________________
जत्तो
(१३६१)
अनिधानराजेन्बः। जत्तो-यतम्-मन्या तो दो तसोवा" ।।१६०॥ इति प्राकृतसू- बम् । उपस्थसंबमो ब्रह्माजोगसाधनानामस्वीकारोऽकिचनता, 'प्रेण तसाचो' इत्यादेशः। प्रा०२ पाद । बस्मात्कारणादित्यर्थे,
एते यमाः । तदुक्तम्-" अहिंसासत्यास्तेय-ब्रह्मचर्यापरिपशा० १० विष।
प्रदाः यमाः" इति । दिग्देशस्तीर्थादिः, कासश्चतुर्दश्या
दिः, आदिना ब्राह्मण्यादिरूपाया जातेब्राह्मणादिप्रयोजनरूपस्थ जत्थकामोसाइत्त-यत्रकामावसायित्व-न० । स्वाभिलाषितस्य
समयस्य च ग्रहः । ततो दिक्कालादिना भनवचिन्नाः समाप्तिपर्यन्तनयने योगसिद्धिभेदे, द्वा०२६ द्वा।
"तीर्थ कश्चन न दनियामि" "चतुर्दश्यां न इनिध्याजत्थ जत्थ-यत्र यत्र-श्रव्य० । यद्-त्रम् । यस्मिन् यस्मिन्नित्यर्थे,
मि" " ब्राह्मणान् न हनिष्यामि""देवब्राह्मणाद्यर्थव्यतिरेकेण वाच०। "उवहाणं जत्थ जत्थ सुत्ते, एसा सुत्सवीप्सा, जत्थ
नकमपि हनिष्यामि" इत्येवंविधावच्छेदव्यतिरकेण सर्वविषया उद्देसगे, जत्थ अज्झयणे, जत्थ सुयक्खंध, जत्थ भंगे कामु.
अहिंसादयो यमाः, सार्वभौमाः सर्वासु क्षिप्राद्यासु चित्तभूमिषु कालियभंगाणंगेसु णेया।" नि० चू०१३० ।
संभवन्तो महाव्रतमित्युच्यन्ते । तमुक्तम्-" एते तु जातिदेश. जदि-यदि-मव्य० । मभ्युपगमे, निचू.१००।
कामसमयानवच्छिन्नाः सार्वभौमा महावतम्" ॥ २॥ द्वा० जदिच्छा-यहच्छा-स्त्री० । अभिसंधिराहित्ये, ५० ३००।
२१ द्वारा जणंदण-यदुनन्दन-पुं० । श्रीकृष्णे, खाग० ।
बायमादिचतुर्भेदेषु, तथाहिजप-जप-धा। बारणे, वाचि च । भ्वा०-पर०-सक-सेट ।। यमाश्चतुर्विधा इच्छा-प्रवृत्तिस्यैयेसिचयः । (२५) अग्नि-माभिमुस्येन जपे, सम्यक कथने च । उप-नेदे, न०। ( यमा इति) यमाचतुर्विधाः-इच्छायमाः प्रवृत्तियमाः, खि. बाबा भावे अ । पुं० मन्त्राज्यासे, अनु। तत्प्रकारो यया- रयमाः, सिद्धियमाश्च। (२५)द्वा० १९.द्वा०।, "मनः संहत्य विषया-मार्यगतमानसः ।
छायमो यमेष्विच्छा, युता तद्वत्कथामुदा।। न हुतं न विनम्बंच, जपेन्मौक्तिकपङ्किवत् ।। .
स प्रवृत्तियमो यत्तत्, पालनं शमसंयुतम् ॥२६॥ जपः स्यादक्षरावृत्ति-मानसोपांशुवाचिकैः।
तहतां यमवतां कथातो या मुत्प्रीतिः, तया युता सहिता यचिया पदकरभेणी, वर्णस्वरपदारिमकाम॥
मेविच्छा इच्छायम उच्यते । यत्तेषां यमानां पालनं शमसंसवरेदर्थमुद्दिश्य , मानसः स जपः स्मृतः।
युतमुपशमान्वितं स प्रवृत्तियमः। तत्पालनं चात्राधिकलमनिप्रेजिलोष्ठौ चालयेत् किञ्चित, देवतागतमानसः॥
तम्, तेन न कामादिविकलतत्पालनकणे इच्छायमेऽतिन्याप्तिः ॥ किधिच्छवणयोग्यः स्या-पांशुः स जपः स्मृतः।
नच सोऽपि प्रवृत्तियम एक, फेव तथाविधसाधुचेष्टया प्रमन्त्रमुचारयेद्वाचा, वाचिकः स जपः स्मृतः॥
धान इच्छायम एव तात्त्विकपकपातस्यापि भ्यक्रियातिशाबैर्जपाविशिष्टः स्या-दुपांशुर्दशनिर्गुणैः ।
यित्वात् । तमुक्तम-" तात्त्विका पक्षपात च, भावशून्या च बिहाजपः शतगुणः, सहस्रो मानसः स्मृतः।।
या क्रिया ।भनयोरन्तरं झेयं, भानुबयोतयोरिव" ॥१॥ सं. जिहाजपः स विशेयः, केबसं जिहया बुधैः"।बाच.।।
विग्नपाक्षिकस्य प्रवृत्तचक्रत्वानुरोधे तु प्रवृत्तियम पवायं, जप्प-जल्प-पुं०। कलजातिनिग्रहस्थानसाधनोपालम्भपरे भा.
तस्व शासपोगानियतत्वादिति नयनेदेन भावनीयम ॥२६॥ षणे, स्थाग० । नि०० । स०।
सत्कयोपशमोत्कर्षा-दतिचागदिचिन्तया । जप्पनिश्-यतः प्रजृति-अव्य० । यस्मात्कासादारज्येत्यर्थे, "जप्पनिरं च णं अम्ह एस दारए कुञ्छिसि गन्नत्साए वळते
रहिता यमसेवा तु, तृतीयो यम उच्यते ॥२७॥ तप्पभिरं च णं अम्हे हिरोणं० जाब पीसकारेणं भईव
सतो विशिष्टस्य कयोपशमस्य उत्कर्षादुकादतिचारादीना अश्व वडामो। कल्प० ४ कण ।
चिन्तया रहिता, तदभावस्यैव विनिमयाव । यमसेवा तु तु.
तीयो यमः सिरयम उच्यते ॥२७॥ जम-यम-धा० । उपरतो, ज्वा०-पर-सक-अनिट् । उदित कत्वा वेद । मा-दीर्धीकरणे, उप-विवादे, 'यम' परिखेषणे,
परार्थसाधिका त्वेषा, मिदिः शुफान्तरात्मनः । चुरा-उभ०-सका-सेट्-वा-घटा० । वाच । यम-धा०
अचिन्त्यशक्तियोगेन, चतुर्थो यम उच्यते ॥ २० ॥ घम् । प्राणातिपातविरत्यादिरूपेषु पञ्चसु महावतेषु, पुं०।
(पराति) परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिका. उत्त० २५ ० "दो यमा" स्था०२०३ उ० । का०ध रo) रिणी तु एषा यमसेवा सिरुिः। शुरुः कीणमझतया निर्मलोऽन्त. तत्र महावतपदनैत जिनरनिधीयन्ते, व्रतपदेन नागवतैः, धर्म- रात्मा यस्य अचिन्त्याया अनिर्वचनीयायाः शक्तेः स्ववीयर्योछापदेन पाशुपतैः, सांस्यासमतानुसारिभिश्च यमपदेनाभिधी- सरूपायाः योगेन चतुर्थों यम उच्यते ॥२०॥ द्वा०१६द्वा। यन्ते, कुशनधर्मपदेन च बौद्धैरभिधीयन्ने, वैदिकादिभिश्च यमयति-अच् । बाच० । दक्षिणदिकपालनिकायाश्रिते लोकछाह्मादिपदेनाभिधीयन्ते । द्वाद्वा० । हा०।
पाले, प्रश्न०१आश्र० कार । भरगीनक्षत्राधिपती, सू०प्र० - तत्स्वरूपं त्वेवम्
१० पाहु०। जं० । ज्यो० । स्था०। यमदग्निगुरौ तापसविशेष, . अहिंसासूनृताऽस्तेय-ब्रह्माकिञ्चनता यमाः।
प्रा० म०प्र० प्रा० चू०। श्रा०क०। दिकालाधनवच्छिन्नाः, सार्वभौमा महाव्रतम् ॥२॥
"यमास्यस्तापसस्तत्र, स तत्पाद्येऽग्निकोऽगमत् ।
प्रपन्नस्तस्य शिष्यत्वं, स घोरं तप्यते तपः॥ प्राणवियोगप्रयोजनो व्यापारो हिंसा,तदभावोऽहिंसा । वाङ्म- यमशिष्योऽग्निक इति, यमदग्निरिति श्रुतः। " प्रा० क० । नसोयथार्थत्वं सूनृतम् । परस्वापहरणं स्तेयं, तदभावोऽस्ते- "जमो नाम से ताबसों" प्रा०मद्विारा प्रा०चूसंयमने, श्रा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org