________________
(१३८७) भभिधानराजेन्दः।
जगद्वामा
सोयबहिरो य नियमा, गहणे नड्डाहाँ अहिगरणं ॥ जाड्य-न० । जइस्य भावः प्यञ् । जडतायाम्, सौख्ये च। तिविहो सरीरजड्डो, पत्थे भिक्खे तहेव वंदणए । "आलस्यश्रमगाये-जाड्यं जम्भासितादिकृत" । "वं एतेहि कारणेडिं, सरीरजई न दिक्खेज्जा ।।
जाड्यमिदं मौढच-मिदमत्यद्भुतं वचः। " बाच० । अइणे वा पत्रिमंथो, जिक्खायरियाएँ अपरिहत्यो य ।। जढ-त्यक्त-त्रि० । " तेनाप्फुरणादयः" । 0 । ४ । २५७ । इति नकृस्सासपरिक्कम-अहिअग्गीउदगमादीसु ।।
सूत्रण 'जढ' प्रादेशः । परित्यक्ते, दश०६०।पं० व०॥ आगादगिलाणस्स य, असमाही वा वि होज मरणं वा ।
आचा०नि०० । संथा। जड्डे पासे वि लिए , अबे य जवे इमे दोसा ॥ जण-जन-पुं०। जायते इति जनः! प्रा० म०प्र० 10। आचा। देसेण कक्खमादी, कुचणचवणुप्पझावणे दोसा ।।
विशे०। सूत्र० । जन-प्रच। वाचकालोके, उत्त०५ अगसूत्र।
आव० । आचा० । स०। नगरीदास्तव्यलोके, “पमुपजणपऽत्थि गलमो य चोरो, शिंदियमुंको य जणवादो ।।
जाणवया।" रा० भ०। मौ० । नि।का।प्राकृतपुरुषे, सूत्र णेगे सरीरजड्डो, एमादीया हवंति दोसा तु ।
१ श्रु० १ ०२०। प्रा० म० । स० । प्राणिनिवहे, तम्हा तं न वि दिक्खे, गच्छे मढवे अणुनाश्रो ॥ । पं०व०४ द्वार । प्राचा०। मातापितृपुत्रकलत्रादौ, कौटुम्बिक शरियासभिए भासे-सणामु आदाणसमिश्गुत्तीसु । । । जने च । प्राचा० १६०६ अ०४ उ०। ण विगति चरणकरणे, कम्मुदएणं करण जडो॥ जणश्मा -जनयित-पुं० । जन-णिच्-तृच् । पितरि, प्राचा०१७० जलमूग एलमूगो, अतिथूलसरीरकरणजड्डो य । ६म०४० उत्पादके, त्रि०मातरि, स्त्री-जीबाच०। दिक्खेतस्सेते खलु, चतुगुरु सेसेसु मासलहु ॥
" जणश्ता णाममंगे।" जनविता-मेघो यो वृष्ट्या धान्यमुद्रमयभासाजहं मम्मण, सरीरजई च णातिथूरं च ।
ति । स्था०1०९ उ०। जावन्जिय परियट्टे, करणे जई तु छम्मासे ॥
जणश्ता-पुं०। 'जणइना' शम्दाथे, स्था० म० उ० । मोत्तुं गिलाणकजं, उम्मेहं वा वि पाढे छम्मासो। जणक्खय-जनवय-पुं० । लोकमरणेषु, प्र० ३ श० ६.०। तो हेतुं दुम्मेहं, जो वि य करणम्मि सो जडो॥ जणक्खयकर-जनक्कयकर-त्रि० । लोकविघातकारके, “बहुकएहुवरि तो दोएह वि, आयरियो भने गाहे छम्मासा।
जणक्खयकरा संगामा।" प्रश्न ४ भाभ० द्वार । पच्छा अन्नो ततिओ, सो वि यम्मासपरिभद्दे ।।
जणकलकल-जनकलकल-पुं० । अनानामुपलज्यमानवर्णवि.
भागे श्वनौ, रा० । जो चिय तं, गाहेती, सिस्सो तस्सेव सो हवति ताहे। तह विन गिएहइ जदिह, कुलगणसंघे विगिचणता ॥
जणग-जनक-पुं० । जन-णिच-पवुड वाचपितरि, प्रव०१ पं० भाग
द्वार । सूत्र।का।सत्पादके, त्रिकाबाच०। मातापित्रादी,
"माता पित्रा कंदकारी जणगा रुदंति" भाचा०१६०८ म०८ जइनिधा-भाषया, शरीरेण, करणेन च । भाषाजहः पुन
बामातापित्रो, माचा०२०४०१3० जना लोकास्त सिधा-जसमूको, मन्मनम्का, एकमूकश्च । तत्र जसमम्न
एवं जनकाः। जने, “जणगा तं सुणेह मे।"मूत्र०१९०० श्व बुम्बुमायमानो यो पक्ति स जलमृकः । यस्य तु बदतः
सीतायाः पितरि, विदेहनृपभदे, वाच० । चरमजिनसमय.' सव्यमानमिव वचनं स्खलति स मन्मनमकः । यौलक
पर्तिनि तत्पूजके मिथिलानृपे च । “मिहिनाजण मो य चाव्यक्तं मूकतया शब्दमात्रमेव करोति स एसकमूक तथा
धरणो य ।" मिथिलायां जनको राजा धरणश्च नागकुमारेन्द्र यः पथि भिक्षाऽटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो प्रब.
भगवतः पूजां कृतवान् । मा० म०प्र०। ति स शरीरजः। करणं क्रिया, तस्यां जङ्गः करणजङ्गः समितिगुप्तिप्रत्यवकणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीष
जाजता-जनयात्रा-स्त्री० । अत्यन्तलोकताप्तिसंभाषणे, "जजतया यो ग्रहीतुं न शक्नोति सः, करणजह प्रत्यर्थः । तत्र
पजसारहियाणं, हो जाजर्षण सया।" दर्श०४ तत्व। प्रापाजकृत्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वास दीक्ष्यः। शरीर
जणाण-जनस्थान-नादपसकारण्ये, वाचनासिक्व जइस्तु मागगमनभक्तपानानयनादिवशक्तो भवति, तथाs- परेची )"आया देवजाणी नाम सुकरस महम्गहस्स तिजस्य प्रस्वेदेन ककादिषु कुथितत्वं भवति, तेषां जले- धूमा जणाणपुरेकीसंती दंम्यरापण विद्या, रुपवा ति प. मकाममेषु क्रियमाणेषु कीटिकादिप्लावना संभवति, ततः लामोमिया, भगं च तीसे सीलब्वयं, तस्स सरूपं उबलम्भ संयमबिराधना, तथा लोकोऽतिनिन्दा करोति बहुभक्षीति,
सुकमहागहेणं रोसबसेणं सावो दिशा-पयं मयर तथा श्वासो भवति ततोऽसौ न दीकणीयः ।.ध.३ म
दंपरायसाहियं सत्तदिवसम्भंतरे गररासी भविस्सा सि, धि० । प्रव०। पं००। नि० चू० । व्यः । प्राव० । ग०।
तं च नायं नारयरिसिणा, म्यरायरस कहिवं, तंच सो. हस्तिनि, पुं०।०१ उ० । नि० ० । जीत। व्यन्नाव
ऊण भीषो म्यराया सयलं जणं सह पागाउं यदप्पडसामूख, त्रि०ात । "जहाणं बडाणं, निग्विनाणंचनियम- मिणं सरणं पवनो बुडोभ, तप्पभिर जण ठाण नितस्स नर, साणं । संसारसूयराणं, कहियं पि निरस्थयं होश"॥१॥ तं०।। यस्स पसिनामधिज्ज, एवं परातत्थिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org