________________
(२०३६) गिग्गंध अभिधानराजेन्द्रः।
जिग्गंध ने वि । सिणाते पुच्छा। गोयमा ! एगम्मि केवल- माप गणु भंते ! किं ससिंगे इत्यादि) त्रिविधलिङ्गेऽपि नबेद पाणेसु होज्जा । पुलाए एं भंते ! केवश्यं सुयं महि
कम्यलिङ्गानपेकत्वाच्चरणपरिणामस्येति । जेज्जा ?। गोयमा ! जहणं हावस्स पुनस्स ततियं आ.
(१४) शरीरद्वारेवारवत्थु, उक्कोसेणं णवपुबाई अहिज्जेजा । वउसे णं | पुनार नंते ! कडमु सरीरेम होजा। गोयमा ! तिस पुच्चा ?। गोयमा ! जहोणं अट्ठ पवयणमायाओ, उक्कोसेणं
ओरालियतेयाकम्मएस होज्जा । व उसे णं भंते ! पुच्छा। दस पुन्नाई अहिज्जेज्जा । एवं पमिसेवणाकुसीले वि ।
गोयमा ! तिसु वा चउसु वा होज्जा, तिमु होज्जमाणे कसायकुसीले णं पुन्छा। गोयमा! जहमणं अट्ठ पवयण
तिम ओरानियतेयाकम्मएस होज्जा । चउम होज्जमाणे भायाओ, उकोसेणं चनद्दम पुबाई अहिज्जेज्जा । एवं
चउसु ओरालियवेउन्धियतेयाकम्मएम होज्जा । एवं णि वि। सिगाते पुच्चा ?। गोयमा! सुयवतिरित्ते
पढिसेवणाकुसीले वि।कमायकुसीले पुछा ? गोयमा! होज्जा ॥ ७॥
तिमु वा च नमु वा पंचम् वा होज्जा । तिमु होज्जमाणे आनि निबोधिकाऽऽदिकानप्रस्तावाद ज्ञानविशेषभूतं श्रुतं बि- तिसु ओरानियतेयाकम्मएमु होज्जा, चनम होजमाणे शेषेण चिन्तबन्नाह-(पुलाए ण त ! केघाइयं सुमित्यादि) चउमु ओरालियरब्धियतेयाकम्मएम होज्जा । पंचसु हो(जहणेणं अटु पवयणमायाश्रोत्ति) अष्टप्रवचनमातृपालनरूप.
ज्जमाणे पंचमु पोरानियवेचियाहारगतयाकम्मएम स्वाचारित्रस्य, तद्वतोऽप्रवचनमातृपरिझानेनाऽवश्य भावं, कानपूर्वकत्वाचारित्रस्य, तत्परिझानं च श्रुतादतोऽप्रवचन
होज्जा। णियो, सिणाप्रो य जहा पुलाभो ॥ १० ॥ मातृप्रतिपादनपर श्रुतं वकुशस्य जघन्यतोऽपि भवतीति । तय
शरीरद्वारं व्यक्तम्। "अहएदं पबयणमाईण" इत्यस्य यतिवरणमुत्र तत्सम्ना
(१५) केत्रधारेबते । यत्खुनरुत्तराध्ययनेषु प्रवचनमातृप्रनिपादननामकमध्यय
पुलाए णं ते! कि कम्पनूमीमु होला। गोयमा जम्मनं, तद् गुरुत्वाद्विशिएतरश्रुतत्वाचन जघन्यतः सम्भवतीति पसंतिनावं पडुच्च कम्मनूमीए होज्जा, णो अकम्मनूमीए बाहुख्याऽऽश्रयं चेदं श्रुतप्रमागं, तेन न मापतुषाऽऽदिना व्यभि
होजा। वउसे पुछा ?। गोयमा ! जम्मा संतिभावं पडुब बार इति ।
कम्मनूपीए होजा, णो अकम्मधुमीए हाजा । साहरणं (१२) तीर्थद्वारे
पमुच कम्म नुपीए होजना, अमम्मतमीए वा होना । एवं पुलाए गं भंते ! किं तित्ये होज्जा, अतित्थे होज्जा ? |
नाव मिणाए ॥ ११ ॥ गोयमा ! तित्थे होज्जा, यो अतित्थे होजा। एवं उसे
(बुलाए ण नंते ! कि कम्मभूमी ए इत्यादि)(जम्मणसंतिभावं पवि । एवं पटिखेवणाकुमीले वि। कसायकुसीले पुका।
दुध त्ति) जन्म उत्पादः, सद्भावश्च विवा कनकेत्रादन्यत्रतत्र वा गोयमा ! तित्ये वा होज्जा, अतित्थे वा होज्जा । जइ जानस्य,तत्र चरणजाबे नास्तित्वम्, एतयोश्च समाहारवन्धोऽतस्तनित्ये होना किंतित्ययरे होज्जा, पत्तेयबुके होजा ।
प्रतीत्य पुलाकः कम्मनुमौ भवेत, तत्र जावते,विहरति च तंत्रगोयमा ! तित्थयरे वा होज्जा, पत्तेबवुके वा होज्जा ।
वेत्यर्थः । अकर्मभूमौ पुनरसी न जायते, तरजातस्व चारित्रा
भावात्। न च तत्र वत्तते, पुनाकसम्धौ वर्तमानस्य देवाऽऽदिभिः एवं णिमंठे वि । एवं सिणाते ।। G॥
सहर्तुमशक्यत्वात् । वकुशसूत्र-(नो अकम्मतूमीए होज ति) ( कसायकुमालेत्यादि ) कषाय कुशील श्मस्थावस्थायां श्रकर्मभूमौ वकुशो न जन्मतो जनति, स्वकृतविहारत, पर. तीर्थकरोऽपि म्याद तस्तदपेकया तीर्थव्यवच्छेदे च तदन्योऽ. कृतविहारतम्तु कर्मभूम्यामकर्मभूम्यां च सम्नवसत्येनहे. बसौ स्वादिति, तदन्यापेक्रया च "अतित्थे वा होज त्ति"5- वाद-(साहरण पहुचेत्यादि) ८ च संहरणं वेत्रान्त. युच्यते । श्रत पवाऽऽह-“जदि तित्थे होज्जा, कि तित्थगरे राकेत्रान्तरे देवाऽऽदिनिनयनम् । दोज्जा" इत्यादि।
(१६) कालद्वारे(१३) लिङ्गद्वारे
पुलाए णं जंते ! किं प्रोमपिणीकाले होज्जा, नस्मप्पिाणीपुत्राए णं नं ! किं सलिंगे होज्जा, आणशिंगे हो
का होज्जा.णो ओसपिाणी णो उस्म पिणीकाझे होजा। कमा, गिहिलिंगे होज्जा । गोयमा ! दनझिंगं प
गोयमा ! ओसप्पिणीकाले वा होना, उस्मप्पिणीकाले मुच सलिंगे वा होज्जा, अणलिंगे वा होज्जा । जा
वा होज्जा,णो ओमविण। णो उस्मप्पिाणीकाझे वा होज्जा। बसिंग पमुख णियम सझिंगे होज्जा, एवं० जाव सि
जह ओसप्पिणीकाले होजा किं सुपमम्ममाकाले
होज्जा १, सुममाकाले होज्जा , मुषमनुस्समाकाले . लिहंविधायजावभेदात् । नत्र जावानिशानाऽऽदिएतच्च स्व. विजय इानाऽडिभावस्याहनामेव भावात् । द्रव्यालिन
होज्जा ३, दुस्सममसपाकाले होज्जा , उस्मगाकाले धाम्मलिङ्गपरजिलोदात्। तत्र स्वसि रजाहरणाऽऽदि ! पर |
होन्जा ५. दुस्समदुस्समाकाने होजा ६ । गोयमा ! लिङ्गं च द्विधा-कुतीथिकलिङ्ग, गृहस्थलिङ्ग चे यत प्राद-(पु. जम्मणं पमुच णो मुपमसुममाकाले होज्जा ?, गो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org