________________
(२०३७) विगंगथ अभिधानराजेन्कः ।
शिगंध सुसमाकाले होजा , सुसमवस्समाकाले वा होजा ३, भावं पमुच्च णो सुसममममापलिभागे दोज्जा । जहेव हुस्समसुसमाकाने वा होजा ४,यो दुस्समाकाले होजा पुलाए जाच दुस्समसुसमापलिभागे होज्जा। साहरणं पमुच ५, हो दुस्समदुस्समाकाले होजा ६ । संतिनावं पडुच्च
अपयरे पलिजागे होज्जा,जश्व उमे, एवं पमिसेवाणाकुसीले शो नुसममुसमाए होज्जा १, णो सुसमाए होज्जा १,
वि। एवं कसायकुसीले वि | पियंगे, सिणाओं य जहा इसमदुस्समाए होज्जा ३, दुस्समसुसमाए होज्जा ४. पुलाए; वरं एपसिं अभाहियं साहरणं नाणियन्त्र मेमं दुस्समाए होजा ए, णो दुस्समदुस्समाए होजा ६ । तं चेव ॥ १२॥ जदि उस्सप्पिलीकाले होज्जा किं दुस्समदुस्समाकाले विविधः कालोऽवसपिपयादिः। तत्राऽऽद्यद्वयं भरतैराबतयोः, होजा १, दुस्समाकाले होज्जा २, दुस्सममुममाकाले
तृतीयस्तु महाविदेह हैमवताऽऽदिषु । (सुममस्समाकाले वा होजा ३, मुसमदुस्समाकाले होज्जा ४, सुसमाकाले
होज त्ति) आदिदेवकाले इत्यर्थः । (दुस्सममुसमा काले बेति)
चतुर्थे अरके इत्यर्थः । उक्तात्समाच्या या उन्यत्राऽसौ जायते । होज्जा ५, सुसमदुस्समाकाले होजा ६ ? । गोयमा !
(संतिभावं पसुचेत्यादि) अवपिरायां सझावं प्रतीत्य तृती. जम्मणं पमुख णो दुस्सम पुसमाकाले होज्जा १, दुस्समा- यचतुर्थपञ्चमाऽऽरकेषु भवेत्.नत्र चतुर्थार के जातः सम्पञ्चमे ऽपि काले होज्जा २, दुस्सममुसमाकाले वा होजा , वर्सते, तृतीयचतुर्थारकसद्भावस्तु तज्जन्मपृचक इति । ( जह खुममस्समाकाले वा होज्जा ४, णो सुसमाकाले वा
उस्सप्पिणीत्यादि ) उत्सपियां द्वितीयतृतीय चतुर्थेवरकेषु
जन्मतो प्रवति, तत्र द्वितीयस्वाऽन्ते जायते, तृतीये तु चरणं होज्जा ५, यो सुसपमुसमाकाने वा होज्जा ६ । प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते, चरणं च प्रतिपद्यत इति । संतिनावं पमुच्च णो दुस्समदुस्समाकाले होज्जा १, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तम्य सला, तयोरेर जो दुस्समाकाले होज्जा २, दुस्समसुसमाकाले होज्जा
चरणप्रतिपत्तरिति । (जश्णो श्रोसपिपणीत्यादि) ( सुसम३, मुममदुस्समाकाझे वा होज्जा ४, णो सुसमाकाले
सुसमापलिभागे त्ति)सुषममुषमायाः प्रतिभागः साहश्यं यत्र होजा ५, पो सुसमसुममाकाले होज्जा ६। जइ पो
काले स तथा । स च देवकुरूत्तरकुरुषु । एवं सुषमाप्रतिभागां
हरिवर्षरम्यकवर्षेषु, सुषमदुषमाप्रतिनागो हैमवतरण्यवतेषु, प्रोसप्पिणी को नस्सपिणीकाले होज्जा किं सुसमसुसमा- दुम्पमसुषमाप्रतिभागो महाविदेहेषु । (नियंठो, लिणाश्रो पसिनागे होज्जा १, सुसमापलिनागे होज्जा २, य जहा पुलाए त्ति) पती पुलाकवद्वक्तव्यो । विशेष पुनराहमुसमस्समापलिभागे होज्जा ३, दुस्सममुसमापनिभागे
(नवरं पपसिं अभहियं साहरणं जाणियध्वं ति) पुलाकहोजा?। गोयमा ! जम्भणं संतिभावं पमुच्च णो
स्य हि पूर्वोक्तयुक्त्या संहरणं नास्त्येतयोश्व तत्सम्नवतीनि
कृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भमुमममममापलिनागे होज्जा १, पो सुसमापालिनागे चोऽसौ पूर्वसंहतयोनिग्रन्थस्नातकत्वप्राप्ती एव्यः, यतो नापहोना २, णो सुसमस्समापनिजागे होज्जा ३, गतवेदानां संहरणमस्तीति । यदाह-"समणीमवगयवेयं, प. दुस्सममुसमापन्निभागे होज्जा । बनसे ण नंते !
रिदारपुलायमप्पमत्तं च । चोइसटिव आहा-रगं च न य को पुच्चा। गोयमा मोसप्पिणीकाले वा होज्जा. नस्सप्पि
६ संहर॥१॥" ति। णीकाले वा होज्जा, णो ओसप्पिणीकाझे वा होज्जा,णो
(१७) गतिद्वारे सौधर्माऽऽदिका देवगतिरिकाऽऽदयस्तो.
दास्तदायुश्च पुलाकाऽऽदीनां निरूप्यतेउस्सप्पिणीकाले वा होज्जा। जइ ओसप्पिणीकाले होज्जा पुलाए ण भंते ! कालगए समाणे कं गति गरछा ।। किं मुसमसुसमाकाले वा होज्जा पुच्छा । गोयमा! जम्मणं गोयमा ! देवगति गच्च । देवगति गच्छमाणे किं जवणमंतिभावं पमुच्च णो सुमपमुखपाकाले होज्जा १, णो वासी उवव जेज्जा, वाणमंतरेसु नरवज्जेम्जा, जोसिय. सुसमाकाले होज्जा २, सुममदुस्समाकाले होज्जा ३, 3- वेमाणिएमु नववज्जेज्जा। गोयमा! णो जवणवामीणोसमसुममाकाले वा होज्जा ४, दुस्समाकाले वा होज्जा | वाणमंतरणोनोसियवमाणिएम उववज्जेज्जा । - ए, णो दुस्समदुस्समाकाले होज्जा ६ । साहरणं पमुच्च माणिएमु नववज्जमाणे जहले सोहम्मे करपे, उकोसेगं अध्ययरे समाकाले जदि ओसप्पिणीकाले होजा किं दुस्त- सहस्सारे कप्पे उववज्जेज्जा । उसे एवं चेत्र, गवर मनुस्सयाकाले होज्जा ?। गोयमा ! जम्मणं पमुच्च णो उकोमेषं अच्चुए कप्पे । पडिसेवणाकुमीले जहा वरी। दुस्समदुस्समाकाले होज्जा, जहेच पुलाए । संतिभावं पमुच्च कसायकुसीले जहा पुलाए, णवरं नकोसेणं आशुत्तरविमायो पुस्समदुस्समाकाले होज्जा । एवं संतिजावेण वि जहा। णेस य । णियंठे णं ते! एवं चेत्र, जावल्वेमाणिएसु उवपुलाए जाव को मुममसुप्तमाकाले होजा । साहरणं पसुच्च बजमाणे अजहप्ममणुकासं अणुत्तरविमाणेमु नववज्जेअएणयरे समाकाले होज्जा, जहा पो ओसप्पिणी पो जा। सिणाए णं भंते ! काझगए समाणे के गति गच्च. उस्सप्पिणीकाले होज्जा पुच्चा । गोयमा! जम्मणं संति- ति। गोयमा ! सिधगति गच्छति । पुवाए णं भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org