________________
( १३०३ ) अभिधानराजेन्द्रः ।
जमग
नम विजयन नाम निरवशेषं प्राग्वक्तव्यम् | नवरमत्र मणिपीठिकायाः प्रमाणमायामविकम्नाज्यां हे योजने, बाढल्वेन एकं योजनम, शेषं तथैव । " तेसि णं सीहासणाएं " इत्यादि । तयोः सिंहासनयोः प्र त्येकम् " अवरुत्तरेणं " अपरोत्तरस्यां वायव्यामित्यर्थः । चसरपूर्वस्य च दिशि पतासु तिसृषु दिक्षु यमकयोर्थमनाम्नोमकपर्वतस्यामिनीव प्रत्येकं प्रत्येकं चतु सामानिकसहस्राणां योग्यानि चत्वारि भद्रासन सहस्राणि प्रज्ञप्तानि । एवमेतेन क्रमेण सिंहासनपरिवारो वक्तव्यः, यथा प्राग् विजयदेवस्य । " तेसि णं " इत्यादि । तयोः प्रासादावसंसकयोः प्रत्येकमुपरि मानिनइत्यापि प्राग्वत् तावद्वतव्यं यावत् " सयलहस्तपतगा " इति पदम । संप्रति नामनिबन्धनं पिपूच्छिषुरिदमाह-" से केणट्ठे " इत्या दि । अथ केनायें केन कारणेन एचमुच्यतं यती मक पर्वताविति भगवानाह गौतम! यमकपर्वतयोः णमिति बा क्यालङ्कारे वापीषु पुष्करिणी वालि
हूनि उत्पलानि यावत्सहस्रपत्राणि यमकप्रभाणि, यमका नाम 'शकुनिविशेषाः, तत्प्रज्ञाणि तदाकाराणि । एतदेव व्याचष्टे यमकबर्खाभानि, यमकसदृश वर्णानीत्यर्थः । यमकौ च यमकनामामौत तयोर्यमतमित्येन महर्दिकी यावद् महाभागौ पल्योपमस्थितिको परिवसतः । तौ च तत्र प्र त्येकं प्रत्येकं चतुर्णी सामानिक सहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणामभ्यन्तरमध्य बाह्यरूपाणां यथासंकपमहादशाहदेवसहस्रसंख्याकानां सप्तानामनीकाि तीन योजानामात्मरकईयाखाखाम "जगाणं पययाणं अभिगाण य रायहाणी " इति । स्वस्थ स्वस्य यमकपर्वतस्य स्वस्याः यमिकाऽभिधायाः राजधान्याः, अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वस्पयमकाऽभिघराजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः । यावत्करणात् -"पारेवडवं सामितं नट्टिसं " इत्यादिपरिग्रहः । ततो यमकाकारयमकर्णोत्पलादियोगात् यमकानिधदेव स्वामित्वाच्च ती यमक पर्वतावित्युच्येते । यथा चाह" से तंबणं इत्यादि । संप्रति यमिकाभिधराजधानीस्थानम्" हि मंते!" इत्यादि । क नदन्त ! यमकयोर्देवयोः संबन्धिन्यौ यमिके नाम राजधान्यौ प्रप्ते ? । भगवानाह - गौतम ! यमकपर्वयोरुततोऽन्यस्मिन् अमेजनसहस्राण्यवगाह्य, अत्रान्तरे यमकदेवयोः संबन्धिन्यो यमिकजयराजधानीसइयो ब कम्ये । जी० ३ प्रति० । शब्दालङ्कारभेदे, वाच० ।
35
"
पुनर्यमकपर्वतप्ररूपणा
कहि ते उत्तरकुरा जगा सायं दुने पम्पा पछचा ? | गोभमा ! लवंतस्स वासहरपव्ययस्म दक्खिणिल्लाश्रो परियंताओ भट्ट पद्धतीसे जो पचारि सतजाए जो अणस्स अवाहार सीमाए महासईए लमओ कूले, एत्य जगाला हुने पचया पचता जोभणसइस्सं उ उच्चतेणं अड्ढाइज्जाई जोणसयाई डब्बेहेणं मूले एगं जोअणसहस्सं आयामविक्खजेां मज्के अ
३४६
Jain Education International
जमग
इमाणि जोअणसवाई आयामविवस्वं गां वरं पंचअणसयाई भाषामक्खियां मुझे तिथि जो भय सहस्साई एगं च बाब जोअणसयं किंचि विसेसाहित्रयं परिक्खेवेणं मक्के दो जोअणसहस्साई तिथिय बावचरे जोणसए किंचि विसेसाहि परिक्खेवेणं उवरि एगं जोसह पंच व एकासीए जोभणसर किचि विसेसाहिए परिक्खेवेणं मूझे वित्थिष्मा मज्भे संखित्ता उपि
आएगा सम्बलगाया अच्छा स एहा पत्ते पत्ते पउमवरवेइआ परिक्खित्ता पत्ते पसेअं वदा परिविखता, ताओ णं पलमवरवे आओ दो गाउआई उऊं उच्चत्तेणं पंच धणुसयाई विक्वं जेणं बेइ आवणमंद जानियो । तेसि णं जमगपन्या पि बहुसमरमणि भूमिजाने पर जाम देसि मे रमणिजस्स जूमिभागस्स बहुमन्यदेवनार, एत्य दुबे पासावयवगा पाता । ते यं पासापवगा वाचि जोअणाई अजोणं च उर्दू उच्यते एकतीसं जोअनाई कोर्स च मायामविवखजेणं पासायवरणले नाविवो, सीहासणा सपरिवारा० जाव एत्थ णं जमगाणं देवाणं सोलसरह भावर क्वदेवसाहस्सीणं सोलस नास
साहसी पात्ताओ से केलणं भंते ! एवं वुच्चइ-जमगा य पव्वया, जमगा य पव्वया ? । गोअमा ! जमगरव्य पं तस्य सत्य देसे तर्हि व बहने खुट्टा
या बाबी जान खिसिया बढ़ने उप्पलाई ० जाब जमगप्पनाई जमगबन्छा भाई जमगा य, एत्थ दुबे देवा महिडिया, तेणं तत्थ चडएदं सामाणि असाहस्तीणं० जान जमाला विरंति से तेणणं गोयमा एवं दुख-जमगपब्वया जमगपब्वया, अदुत्तरं च णं सासर णामधिजे० जाव जमगपब्वया जमगपन्चया कहि णं जेते जयगाणं देवा जयगाओ रामहाणीओ पक्षताओ। गोयमा ! अंबे दीवे मंदरस्सपव्ययस्स उत्तरेणं अम्पि जंबुद्दीचे दीवे वारस जोणसहस्सा ओगाहिता, एत्थ जगाणं देवा जमिगाओ रामदाडीओ परणत्ताभो, वारस जोणसहस्साई आयाम विक्खंजेणं सततीसं जो प्रणसदस्मा एव य मयाले जोअणसए किंचि विसेसाहिए परिक्खेवेणं पत्तेनं पत्ते पायारपरिकखेत्ता, ने णं पागारा सत्त तीसं जोअलाई श्रद्धजोणं च बङ्कं उच्चत्तेणं मूले अफतेरसजोभणाई विक्सकोसाई जोधणाई विक्खणं उवरिं तिठि साधकोसाई जोश्रलाई विक्खणं भूले वित्थिष्मा मज्जे संखित्ता उपि तना वाहिँ वहा ते चरंसा सम्बरणाममा अच्छा, ते पागारा
For Private & Personal Use Only
www.jainelibrary.org