________________
( २०४१ )
अभिधानराजेन्मः ।
ग्गिंथ
म्यो हीयमानपरिणामो न प्रबति, तस्य परिणामहानौ कषाकुशीलव्यपदेशात् । स्नातकस्तु हानिकारणाभावाच हीयमानपरिणामः स्यादिति ।
(२६) परिखामाधिकारादेवेदमादपुलाए णं भंते! केवइयं कालं वनुमाणपरिणामे होज्जा ? । गोमा ! जहणं एकं समयं, नकोसेणं अंतो मुदुतं । केवइयं कालं दीयमाणपरिणामे होज्जा ? । गोयमा ! जहष्येणं एकं समयं उकोसेणं अंतो मुहुत्तं । केत्रइयं कालं भवडिय परिणामे होज्जा ? । गोयमा ! जहां एकं समयं, नकोसेणं सत्त समया । एवं० जाव कसायकुसीले वि । नियंठे भंते! केवइयं कालं वकुमाणपरिणामे होज्जा ।। गोयमा ! जहणणं तो मुहुतं, उक्को सेणं त्र्यंतो मुहुत्तं । केत्रइयं कालं
डिपरिणामे होज्जा ।। गोयमा ! जहां एकं समयं, उक्को से तो मुद्दत्तं | सिणाए णं जंते ! केवश्यं कालं वष्टुमालपरिणामे होज्जा ?। गोयमा ! जहणणं अंतो मुहतं, कोसेण वि तो मुहुत्तं । केवश्यं कालं वडियपरिणामे होज्जा ? । गोयमा ! जहएरोणं अंतो मुद्दत्तं, उक्कोसेलं देसूपाई पुब्वकोडी ॥ २० ॥
( पुलाए समित्यादि ) तत्र पुलाको वर्द्धमानपरिणामकाले कषाय विशेषेण बाधिते तस्मिस्तस्यैकाऽऽदिकं समयमनुभवतीत्यत उच्यते - जघन्येनैकं समयमिति । (चक्को सेणं श्रतो मुहुसंति ) एतत्स्वभावत्वाद्वर्द्धमानपरिणामस्येति । एवं वकुशप्रति• सेवनाकुशील कषाय कुशीलेष्वपि, नवरं चकुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुनः पुल। कस्य, पुलाकस्य पुत्राकरवे मरणाभावात् । स हि मरणकाले कषायकुशीलत्वाऽऽदिना परिणमति, यश्च प्राक् पुलाकस्य कालगमनं तद् भूतभावापेक्षयेति। निर्व्रन्थो जघन्ये नोत्कर्षेण चान्तर्मुहूर्त्त वर्द्धमानपरिणामः स्या त्, केवलानोत्पत्तौ परिणामान्तरभावात्, अवस्थितपरिणामः पुनः निर्ग्रन्थस्य जघन्यत एकं समयं मरणात्स्यादिति । ( सिणा णं भंते ! इत्यादि ) स्नातको जघन्येतराभ्यामन्तर्मुहूर्त वर्कमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात् । श्र वस्थित परिणामकाले ऽपि जघन्यतस्तस्यान्तर्मुहूर्तम् । कथम् ?। उच्यते यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशीं प्रपद्यते तदपेक्षयेति । ( चक्को सेणं देसूणाई पुब्वकोडी ति) पूर्व कोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तद्नां पूर्वकोटीमवस्थितपरिणामः शैलेशीं यावद्विहरति, शैलेश्यां च वईमानपरिणामः स्यादित्येवं देशोनामिति ॥ (२७) बन्घद्वारे
पुलाए णं भंते ! कइ कम्मपगडीओ बंधइ १ । गोयमा ! झाउयवज्जाओ सत्त कम्मपगमीओ बंधइ । वज्रसे पुच्छा ? | गोयमा ! सत्तविहबंधए वा अट्ठनिहबंधए वा सच बंधमाणे उयजाओ सत्त कम्पपगडीओ बंध, ग्रहबंधमाणे पछि अट्ठ कम्पपगमीओ बंध | एवं पमिसेवाकुसीले त्रि । कसायकुसीले पुच्छा ! । गोयमा !
५१२
Jain Education International
For Private
णिग्गंथ विधवा, विहबंध वा, बब्बिहबंध वा, सतबंधमाणे प्रायवज्जाओ सत्त कम्मपगडीओ बंधर, ग्रह बंधमाणे परिपुमाओ ट्ट कम्मपगमीओ बंधा । छगंधमाणे चाय मोहणिज्जवज्जामो छ कम्मपगडीओ बंधइ । पियंवे पणं पुच्छा ? । गोयमा ! एगे वेयणिज्जं कम्मं बंध । सिलाए णं पुच्छा ।। गोयमा ! एगविहबंधए वा, प्रबंधए वा । एगबंधमाणे एगं बेयणिज्जं कम्पं बंधइ ।। २१ ।।
( आउयवज्जाश्रोति) पुनाकस्याऽऽयुर्बन्धो नास्ति, तद्बन्धाव्यवसायस्थानानां तस्याभावादिति । ( वडसे इत्यादि ) त्रिभागाssवशेषाऽऽयुषो हि जीवा श्रायुर्बध्नन्तीति । त्रिभागयाssदी तन बध्नन्तीति कृत्वा वकुशाऽऽदयः सप्तानामष्टानां वा कर्मणां बन्धका जवन्तीति । (बंधमाणे इत्यादि) का वकुशीलो हि सूक्ष्मसंपरायत्वे आयुर्न बध्नाति, अप्रमतान्तत्वात् तदूबन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बनातीति शेबाः पडेवेति । ( एगे वेयणिज्जं ति ) निर्ग्रन्थो वेदनीयमेव बध्नाति बन्धहेतुषु योगानामेव सद्भावात् । ( अबंध व त्ति ) अयोगी बन्धहेतूनां सर्वेषामनावादबन्धक एवेति ॥ (२८) वेदनद्वारे -
पुलाए भंते! कइ कम्मपगमीओ वेदे ?। गोयमा ! पियह कम्मपगमीओ वेदेइ, एवं० जात्र कसायकुसीले । नियंते पुच्छा ।। गोयमा ! मोहाणिज्जवज्जाओ सत्त क म्मपगमी । सिलाए एं पुच्छा ? गोयमा ! वेयणिज्जप्रायणामगुत्ताग्रो चत्तारि कम्मपगमी श्री वेदेइ || २२|| ( मोहणिज्जवज्जाओ ति ) निर्ग्रन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् कीणत्वाद् वा । स्नातकस्य तु घातिकर्मणां की सत्वाद्वेदनीयादीनामेव वेदनमत उच्यते - (वेयणिज्जेत्यादि) (२६) उदीरणाद्वारे
पुलाए णं भंते! कइ कम्मपगडीओ उदीरे ? । गोयमा ! प्राउयवेयरिज्जवज्जाम्रो ब कम्मपगमीओ उदीरेइ । बजसे णं पुच्छा ? । गोयमा ! सत्तविहउदीरए वा,
नदी वा व्विहनदीरए वा, सत्तविहउदीरेमाणे आयवज्जाओ सत्त कम्मपगडीओ उदीरेश,
विउदीरेमाणे परिपुरण अट्ठ कम्मपगडीओ - दीरेश, बन्विहउदीरेमाणे आान्यत्रेय णिज्जवज्जाओ ब कम्मपगडीओ उदीरे । पडिसेवलासीले एवं चैव । कसायकुसीले पुच्छा !! गोयमा ! सत्तविहनदीरए वा, अट्ठविहउदीरए वा, बव्विहउदीरए वा, पंचविहउदीरए वा, सत्तविहउदीरेमाणे आउयवज्जाओ सत्त कम्मपगमओ उदीरेs, अडनदीरेमाणे परिपुरणाश्रो अटु कम्मपगडीओ उदीरेइ, छ उदीरेमाणे प्रायवेयणिज्जवज्जाओ छकम्मपगडीओ नदीरेइ । पंच उदीरेमाणे आउयवेयणिज्जमोह णिज्नवज्जाओ पंच कम्मपगमीओ उदीरेति । खियंटे
Personal Use Only
www.jainelibrary.org