________________
जम
(१३१२) अभिधानराजेन्द्रः।
जमग म०प्र० । मृत्यौ, मृत्युहेनुत्वात् । आव० ४ अ०। एकगर्नजा- जाव जमगाणं पव्वयाणं जमिगाण य रायहाणीणं अप्लेसिं यमाने यमजे, त्रि० । वाच। द्वित्वसंस्थायां च । वाच ।
च बहूर्ण वाणमंतराणं देवाण य देवीण य ादेवचं० जाव जमईय-यमतीत-न० । यमतीतेत्यायकर,भादाननाम्नि सूत्रकृता
पालेमाणा विहरति । से तेणढेणं गोयमा!एवं वुच्च-जमगअस्व पशदशेऽध्ययने,सूत्र० १७०१५ म०। स०। प्रश्नामाव०॥
पन्चया जमगपचया,अनुत्तरं च णं गोयमा जान णिजमकाइय-यमकायिक-पुं० । दक्षिणदिकपालदेवनिकायाभिते
था। कहिणं भंते ! जमगाणं देवाणं जमगाभो णाम रायवम्बायसुरविशेषषु, प्रश्न १ मा द्वार।
हाणीओ पएणत्ताओ। गोयमा ! जमगाणं पब्बयाणं नजमग-यमक-पुं० । शकुनिविशेषे, जी०३ प्रति० । स्वनामस्याते
तराणं ति तिरियमसंखेजदीवसमद्देवीतीवतित्ता अम्मि पर्वतविशेषे, (जी०) संप्रति उत्तरकुरुभाषियमकपर्वतबक्तब्यतामाह
जंबुद्दीचे दीवे वारस जोयणसयसहस्साई ओगाहित्ता,एत्थ कहिणं जंते ! उत्तरकुराए कुराए जमगा नाम दुवे पव्वता
णं जमगाणं देवाणं जमिगाओ णाम रायहाणीमो पछापमत्ता?| गोयमा! नीलवंतस्स बासहरपब्वयस्स दाढिणेणं
सानो वारसजोयणसहस्साईजहा विजयस्स० जाव महि. अट्ठ चोत्तीसं जोयणसते चत्तारि य सत्तनागे जोयणस
हिया जमगा देवा ॥
"कहि भंते !" इत्यादि । क भदन्त ! उत्तरकुरुषु कुरुषु हस्सं आवाधाए सीताए पहाईए उन्नो कुले, एत्थ णं
यमको नाम द्वौ पर्वती प्राप्ती नगवानाह-गौतम! नीलवतो उत्तरकुराए कुराए जमगा णाम दुवे पन्वता पत्ता । एगमे
वर्षधरपर्वतस्य दक्षिणान्त्याच्चरमान्तात् चरमरूपात् पर्यन्तागेणं जोयणसहस्सं न नञ्चत्तेणं अहाज्जाइं जोयणसयाई दर्श योजनशतानि चतुर्विंशानि चतुशिदधिकानि चतुरश्च उन्हेणं मले एकमेकं जोयणसहस्सं पायामविक्खंजेणं योजनस्व सप्त भागा भवाधया कृत्वा अपान्तराले मुक्तेति मज्के अच्छमाई जोयणसताई आयामविक्खंभेणं नवरिं
भावः। मत्रान्तरे शीताया महानद्याः पूर्वपश्चिमयोर्दिशोरुन
योः कुलमोः, अत्र पतस्मिन् प्रदेशे यमको नाम द्वौ पर्वतौ प्रक्षपंचजोयणसयाई प्रायामविक्वंभेणं मुझे तिमि जोयण
प्तौ । तद्यथा-एकः पूर्वकले.एकः पश्चिमकूले,प्रत्येक योजनसहसहस्साई एकं वावडं जोयणसयं किंचिबिसेसाहियं परि
नमुस्त्वेन, मईतृतीयानि योजनशतानि उद्वेधेन, अवगाहेन क्खवणं दो जोयणसहस्साई तिमि य बावत्तरे जोयणसते मेरुन्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामपि विशेषेपोकिंचिविसेसूणपरिक्वेवेणं उवरिं पएणरस एक्कासीते जो. स्त्यापेकवा चतुर्भागस्वावगाहभावात. मुले एकं योजनसहनं यणसते किंचिविसेसाहिया परिक्खेवेणं पसत्ता, मूल वि
विष्कम्भः १०००, मध्ये भर्खाष्टमानि योजनशतानि ७५०,
सपरि पञ्चयोजनशतानि ५00, मूले त्रीणि योजनशतानि एक त्थिना मजके संस्वित्ता उपि तण्या गोपुच्चसंठाणसंठिया
व द्वापष्ट द्वापरयधिकं योजनशतं किञ्चिद् विशेषाधिकं परिसम्बकणगामया अच्छा सएहाम्जाव पफिरूवा पत्तेयं पत्तेयं
क्षेपण प्राप्ती ३१६२, मध्ये ३ योजनसहने त्रीणि योज. पउमवरवेतिया परिस्वित्ता,पत्तेयं पत्तयं रणसंडपरिक्वित्ता, नशतानि वासप्ततानि द्वासप्तत्यधिकानि २३७२, किश्चिातबएणो , दोएण वि तेसि णं जमगपब्बयाणं उप्पि बहु
शेषाधिकानि परिकेपेण प्राप्तौ, उपरि एकं योजनसहनं समरमणिज्जनूमिनागे पसत्ते, वएणमोजाव प्रासयंति ।
पच शतानि एकाशीतानि एकाशीत्यधिकानि योजनश
नानि किञ्चिविशेषाधिकानि १५०१ परिकेपेण, एवं च तो तेसि णं बहुसमरमणिजाणं जूमिभागाणं बहमजादेस- मूसे विस्तीर्णी मध्ये विमौ उपरि तनुकाबत पव गोपुच्चभाए पत्तेयं पत्तेयं पासायवसका पएणत्ता । तेणं पासाय. संस्थानसंस्थिती ( सम्बकणगामया इति) सर्वात्मना बसका वाढि जोयणाई अजोयणं च उर्फ उच्चत्तेणं
कनकमवा "अच्छा० जाव पडिम्वा" इति प्राग्वतातौ च एकतीसं जोयणाई कोसं च विखंजेणं अन्नुग्गत
प्रत्येकं प्रत्येक पावरबैदिकया परिक्षिप्तौ, प्रत्येक प्रत्येकं वन
बामपरिक्तिप्तौ, पनवरवेदिकावर्णको. धनखरामवर्णकच जमूसितवम्पमो शूमिभागनो उद्योता, दो जोयणा
गत्युपरि पावरवेदिकावनखाएमवर्णकवत बक्तव्यः । “जमणिपेदियाभो उबरि सीहासणा सपरिवारा० जाव मगपब्वयाणं" इत्यादि । यमकपर्वतयोरुपरि प्रत्येक बहस. जमगा चिट्ठति । से केणटेणं जंते ! एवं बुचंति- मरमणीयो भूमिनागः प्राप्तः । मिनागवर्णनं च-"से जढा. जमगा पब्बया, जमगा पन्चया । गोयमा ! जमगेस ६
नामप प्रालिंगपुक्खर वा " इत्यादि प्राग्चत् तावद्वक्तव्यं पब्बतेसु तत्य तत्थ देसे देसे तहिं तहिं बहमो खु
यावत् "बाणमंतरा देवा देवीप्रो य प्रासयंति सयंति.
जाव पचणुभवमाणा विहरति ।" "तेसि णं" इत्यादि । तयोहियाओ वावीओ.जाव बिलवंतियाओ तासु णं खुट्टा समरमणीययोमिनागयोर्व हमध्यदेशभागे प्रत्यक२ प्रासाखुडिया० जाब विलवंतियामु बढ्इं उप्पलाइं० जाव दावतंसको प्राप्तौ । तौ च प्रासादावतंसको द्वाषष्टियोजनासतसहस्सपत्ताई जमगप्पनाई जमगवस्माई जमगा, एत्थ
नि भर्दयोजनं चोर्ध्वमुस्वेन, एकत्रिंशोजनानि कोशं चैएं दो देवा महिलिया जाव पलिवमद्वितीया परिवसं
के विकम्नेन, “ अभुगयमूसियपहसिबा वा " इत्यादि
यावत् "पमिरुवा" इति प्रासादावतंसकवर्णनम् , उल्लोचचति। ते ण तत्य पत्तेयं पत्तेयं चजएवं सामाणियसाहस्मीणं० । जनम भमिनागवर्णनम, मणिपीठिकावर्णनम, सिंहासनवर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org