________________
( १३०० ) अभिधानराजेन्द्रः ।
जोवईय
देयमिति । ततस्तान् पृष्टवन्तस्ते - को भवान्, भावकाणां कति व्रतानि ? । स श्राद-भावकाणां न सन्ति व्रतानि, किंतु अस्माकं पञ्चाऽणुव्रतानि । कति शिकावतानि ? । ते उक्तवन्तःसप्त शिकावतानि । य एवं जुतास्ते राशो निवेदिताः । स च काकणीरनेन तान् लामिकृतवान् पुनः षण्मासेन योग्या नयति तालातिवाद परमासाद
1
"
ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रवज्यां चक्रुः । परीषहभीरवस्तु श्रावका एवासनिति । इयं भरतराज्यस्थिति आदित्ययस्तु का ना सीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान् महायशःप्रभृतयस्तु केवल यमयानि केवन विचित्रपयानि इत्येवं यज्ञोपवीत प्रसिद्धिः । श्र० म०प्र० ।
9
जोवत्रीय-यज्ञोपवीतजोवत्रीय यज्ञोपवीत न० 'जोश्य' शब्दार्थे, आ०म०प्र०
- । ।
राहः
नाम "गंगाभागीरही य
जोड़ो देशी राइ ० ० ३ वर्ग जएहली - देशी- नीव्याम, दे० ना० ३ वर्ग । जएडु नहु-९० " सूच ८२७५ ॥ इति प्राकृतसूत्रेण होः राहुः । प्रा० २ पाद । भरतवंश्ये भाजबीनृपपुत्रे नृपभेदे, वाच० | को० । जएडुसुषा जताश्री जण्डुसुया । " को० । जई - यदि - श्रव्य० । यदु- णिच्-इन्, णिलोपः । पक्कान्तरे, संभावनायाम्, गर्हयां, त्रिकल्पे च । वाच० । “ जति ण चोरं -लजसि ततो ते जीवियं नऽत्थि " । नि० चू० १ उ० । जतमाण - यतमान- त्रि० । प्राणिविषये यत्नवति, प्राचा० १४० ६० २ ० । यत्नवति च । श्रचा० १ ० ४ ० १ उ० । जति - यदि - अव्य०। 'जद्द' शब्दार्थे, नि० चू० १४० । जतिय-यात्रत् - त्रि० । यत्परिमाणे, वाच० ।" अपि जतियं जाणांत " नि० ० १०५ ४० ।
जतुकुंभ - जतुकुम्भ - पुं० । जातुषे घटे, सूत्र० १ ० ४ . भ०
१ उ० ।
जतुगोलसमाण - जतुगोलसमान त्रि० । मिम्भरुपक्रीडनकजगोलकप्रमाणे अनति महति भ० १६ श० ३ उ० जनुगोमासमाजनुंगोमसमान पुं० [अनुगोलसमा 'श
,
बहायें भ० १० श० ३ ० ।
जतो - यतस् - अव्य० । यस्मात् कारणादित्यर्थे पञ्चा० ६ विष० । जस- यत्न- पुं० | बेला विधानाद्याराधनोद्यमे, पश्चा० ३ विष० । अनतिग-पात्राविक-१० जिनयात्रात्रिके २०२ अधि
64
" अवाहिका निधामेकां, रथयात्रामथापराम । तृतीयां तीर्थयात्रांचे त्याहुर्यात्रां त्रिधा बुधाः ॥ १ ॥ " ध० २ अधि० । जता - यात्रा - स्त्री० या ट्रन् । वाच० पानं यात्रा । तपोनियमसंयोगादिषु प्रवृत्तौ भ० १० श० १० उ० । प्राय० । यात्रा द्विधासभ्यतो भावतश्च । इश्यतस्तापसादीनां स्वक्रियात्समाना, भावतः साधूनामिति । आव० ३ ० । किं ते जंते ! जत्ता ? | सोमिमा ! जं मे समधियमनमा पाणावस्यमादिमु ओगे जपणा से
( जयण त्ति ) प्रवृत्तिः । भ० १८० १० ०
Jain Education International
अत्र प्रासङ्गिके शङ्कासमाधाने यक्ष
" नो यात्रा प्रतिमानतिव्रतभृतां साक्कादनादेशनात्, तत्प्रश्रय इत्यपि बना मोहराबेजम मुख्याः प्रथिता यतः शेषान्त · सामप्रयेण हि यावताऽस्ति यतना यात्रा स्मृता तावता ॥४७॥” प्रति० एतदृष्याश्यानं बेश्य शब्देऽस्मि माने १२२० पृष्ठे म्यम् ) ज्ञाधिक मिश्रपशमिकलणे माये श्राव० ३ श्र० । देवोद्देशेनोत्सवभेदे रथयात्रादा, बाच महोत्सव एव यात्रा, न तु देशान्तरगमनम् । ध० २ अधि० । पञ्चा० । सा च यात्रा त्रिविधा - अष्टशहिका, रथयात्रा, तीर्थयात्रा च ध० २ अधि० । ( तत्राप्राहिकास्वरूपं रथया त्रास्वरूपं च ' अजाण शब्दे प्रथमभागे ३६७ पृष्ठे दर्शितम ) स च सविस्तरं सर्वस्यपरिपाटीकरणादिमहोत्सवहाकियात्रा श्यं वैश्ययात्रा उपयुज्यते ०२ मधीर्थयात्रा स्वरूपं च ' तित्थजता ' शब्दे दृश्यम् ) देशान्तरगमने, स्था० ४ वा० १ ० । ० । और । विजिगीषया राक्षां गमने, गमनमात्रे, यापने, उपाये च । वाच० ।
'
4
जताभयग - यात्रानृतक - पुं० । यात्रा देशान्तरगमनं, तस्यां स हाय इति म्रियते यः स यात्राभृतकः । देशाटनसमयोपयोगिन्यनुचरे. स्था० ४ ठा० १ ० ।
"
जाति होति गमणं, उभयं वा एत्तिय घणेण । पं० भा० ॥ " अत्ताभयगो नाम तुमे श्रहं इमा जत्ता कायव्वा" । स्वयं यात्रां गन्तुमशक्नुवता यात्रासिद्धयै वेतनेन व्यापारितेऽनुचरे च | पं० ० । जताभिमुह-यात्राऽभिमुख त्रि० । गमनाभिमुख, प्र० । जाणियाणा विधान-म० जिमोत्सवविध सत्पाद के यात्रा विधिप्रकरणावयेद्वारियमे पाच ए विष० । (तद्वक्तव्यता' अणुजाण ' शब्दे प्रथम नागे ३६७ पृष्ठे विलोक्या)
जत्तिय
जत्तासिद्ध- यात्रासिद्ध-पुं० । कृतसमुषयात्रे, यो द्वादशवारं समुद्रमवमाह्य कृतकार्यः मेाऽयासिस यात्रासिका । अन्येऽपि पोतेन गन्तुकामा यात्रासिद्धाः प्रेषयन्ते । यात्रासिद्धकथा चेयम्
"कोऽपि बजिक हिमकंनामकः । तस्यान्धी लक्षशां भग्नं, षोहित्थं स तु नाभन ॥ १ ॥ जनमत |
मामी समप्यन् जगाम पुनरबुधी ॥ २ ॥ स्वयं समुद्रस्य तस्याज्यं धनं
।
तत्तियं वियं ।
"1
मम नाम गृहीत्वा या समुद्रमादते।
सोऽविपन्नः समयेतु, समुद्रस्तत्प्रपन्नवान् ॥ ४ ॥ भा०क० रा० जति अगारपचिननिज इति नकारमविनक्ति-१०
For Private & Personal Use Only
कासव
रा०
मानचिय यावदपरिमाणे वाच" जति गहि
आ० म० प्र० ।
www.jainelibrary.org