीरए वा, बनते होजा ?। गोयमा ! णो सम्मोवउत्ते होज्जा । - पंच उदीरमाणे आउयवेयणिज्जमोहणिज्जवज्जायो पंच उसे णं भंते ! पुच्छा । गोयमा ! सपोवनुत्ते होज्जा, जो कम्मपगमी ओ नदीरेइ,दो उदीरेमाणे णामं च गोयं च न- सएणोवनते होज्जा । एवं पमिसेवणाकुसीले वि । एवं दीरेइ । सिणाए णं पुच्चा?। गोयमा दुविहनदीरए वा, म- कसायकुसीले वि । णियवे,सिणाए य जहा पुलाए ॥२५॥ एदीरए वा, दो उदीरेमाणे णामं च गोयंच उदीरेति ।२३॥ (सएणोवउत्ते ति) इद संज्ञा माहाराऽऽदिसंज्ञा,तत्रोपयुक्तः (प्राउयवेयणिज्जवजाप्रोत्ति) अयमर्यः-पुलाक मायुर्वे
कथञ्चिदाहाराऽऽद्यभिष्वङ्गवान् संज्ञोपयुक्तः, नो संझोपयुक्तस्तु दनीयप्रकृतीनोंदीरयति, तथाविधाभ्यवसायस्थानाभावात्,
माहाराऽऽापभोगेऽपि तत्रानभिषक्तः, तत्र पुनाकनिर्घन्धस्ना. किंतु पूर्व ते उदीर्य पुलाकतां गच्चति, एवमुत्तरत्रापि यो याः
तका नो संझोपयुक्ता भवन्त्याहाराऽऽदिघनभिष्वगात्। ननु प्रकृतीनोंदीरयति स ताः पूर्वमुदीर्य बकुशाऽऽदितां प्राप्नोति,
निर्ग्रन्थस्नातकावेवं युक्ती, वीतरागत्वात, न तु पुलाका,सरागस्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः, मायुर्वेद
स्वात, नैवं, नदि सरागत्वे निरभिष्वक्ष्मता सर्वथा नास्तीति नीये तु पूर्वोदी एणे एव, भयोग्यवस्थायां स्वनुदीरक एवेति ।
वक्तुं शक्यते, वकुशाऽऽदीनां सरागत्वेऽपि निःसताया अप्रति(३०) 'उवसंपन्जहम्म तिहारे
पादितत्वात् । चूर्णिकारस्वाह-"नो सपणा नाणसरण ति।"
तत्र च पुलाकनिम्रन्थस्नातका नोसकोपयुक्ता ज्ञानप्रधामोपुनाएपंतेपुलायत्तं जहमाणे किं जहति, किं उपसंप
पयोगवन्तो न पुनराहाराऽऽदिसंझोपयुक्ताः। वकुशाऽऽइयज्जइ । गोयमा! पुलायत्तं जहति, कसायकुसीनं वा असंजमं | स्तूभयथाऽपि तथाविधसंयमस्थानस्वभावादिति । वा नवसंपज्जइ । वनसे नंते ! वउसत्तं जहमाणे किं
(३२) आहारकद्वारेजहति, किं नवसंपज्जइ । गोयमा ! वउसत्तं जहति, पमिसे- पुलाए णं भंते ! किं पाहारए होजा, अणाहारए होवणाक़सीखं वा कसायकुसीलं वा असंजमं वा संजमा
ज्जा ? । गोयमा! आहारए होज्जा, णो अणाहारए होसंजमं वा उपसंपज्जा । पमिसेवाणाकुसालेणं ते ! पु
ज्जा। एवं० जावणियंठे। सिणाएणं पुच्चा। गोयमा! चा ?। गोयमा ! पमिसेवणाकुसीलतं जहति, वउस श्राहारए वा होज्जा, अणाहारए वा होना ॥ २६॥ वा कसायकुसीनं वा असंजमं वा संजमासंजमं वा उव
(श्राहारए दोज ति) पुलाकाऽऽदिनिग्रंन्धान्तस्य विग्रहग.
स्यादीनामनाहारकत्वकारणानामनाबादाहारकत्वमेव । (सि. संपज्जइ । कसायकुसीले पुच्चा?। गोयमा! कसायकुसील
जाए इत्यादि ) स्नातकः केवलिसमुग्घाते तृतीयचतुर्थपसं जहति, पुत्राय वा बउसं वा पमिसनणाकुसीनं वाणि
श्रमसमयप्वयोग्यवस्थायां चानाहारकः स्यात्, ततोऽन्यत्र यंवं वा असंजमं वा संजमासजम वा उपसंपज्जा ।। पुनराहारक इति। णियंवेणं पुच्छा । गोयमा! णियंठतं जहति,कसायकु
(३३) नवद्वारेसीलं वा सिणात वा असंजमं वा उपसंपन्जा। सिपाए
पुलाए णं भंते ! का नवग्गहणाई होना ?। गोयमा ! णं पुच्छ।?। गोयमा! सिवायत्तं जहति, सिछगतिं उपसं
जहएणणं एकं नवग्गणं, उक्कोमेणं तिमि । वनसे एं पज्ज ॥२४॥
पुच्चा गायमा! जहलोणं एकं, नकोसेणं अट्ठा एवं पउपसम्पपसम्पत्तिःप्राप्तिः। (जदय सि)हान त्यागः,उपसं डिसेवणाकुसीले वि । एवं कसायकुसीले वि। णियंठे जहा पच्च हानं च उपसंपानं,कि,पुलाकत्वाऽऽदि त्यक्त्वा, किं,क
पुलाए । सिखाए ए पुच्छा। गोयमा! एकं ॥२७॥ कवायत्वाऽऽदिकमुपसम्पद्यते इत्यर्थः । तत्र (पुलाए णमित्या
(पुलाए णमित्यादि) पुलाको जघन्यत एकस्मिन भवग्रहणे दि) पुलाकः पुलाकत्वं त्यक्त्वा संपतः कषायकुशील पवन.
भूत्वा कपायकुशीलत्वाऽऽदिकं संयतत्यानन्तरमेकशोऽनेकशो पति, तत्सदृश संयमस्थानतस्तद्भावात् । एवं यस्य यत्सरशानि
पा तत्रैव भवे जवान्तरे वाऽवाप्य सिद्ध्यति, उत्कृष्टतस्तु देवा. संयमस्थानानि सन्ति,स तद्भावमुपसम्पद्यते, मुक्त्वा कषायकु.
ऽऽदिभवान्तरितान् श्री भवान् पुलाकत्वमवाप्नोति। (वनसे. शासाऽऽदीन् । कषायकुशीलो हि विद्यमानस्वसरशसंयमस्थान.
त्यादि)ह कश्चिदेकर भवे बकुशत्वमवाप्य कषायकुशीबकान्युनाकाऽऽदिनावानुपसम्पद्यते, अविद्यमानसमानसंयमस्था
स्वाऽऽदि च सिद्धयति, कश्चित्वेकत्रैव वकुशवमवाप्य नवान्तमकं च निर्ग्रन्थनावम, निग्रंन्यस्तु कषायित्वं वा स्नातकत्वं बा
रेषु तदम्यान्येवं सिद्भयतीत्यत उच्यते-(जहमेणं पकं भवम्गयाति, स्नातकस्तु सिद्धयत्येवेति । निर्ग्रन्धसूत्रे-“कसायकुसी.
हणं उनोसेणं अत्ति) किलाऽौ भवग्रहणान्युत्कर्षसंवा,सिणाय चा।" इह भावप्रत्ययलोपाकपायकुशीसत्वमि
तया चरणमात्रमवाप्यते, तत्र कश्चित् तान्यष्टी बकुशतया पयन्तित्यादि रश्यम । पर्व पूर्वसूत्रेवपि । तत्रोपशमनिर्ग्रन्थः श्रेणीतः
मभवे सकषायत्वाऽऽदियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवनाप्रव्यवमानः सकपायो नवति, श्रेणीमस्तके तु मृतोऽसौ देव.
कुशीलत्वाऽऽदियुक्तया पूरयतीत्यत उच्यते-(उक्कोसेणं भट्टति) स्वेनोपजेोऽसंयतो भवति नोसंयतासंयतो,देवत्वे तदभावात ।
(३४) अथाऽऽकर्षद्वारमयाविच अणिपतितोऽसौ संयतासंयतोऽपि भवति, तथापि मासाविहोकः, अनन्तरतया तदनाबादिति ।
पुलागस्स णं भंते ! एगनवग्गहणिया केवड्या भागरिमा (३१) संज्ञाद्वारे
पत्ता ?। गोयमा! जहएणोणं एको,नक्कोसेणं तिरिण । पुलाए ण जंते ! किसएणोबउते होज्जा. णो मायो-1 वउसस्त णं पच्छा गोयमा जहएण एक्का, उकास
राता
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org