________________
(१३८६) जच्चकमलकोमल .
अभिधानराजेन्द्रः। जच्चकमसकोमल-जात्यकमलकोमल-त्रि०। उत्तमजातिसं- तत्कार्यसकः । अजमश्चेतन इति भेदः । " नापृष्टः कस्यचिद् . भवकमलवत् कोमले, कल्प० २ कण।
बूयात,न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी, जमवलोक जच्चमिय-जात्यान्वित-त्रि० । विशिष्टजातिसंभूते, १०३
आचरेत" ॥१॥ वाच। मपगतकर्तव्याकर्तव्यविवेके, प्राचा०१ उ०। सुकुलोत्पन्ने, सूत्र० १ ० १००।
शु०२७०२ उ०। स्थाबादस्वरूपोपसम्नरहिते,अप० ७ अष्टः ।
तत्त्वावबोधविधुरबुखौ,स्या। "जमा खसुनी जडं पज्जुवासं. जरचभिय-जात्यान्वित-त्रिका विशिष्टजातिसंभूते, ०३.०।। ति" । जम्मूढापरिकतनिर्विज्ञानशम्दा एकार्थकाः। रा०। जच्चमाण-जात्यमणि-पुं० । परागाविप्रधानमणी, पं० प. जमाभार-जटाजार-पुoा जटासमूहे, "जडाभारेण सम्बं सरीरं धार।
पाणिपण उम्मेत्ता सामिस्स बार गउं धुण" मा०म० वि०। जाचसुवम-जात्यसुवर्ण-पारमार्थिक सुबर्णे, दश.१००। जमाल-जटाल-पुं० । जटा प्रस्त्यर्थे सिमा सन् । पटवके, जबसुक्म-जात्यसुवर्ण- 'जच्चसुबम' शब्दार्थे, दश०१०।
कच्चुरे, मुष्कके, गुग्गले च । जटायुक्त, त्रि०ा चोरिणः शिखि
नचाम्य, जटामा शिरोरुहाः।"जटामास्याम, स्त्री०ावाचा अच्चिर-यच्चिर-न । यायकाले, व्य०७ उ०।। स्वनामख्याते प्रहविशेष, कल्प० ६ कण । चं०प्र०।। अच्चो-देशी-पुरुष, दे०मा०३ वर्ग।
जटावत-त्रि० । जटा अस्त्यर्थे मतुप, मस्य वः। वाचाप्राकृते अच्छ-यम्-धा० । परमे, “गमिष्यमाऽसां "। ।४।।
च" प्राल्विल्लोल्लासवन्तमन्तेत्तेरमणामतोः" ॥१५६॥ २१५ । इत्यन्तस्य छः । 'जचा' यच्छति । प्रा०४ पाद। इति सूत्रेण पालादेशः। जमालो' जटावान् । प्रा०५पाद्र । बत-पच्चत-त्रि० ददति, अष्ट० ३ अष्ट।
जटायुक्ते, वाच०। अच्छंदओ-देशी-स्वच्छन्दे, दे० ना०३ वर्ग।
जाम [ण -जटिन्-पुं०। जटा अस्त्यस्य इति । सके, अश्वत्थअजुबेय-यजुर्वेद-पुं० । द्वितीयवेदे,भ० २०१०। औ०। तुल्यपत्रयुक्तं वृक्तनेदे, वाचः। त्रि०। जटाधरे, ज० ए श०१३ यजुर्वेदशहिते निर्णये, व्यापारे च। स्था० ३ वा०३०।
उ००। ०। सज-जय-
विजेतं शक्याजियनारयजशथा.जमियाइलग-जटान-पुं० । प्रधाशीतिग्रहाणां त्रिपक्षाशत्तम "।६।१२।(पाणि) जेतुं शक्ये, वाचः।"घग्यो
स्वनामख्याते प्रहे, चं० प्र०२० पाहु“दो जमियाइलगा" जा"।।२।२४ । इति ग्यस्य जः। प्रा० २ पाद।
स्था०२ ठा० ३ उ०। मजरिय-अर्जरित-त्रि०। जर्जरं करोति,जर्ज-णिच् कर्मणि क्तः।
जमिश्रालय-जटाल-पुं० । 'अमियाइलग' शब्दार्थे, चं० प्र०
२० पाहु। .जीणींकते, शकलीकते, 'जराजर्जरितं पतिम्' वाच। "कुंतग्ग
जमिनं-देशी-खचिते, दे० ना० ३ वर्ग। निमजज्जरियसम्बदेहा" प्रभ० १ प्राधबार । राजीयुक्त, स्था०४ ग०४०।
जडिल-जटिल-पं० । जटा प्रस्त्यर्थे पिच्छा-इलन् । सिंहे. मज्जरियस-जर्जरित (झर्जरित)-शब्द-पुं०।तम्त्रीकरटिका
| जटायुक्ते,त्रिका "विवेश कचिजटिलस्तपोवनम् ।" वाच।
"उकरफुडकुडिलजामलकक्खडविकाफडाडोबकरणदच्छा" दिवायशब्दबदू झर्कर (जर्जर) ध्वनियुक्त शब्दे, स्था०१० मा
वृत्ति:-जटिलः स्कन्धदेशे केसरिणामिवाहीनां केसरसद्भाअह-जत-पुं० ।वाहीकदेशे,सोभिजनोऽस्य अन् । बहुषु जनप- पात् । न०१५ श०१3०1 का0। उत्त०। जटाधारियमवासि'दे लुप् । तदेशवासिषु,००ावाचor "स्याधूर्तादौ"|| पास्वरिमनि, प्रव०४ द्वार । बलितोद्वलिते च । “एगं महं ..॥३०॥ इति सूत्रेण तस्य । प्रा०२पाद।
कोसं वगंडियं सुकं जडिसं गठि"न०१६ २०३०। जह-सष्ट-१० । कतयजने, "महो अभिपण जटुं" मा० म०प्र० जमिलय-जटिलक-पुं० ।राही, सू०प्र०२० पाहु० । ०प्र०। यो । उत्त० २५०
जह-जह-पुं०। भाषया शरीरेण क्रियया वर जडे, स्थूले, दीक्षानजद्वि-पष्टि-सी०। य-क्तिन् नि म संप्रसारणम् । वजा है, प्रथ०१०७ द्वार।। विवपमे, जावलम्बने दमे च। तिम् । तम्ती, हार- तिविहो य होइ अहो, भासें सरीरे य करणे जडो य । लतायां, भाग्यो, मधूकायाम, बाबा" जटिमुफ्रिकोप्परप्पहा.
जासाजहो चउहा, जन्म एलग मम्मण दुमेहो ।' रिहणामिति" नि० १०.१००।
· जल जमवुडो भासह, जसमूत्रओ एव जासति भवत् । जग-जम-त्रि०) जलति घनीभवति । जस मञ्च, रस्य ला" पाऽनि पान पति किजियो मोहाता परमशगास भवेदिक,
जह एनगो ब्व एवं, एमगमूगो क्लबलेति ॥ नाम्ना जमसंहकः पुरुषः" ॥ सक्तलकणे मन्दबुद्धी,मा,वेदप्र- मम्मणो बोव्बको,खोइ वाया हुअवि सदा जस्स। हणासमथै, "अनंशी क्लीवपतिती, जास्यन्धषधिरी तथा । सन्म- दुम्मेहस्सण किंची, घोसंतस्सावि गय हा ॥ सजम्मूकाच,ये च केचिनिरिन्द्रियाः॥"बेदप्रणासमों जर
दसणणाणचरित्ते, तवं य समितीसु करणजोगे य । प्रतिदायभागः। हिमप्रस्ते, हिमेन मन्दाक्रिये, मुके, अल्पके, जले, न० । सीसके, न० । चेतनानिने प्रज्ञानादिसमूहे,
उचाई पि न गेएहर, जलमगो एलमगो य ।। घेदान्तमते हि पदार्थों द्विधा-जमोऽजमश्च । तत्र जडोकान- नाणा दहा दिवखा, भामाजद्दो अपच्चलो तस्स।
११.०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org