________________
(२०३५) णिग्गथ अनिधानराजेन्धः।
गिग्गंथ कसायकुसीले । णियंत्रेणं भंते! किं सरागे होजा पुच्छा ? | पुच्छा। गोयमाणो सामाश्यसंजमे वा होज्जा० जाव को गोयमा ! णो सरागे होज्जा, वीयरागे होज्जा । जय वीय-| सहुमसंपरायसंजमे वा होज्जा, अहक्खायसंजमे वा होजा। रागे होजा किं उसंतकमायवीयरागे होजा, खीणकसा- एवं सिणाते ति॥५॥ यवीयरागे होजा?| गोयमा ! उसंतकमायवीयर होज्जा, चरित्रहारं व्यक्तमेव। खीणकसायवीयरागे होज्जा। सिणाते एवं चेव, सावरंणो
(१०) प्रतिसेवनामारेउवसंतकसायवीयरागे होज्जा, खीणकसायवीयरागे होज्जा।
पुलाए णं भंते ! किं पमिसेवए होज्जा, अपमिसेवए (पुनाए णं ते! किं सरागेत्ति) सरागः सकषायः।
होज्जा । गोयमा ! पमिसेवए होजा, णो अपमिमेवए (७) कल्पद्वारे
होज्जा । जइ पडिसेवए होज्जा, किं मूलगुणपमिसेवए पुनाएणं भंते ! किं ठियकप्पे होज्जा,अट्टियकप्पे होज्जा?।
होज्जा, उत्तरगुणपमिसेवर होज्जा। गोयमा! मूलगुणगोयमा ! म्यिकप्पे वा होज्जा. अष्ट्रियकप्पे वा होज्जा ।
पमिसेवए होज्जा, उत्तरगणपमिसेवए होज्जा, मूलगुणपहिएवंजाब सिणाए। पनाए णं नंते ! किंजिएकप्पेहाजा,
सेवमाणे पंचएहं अणासवाणं अपयरं पडिसेवेज्जा,उत्तरथेरकप्पे होजा, कप्पातीते होज्जा ? । गोयमा ! णो
गुणपमिसेवमाणे दसविहस्स पञ्चवखाणस्स अप्लयरं पमि
सेवेज्जा । उसे णं पुच्छा। गोयमा! पमिसेवए होजा, जिणकप्पे होज्जा, थेरकप्पे होना, णो कप्पातीते होज्जा ।
णो अपमिसेवए होज्जा । जइ पमिसेवए होज्जा किं मुसव उसे णं ते पुच्छा ? । गोयमा! जिएकप्पे वा होज्जा,
गुणपडिसेवए होज्जा, नत्तरगुग पडिसेवए होज्जा ?। गो. थेरकप्पे वा होजा, णो कप्पातीते होज्जा। एवं पडिसेवणा
यमा ! णो मूगुणपडिसेवए होज्जा, नत्तरगुणपमिसेवए कुसीले वि । कमायकुसीले पुच्छा? | गोयमा ! जि
होज्जा । नत्तरगुणपमिसेवमाणे दसविहस्म पच्चक्खास्स माकप्पे वा होज्जा, थेरकप्पे वा होज्जा, कप्पातीते वा
श्रापयरं पमिसेवेज्जा। पमिसेवणाकुसीने जहा पुनाए । होज्जा । णियंठे णं पुच्छा ?। गोयमा! यो जिणकप्पे ।
कसायकुसीने पुच्छा ?। गोयमा ! णो पमिसेवए होज्जा । होज्जा, मो थेरकप्पे होज्जा, कप्पातीते होजा । एवं
एवं मियो वि । एवं मिणाते वि ॥ ६ ॥ सिगाए वि ॥४॥
(पमिसेवए त्ति) संयमप्रनिकमार्थस्य संज्वलनकषायोदया. (किंचियकप्पे इत्यादि) आचेटक्याऽऽदिषु दशसु पदे पुप्रथमप. त्सेवकः प्रतिसेवकः, संयमविराधक इत्यर्थः । (मूत्रगुण पमिश्चिमतीर्थकरसाधकः स्थिता पवाऽवश्य तत्वालनादिति । तेषां) सेवए प्ति) मूलगुणाः प्राणातिपातविरमणाऽऽदयः,नेयां प्रातिकस्थितकल्पःनत्र वा पुजाको भवेत् मध्यमतीर्थकरसाधवस्तु तेषु व्येन सेवकः मूल गुरणप्रतिसेवकः । एवमुत्तरगुणप्रतिसेवकोऽपि, स्थिताश्च मियताच स्थितास्थिताश्चेत्यस्थितकल्पः, तेषां तत्र नवरमुत्तरगुणाः दशविधप्रत्याख्यानरूपाः । (दसविदस्त या पुलाको प्रयत् । एवं सर्वेऽपि अथवा-कल्पो जिनकल्पः, स्थ- पश्चक्खाणस्पत्ति) तत्र दशविधं प्रत्याख्यानम्, 'अणागतमइ. विरकल्पतदू हित । तमाश्रियाह-(पुनाए णमंते ! कि कंत कोडीसहियं' इत्यादिप्राग्व्याख्यातस्वरूपम् । अथवाजिगकाश्त्यादि)(कप्पातीते ति) जिनकपस्थविरकल्पाच्या- "नवकारपोरिसीए " इत्याद्यावश्यकप्रसिद्धम् । (अपायर मन्यत्र । (कसायकुसीले णमित्यादि) (कप्पातीते वा होज त्ति)। पमिसेवेज्ज त्ति) एकतरं प्रत्याख्यानं विराधयेऽपलवणत्वाकल्यानीवाफपायकुशीलो भवेत् , कल्पातीतस्य ग्यस्थतीर्थ- च्चास्य पिण्डविशुद्धयादिविराधकत्वमपि सम्भाव्यत इति । करम्य सकपाययादिति । (नियंठे णमित्यादि)(कप्यातीते
(११)ज्ञानद्वारेहाँजति) निग्रन्या कल्यातीत एव भवेत, यतस्तस्य जिनकरूप- पुलाए णं भंते ! कइसु णागेसु होजा। गोयमा ! दोमु स्थधिरकल्पधी न सन्तीति ।
वा तिमु वा होज्जा, दोमु होजमाणे दोसु आनिणिबो(६) चरित्रद्वारे
हियणाणसुप्रणाणेसु होज्जा, तिमु होज्जमाणे तिसु पुनाए ॥ नंते : किं सामाइयसं जमे होजा, छेओवट्ठाव- आभिणिबोहियणागमुअणाण प्रोहिणाणेसु होजा । णियसंजमे होजा,परिहारविमुद्धियमंजमे होजा, सुहुमसं- एवं व उसे वि । एवं पमिसेवणाकुसीझे वि । कसायपरायसंजमे होज्जा, अहक्खायसं जमे होना ?। गोयमा !| कुसीले णं पुच्छा ?। गोयमा ! दोसु वा तिसु वा चउसु वा सामाइयसंजमे होज्जा, छेप्रोच छावणियमंजमे होज्जा, हो। होज्जा । दोसु होज्जमागे दोमु आनिणिबोहियपरिहारविमुछियसंजमे होज्जा, णो मुहममंपरायसंजमे णाणसुप्रणाणेसु होज्जा । तिमु होजमाणे तिमु आहोज्जा, णो अहक्खायसंजमे होजा। एवं वउसे वि । एवं| जिणिवोहियणाणसुअणाणोहिणाणेसु होउजा, अपडिसेवणाकुसीले वि । कसायकुमीझे एं पुच्छा। गोय. हवा तिसु आभिशिवोहियणाणसुअणाणमणपज्जवणामा ! सामाइयसंजमे चा होज्जा जाव सुहमसंपरायसंजमे णेमु होज्जा, चनसु होजमाणे चउसु आनिणिबोहिबा होज्जा, जो अहक्खायसंजमे होज्जा । णियंठे । याणाणोहिणाणमणपज्जवणाम होजा । एवं णिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.