________________
(१३७ए) जणाकुल अनिधानराजेन्द्रः।
जलोवईय जणाकुल-जनाकुल-पि० । 'जणाखल ' शब्दार्थे,व्य०४ उ०। सोममित्रासुतो या-दत्तस्सोमयशा स्नुषा । जणावबायनीरुत्त-जनापवादनीरुत्व-न । जनापबादाद मर- तत्पुत्रो नारदस्तेषा-मुम्वृत्या च भोजनम् ॥" मा० क०। णाभिर्विशिष्यमाणाद भीरुत्वं नीतिभावः । लोकापवादजीती,
मा०चू०। द्वा०१२वा०।
जमजाइ (ए)-यज्ञयाजिन्-पुं० । बजनशीले, नि0 घृ० १ जणि-व-मय। "वार्थे नं-उ-नाइ-नाबा-आणि-जण- उ०ी०। भ०। वः" ।।४।४४४। इति मन्त्रेणापभ्रंशे श्वाथै जणिप्रयोगः । प्रा० ४ पाद । श्वेत्यर्थे, " चंपयकुसुमहो मज्झि सहि
जम्मड-यज्ञार्थ-पुं० । बकैकप्रबोजने द्विजे, यानिमित्ते, उत्त० भसमुपयउ । सोहर इंदनीलुमणि जणि कण बाउ" |
२५ मा प्रा०४पाद।
जमवाण-यहास्थान-म० । नासिक्यपुरे,ती०२० काप । “एवं जणि-जनित-त्रि० । उत्पादिते, नि० चू०१ उ० । पाव०। नासिकपुरे कालंतरे पुथमि नापागनो मिहिलाहितो,तत्य जणिय-जनित-त्रि.। 'जणिम' शम्दाथै, नि००१ उ०।।
जणयरामो तेण व तत्थ दस जमा कारिया" ततः "जभट्टाणं
तितन्त्रवरं रुढं।" ती० २० कम्प । यज्ञवाटेबाबाचा । जणु-व-अव्य० । “ श्वार्थे नं-नव-नाइ-नावा-जणि-जण
जमदत्त-यज्ञदत्त-पुं•ा स्वनामस्वाते नारदपितरि, मा.का पः"।।४|४४४। इति सत्रेणापदंशे श्वशन्दस्व जणु'
भावामा० चू० । स्वनामयाते कौशाम्बीवास्तव्ये सोमव. इत्यादेशः । इत्व, "निरुवमरसुपिएँ पिए बिजणु।" प्रा.
ते, सोमदेवपितरि च । उत्त०१०। प्रभवाहुस्वामितृतीय
शिष्ये, कटप.क्षण। जाम्मि-जनोमि-सी। जनसंबाधे, रा०।
जयदेव-यादेव-पुं० कितिप्रतिष्ठितनगरीये चिसातपुत्रपूर्वभजण्याप-जनोहाप-पुं० । जनानां काक्वा वर्णने, प्रौ०।
विकजीवे स्वनामयाते दिजे, भाव०१०। जणेमाण-जनयत्-त्रि० । उत्पादयति, तं०।
जम्ममुह-यज्ञमुख-न०। बझोपावे, उत्त०१५ म०। नगोह-जनौघ-पुं० । जनसमुदाये, वृ० ३ ००।
जमावक-याज्ञवस्क्य-पुं० । शुक्रयजुःप्रवर्तके मुनिदे, पाच । जणोवयार-जनोपचार-पुं० । स्वजनादिलोकपूजायाम,पञ्चा०
(वेदाः) मनास्तुि पश्चात सुनसायाकवल्यादिनिः कृताः" २विव०।
प्रा. म. प्रतनामकधर्मसंहिताकर्तरि अषौ च । वाच । जन्म-य-पुं०। बज-भावे नः । बागे, चाच० ।
यावलयप्रभृतिऋषिप्रणीतधर्मसंहिताभिचिन्तयन्ति ते धर्मस त्रिविधः
चिन्तकाः। भनु । "अफजाकादिभिर्यको, विधिरो य उच्यते ।
जमवाम-यज्ञवा (पा)ट-पुं० । मकस्थाने, वाच । भा० म० । यष्टव्यमेवति मनः, समाधाय स साविकः । अभिसंधाय तु फलं, दम्भार्थमपि चैव यत् ।
उत्त। बाब०। ज्यते भरतभेष्ठ!,तं यहं विकि राजसम्॥
जएणसेट-यश्रेष्ठ-पुं०। यज्ञेषु भेष्ठो यकश्रेष्ठः । अथ वा-श्रेष्ठो विधिहीनमसालं, मन्त्रहीनमदक्षिणम ।
यका श्रेष्ठयक्षः । प्राकृतत्वात् याभेष्ठः।(उत्त०) उत्समयके, श्रमाविरहितं यकं, तामसं परिचक्षते ॥"
" वोसटुकाया सुश्चत्तदेहा, महाजयं जब जलसटुं " सच नानाविधः
उत्त०१२०॥ "द्राबवशास्तपोयकाः, योगयकास्तथा परे ।
जामिय-याझिक-पुंगा यकेन जयति बोकान इति याक्षिकः। प्रा० स्वाध्यायकानयकाच, यतयः संशितव्रताः ॥"
म०प्र०। प्राचा० । यकाय हितः यः प्रयोजनमस्य वा ठक। पञ्च गृहस्थकर्तव्या यज्ञा यथा
याजके ऋषिगादी, यजमाने च । बाच०। "मध्यापनं ब्रह्मयकः, पितृयज्ञस्तु तर्पणम् । होमो देवो बालनौतो, नृयकोऽतिथिपूजनम्॥"
जएगोवध्य-यज्ञोपवीत-न०1 यकेन संस्कृतमुपवीतम्। बाचा विष्णौ च । बाचा नागादीनां पूजायाम, मा०म०प्र०ाजा
| ब्राह्मणकण्ठसूत्रे, उत्स०२०। का०। प्रश्नका सूत्र०। प्रतिदिवसं स्वस्वष्टदेवतापूजायाम,जी०
तत्प्रसिद्धिस्वित्यम्३ प्रति० । श्राचा जी०३ प्रति। जं०।सयूपो बक एव हि भरतश्च भाबकानाइयोक्तवान्-भवद्भिः प्रतिदिनं मदीयं कतुरुब्बते, यूपरहितस्तु दानादिक्रियायुक्तो यक इति । विश०। भोक्तव्यं , फम्यादि च न कार्यम्, स्वाध्यायपरैरासितम्ब, जमज-यकीय-न। यहाय हितं तस्येदं बा। बाचा स्व- नुक्ते च मदीयगृहद्वारासमन्यवस्थितर्वक्तव्यम्-जितो भमामख्याते (जयघोषविजयघोषमुनिवक्तव्यताप्रतिबद्ध) उत्तरा
वान् , वर्धते भयं, तस्मान्मा इन मा हनेति । ते तथैव क
तवन्तः । भरतश्चरति सागरावगाढत्वात् प्रमत्तत्वात तध्ववनसुत्रस्य पञ्चविंशतितमेऽध्ययने, स०३३ समः । उन।
कुन्दाकर्णनोत्तरकालमेव केनाहं जित इति, माःकातं-कजमग्गि-यज्ञाग्नि-पुं० । अग्निष्टोमानले, दश०१०।
पायैः, तेभ्यः पव बईते भयमित्यालोचनापूर्वकं संवगं बाजन्मजस-यज्ञयशम्-पुं० । स्वनामस्याते नारदपितामहे तापसे,
तवानिति । अत्रान्तरे नोकबाहुल्यात् सूपकाराः पाकंक"भासीयदा सौर्यपुरे, समुद्रविजयो नृपः ।
तुमशक्नुवन्तो भरताय निवेदितवन्तः, नेद ज्ञायते का श्रावकः, तदा वक्रयशास्तत्र, तापसस्तस्य बनुभः॥
को वा नेतीति लोकस्य प्रचुरत्वात् । प्राह जरतः-पृच्छापूर्वक
३४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org