________________
जमग
(१३६४) अभिधानराजेन्द्रः।
जमग णाणामणिपंचवक्षेहिं कविसीसएहिं उवसोहिया। तं जहा- सिणं सत्नाणं मुहम्माणं तिदिसिं तो दारा पसत्ता । ते किएदेहिं० जाव मुक्तिब्रेहि, ते णं कविसीसगा भरूकोसं| ए दारा दो जोअणाई उई उच्चत्तणं जोअणं विक्खंनेणं आयामेणं देसणं अघकोसं नकं उच्चत्तणं पंच धणुसयाई तावइमं चव पवेसेणं सेा वएणो० जाव वणमाला। पाहवेणं सब्वमणिमया अच्छा, जमिगाणं रायहाणीणं तेसि णं दाराणं पुरमो पत्ते पत्तेनं तो मुहमंचा एगमेगाए बाहाए पणवीसं पणवीसं दारसए पप्मत्ते । ते णं पमत्ता, ते णं मुहमरवा अच्छतेरस जोअणाई आयामेणं दारा वावहिं जोअणाई अदजोमणं च उठं उच्चत्तेणं एक- उस्सकोसाई जाणाई विक्वंभेणं सारेगाई दो जोअतीसं जोमणा कोसं च विक्खनणं तावइभं चेव पवेसणं णाई उर्छ उच्चत्तणं० जाव दारा मिनागा य, पेच्छासेमा चरकणकनिए, एवं रायप्पसेणजविमाणवत्तव्य- घरमंझवाणं तं चेव पमाणं नूमिनागो मणिपेदियाओ, याए दारवयमो० जाव अमंगमगाई ति, जमियाएं ताओ णं मणिपेढियामो जामगं पायामविक्खभणं रायहाणीणं चउहिसिं पंच पंच जोमणसए भावाहाए| अघजोअणं बाहोणं सन्चमणिमईओ सीहासणा चत्तारि वणसंमा पमत्ता । सं बहा-असोगवणे, सत्ति- जाणिभवा । तेसि णं पेच्छाघरमंझवाणं पुरो वनवणे, चंपगवणे, चूमवणे । तेणं वणसंका साइरे-| मणिपेटियानो पसत्ता। तायो एणं मणिपढिाओ दो गाई वारस जोमणसहस्साई मायामेणं पंच जोमणस- जोअणाई मायामविक्खंनेणं जोमणं बाहोणं सन्चमणि. या विखंभेणं पत्ते २ पागारपरिक्खित्ता किएहा वण-| मईओ। तासि नप्पि पत्तेधे पत्तेअंतमोयना, ते णं थूभा संमवसो नमिओ पासायवडेंसगा य भाणिवा, ज- दो जोप्रणाईन उच्चत्तेषं दो जोअणाई आयामविमिगाणं रायहाणी अंतो बहुसमरमणिजे नूमिभागे पस- खंजेणं सेना य संखदल जाव अमंगलया । तेसि णं ते, वसओ त्ति । तेसि णं बहुसपरमणिज्जाणं नमिनागाणं | यूभाणं चनद्दिसिं चत्तारिमणिपेटियाओ पसत्ताओ । ताओ बहुमज्देसभाए एत्थ णं दुबे नवयारिया लेणा पत्ता।। णं मणिपढिामो जोअणं पायामविक्खंजेणं अकजोअणं पारस जोपसयाई प्रायामविक्खंभेणं तिमि जोअण-| पाहणं जिणपमिमायो बत्तब्वाभो । चेअरुक्खाणं सहस्साई सत्त य पंचाणउए जोणसए परिक्खेवेणं अ- मणिपेदिमाशो दो जोअणाई आयामविखंभेणं जोअणं फकोसं च बाहोणं सम्बजंबूणयामया अच्छा पत्तमं प- पाहणं चेइअरुक्खवएणभो, तेसि णं चेअरुक्खाणं चेनं पउमवरवेइया परिक्वित्ता, पत्ते वणसंभवममो पुरभो तओ मणिपदिआरोपमत्ताभो । ताओ णं मणिपेदिनाणिमब्बो, तिसोवाणपडिरूवगा तोरणा चनदिसि नू- पात्रो जोप्रणं आयामविक्खंभेणं अकजोअणं बाहलेणं, मिजागो अनाणिभन्यो । तस्स णं बहुमज्मदेसनाए एत्य तासि नपि पत्तेअंपत्तेनं महिंदकया पसत्ता, ते णं णं एगे पासायवमेंसए पसत्ते, वावहिं जोणाई अछ- अट्ट महिंदज्झया अट्टमाई जोप्रणाई उठं उच्चत्तणं भजोमणं च उठं उच्चत्तेणं इकतीसं जोभणाई कोसं च सकोसं नन्हेणं भदकोसं बाहवेणं वरामयवट्टवएणो , पायामविखनेणं वमो, उद्योपा मित्नागा सीहास- चेभा वणसंमा तिसोवाणतोरणा य भाणिभव्वा,तासिणं णा सपरिवारा, एवं पासायपंतीमो वि । तत्थ पढमा पंती- सभाएं मुहम्माणं वश मणोंगुलिभासाहस्सीनो पमत्तातेणं पासायवमेंसगा एकतीस जोषणाई कोसं च उई उ- | श्रो । तं जहा-पुरच्छिमेणं दो साहस्सीमो पएणत्ताभो,
चत्तेणं साइरेगाई अचसोलस जोअणाईपायामविक्खंभेणं। पञ्चस्चिमेणं दो साहस्सीओ, दक्षिणेणं एगा साहस्सी, विपासायपती-ते णं पासायव.सया साइरेमाई प्रक- उत्तरेणं एगा. नाव दामा चिट्ठति । एवं गोवाणसिप्राओ सोनसजोप्रणाई नकं उच्चत्तणं साइरेगाई अझडमाई जो- एवरं, धूवघमिश्राओ, तासि णं मुहम्पाणं सभाणं अंते प्रणाई प्रायामविखंभेणं । तइपासायपंती-ते णं पासाय- बहुसमरमाणिज्जेमिनागे पएणत्ते । मणिपेदिया दो जोबसया सारेगाइं अफट्टमाइं जोअण्णाई नई उच्चत्तणं, | अणाई प्रायामविक्खंभेणं, जोअणं बाहोणं, मसि एं साइरेगाइं अभटजोप्रणाइं पायामविखंनेणं,वष्मयो-सी
मणिपढिमाणं उप्पिं माणवए चेइप्रखंने महिंदमयप्पहासणा सपरिवारा । तेसिणं मूलपासायसियाणं उ-|
माणे उरि उक्कोसे उग्गाहित्ता हिहा उक्कोसे वन्जिना जिणतरपुरच्छिमे दिसीनाए, एत्य णं जमगाणं देवाणं सना
सकहामो पएणत्ताओ । माणगस्स पुग्वेणं सीहासणा श्री मुहम्माओ पसत्तारो, अद्धतेरस जोअणाई आयामे
सपरिवारा, पच्चच्छिमणं सयाणिज्जावएणओ, सयाणिज्जा णं उस्सकोमाई जोअणाई विक्खंजेणं णव जोप्रणाई ण उत्तरपुरच्छिमे दिसीभाए खुगमहिंदज्या मणिप- -
ण उत्तरपुराच्छम दिसाभाए खुमग उर्फ नाचनेणं अणेगखंजसयमामि विद्या सनावपश्रोता- दिनाविहणा महिंदज्यप्पमाणा. तसिं अवरणं चोप्फाला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org