________________
(१३ ) जमाहाण अभिधानराजेन्द्रः।
जगाउल माहप्पं उपवधिति, तस्स भारतलोगा कई नो बपिणर्दिति । जनपदानां लोकानां परिवादाय । प्राचा० १७०३ १०२ ती०१८ कस्प।
। 'जानपद'श्त्यनुवादे तु तत्र भये, "जणषयवहाए" जणणिकुच्छिमफ-जननीकुक्तिमध्य-ना मातृजनराम्तरे, तंग जनपदे भवाः जानपदाःकालाष्ट्रादयो राजादयो वा तधाय। जणणिवह-जननिवह-पुं० । महति नगरमोजिकादिबन्दे, आचा० १९०३ अ० २ उ०।
जणवयकहा--जनपदकथा-सी० । मालवकादिदेशप्रशंसानिजणणी-जननी-स्त्री० । जनयति प्रादुर्भावयत्यपत्यमिति जन
न्दात्मिकायां देशकथायाम, उत्त० ११ मा मौ०। मी। उस०२०।जन-णिच् प्रनि जन अपादाने, अनि
जणवयपाल-जनपदपाल-पुं०। जनपदं पासयति इति जनपदवा की । वाच० । मातरि, प्रव० १ हार । पञ्चा। कल्प।
पालः । जनपदरक्षके, औः। . पाव। सूत्रः । “मा स्तन्यपानाजननी पशूमा-मा दारला- जणवयपिया-जनपदपित-पुं० । जनपदानां हितत्वात (ौ०) भाच्च नराधमानाम् । भा गेहकृत्यावधि मध्यमाना-मा जीबि- पितेव । लोकपितरि, स्था०६ ठा० । सूत्र। तात्तीमिवोत्तमानाम ॥१॥५कल्प०४का । सत्पादकत्रीमावेचावाच०।
जणवयपुरोहिय-जनपदंपुरोहित-पुं० । जनपदस्य शान्तिकाजणण-जनार्दन-पुं० । जनरर्धते याच्यते भई' याचने,
रितया पुरोहित इव जनपदपुरोहितः । जनपदशान्तिकरे, कर्मणि ल्युट । जनमर्दति हिनस्ति ताम्वति जनान् समुरूवा
रा०। औ०। सूत्रः। सिनो ऽसुरभेदान् अर्दयति वा कर्तरि स्युट । विष्णी, वाचा
जणावयप्पहाण-जनपदप्रधान-त्रि० । सोकोत्कृष्टे, “प्रजा"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शबरीषु"
| हिय जखवयपहाणाहि लालियंता" प्रश्न.भाभा द्वार। ' जगत्पीडके, त्रिभाव०१०।
जपवयवग्ग-जनपदवर्ग-पुं० । देशसमूहे, भ० ३ श०६०। जणपरिजूय-जनपरित-त्रि०। लोकगर्हिते, पं० १० १बार ।
जणवयसच्च-जनपदसत्य-न०। जनपदेषु देशेषु यद् यदर्थवाचजणपिच्चणिज्जरूव-जनमेक्षणीयरूप-त्रि० जनानां प्रेक्षणी- |
कतया रुढं देशान्तरेऽपि तत तदर्थवाचकतया प्रयुज्यमानं सत्ययंकटुं योग्यं पं स्वरूपं यस्य तव तथा। दर्शनीयरुपकलि- मषितथमिति जनपदसत्यमावथा कोणादिषु पयः पनीरते, कल्प० ३ कण।
मुदकमित्यादि । सत्यत्वं चास्यामुष्टं, विषकाहेतुत्वात् । नानाजणपुज्ज-जनपूज्य-त्रि । लोकमान्येषु, जीवा० १३ अधिक।
जनपदग्विष्टार्थप्रतिपत्तिजनकतया व्यवहारप्रवृत्तः। दशविधजणपूणिज्ज-जनपूजनीय-त्रि० । राजामात्यगुरुवेष्ठिप्रभृति- सत्यस्य प्रथमे मेदे, मा० १० ग० । ध०। षु बोकमान्येषु, पञ्चा०२ विष०।
जणवयसच्चा-जनपदसत्या-स्त्री०। जनपदमधिकत्येष्टार्थप्रतिजणप्पमह-जनप्रमर्द-पुं० । लोकचूर्णने, न० ७ श० ६ उ०।। पत्तिजनकतया व्यवहारहेतुत्वाव सत्या जनपदसत्या। दशजणप्पियत्त-जनप्रियत्व-न० । लोकप्रियत्वे, “ युक्तं जनप्रिय- विधायाः सत्यभाषायाः प्रथमे नेदे, प्रशा० १२ पद । त्वं, शुकं तमसिरिफलमलम । धर्मप्रशंसनादे-र्वीजाधाना-जणवडा-जनव्यथा-स्त्री०। लोकपीमायाम, प्र०७ २०६ उ०। दिभावेन ॥१॥" षो०४ बिव०। जणबह-जणवध-पुं। लोकघाते, प्र०७२० उ०।।
जणवाय-जनवाद-पुं० । जनानां परस्परेण वस्तुविचारणे, जणबोल-जनवोल-पुं० । जनानामन्यतवणे ध्वनी, बिपा०१
औ० । स्वनामस्पाते कसाभेदे,०२ पक्ष।सा लोकापवादे ९०१०। भ०।
च । पाच । " जणवायभपणं" भाषा
० ३४ जणवृह-जनव्यूह-पुं० । जनसमुदाये, भ०
०। गणमणोहर-जनमनोहर-त्रि० । लोकचेतोहारिणि, पक्षा विव
चक्राधाकारजनसमूहे, जनव्यूहस्य शब्दोऽपि तदभेदाजनजणमेजय-जनमेजय-पुं० । जनमेजयति । पज-णिच्-खशा- म्यूह पत्राच्यत । विपा० १९०१०।
रीसितनृपतेः पुत्रे, कुरुनामभूपपुत्रभेदे, पुरजयनृपपुत्र च । जणबह-जनव्यूह-जणवूह 'शब्दार्थ, विपा०२६०१०। वाचा क्रोधाज्जनमेजयो बिननाश । ध०१ मधि० । जणय-जनक-पुं० । 'जणग' शम्दाथे, प्रव०१ द्वार।
जासर-जनशब्द-पुं० । जनानां परस्परालापरूपे ध्वनी, जणयंत-जनयत्-त्रि०। उत्पादयति, पञ्चा० ११ विवः ।
औ०। रा०।दशा। जणवय-जनपद-पुं० । जनाः पद्यन्ते गच्चन्ति यत्र । पद माधारे जणसम्मह-जनसंमर्द-पुं० । जनानां परस्परं संघर्षणे, स्था० घः। वाचादेश, प्रश्नमाश्र द्वारा स्थाना कल्पग०१ उ.. प्राचा। उस वृक्षापा० म० जनानां लोकानां पदान्य-जणसंवद्रकप्प-जनसंवर्तकल्प-वि०। जनसंवर्त श्व लोकसंहाषस्थानानि येषु ते जनपदाः। साधुधिहरणयोग्येषु अवन्त्यादिषु | रसरशे, भ०७ श०६०। अर्धशितिदेशेषु, भाचा.१७०६५०५ उ०। राष्ट्र,
रामोशी-प्रामप्रधानपरुषे, बिटे च । देना०३ वर्ग। मनुष्यलोके, प्र० ७० ६ उ०। तत्रिवासिलोकेषु च । "हरंति धणधएणदबजायाणि जणवयकुत्राणं " जनपदकुलाना जणानल-जनाकुल-त्रि० । भोजिकादिर्भािरति प्रनूतैजनैरालोकगृहाणाम् । प्रश्न०३ आश्र० द्वार । "जणवयपरिवायाए" | कीणे, व्य०४ उ०। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org