________________
( २०३४ ) अभिधानराजेन्द्रः ।
ग्गिंथ
( जाएगसरीरभविए ति ) शशरीरनिग्रन्थो, प्रव्यशरीरनिर्मन्थश्च । पश्चात्कृत पुरस्कृत निर्ग्रन्थ पर्यावतयाऽयं घृतकुम्भ इत्यादिन्यायतः प्राग्वद्भावनीयः । तदूव्यतिरिक्तश्च निवाऽऽदि
| मादिशब्दात्पार्श्वस्थाऽऽदिपरिग्रहः । नावनिर्ग्रन्थोऽप्यागमतो, नो भागमतश्च तत्राऽऽगमतस्तथैव । नो आगमतस्तु स्वत पवाऽऽह निर्मुक्तिकृत् भावे निर्ग्रन्थः, खलुर्वाक्यालङ्कारे, पञ्चविधः पञ्चभेदो भवति ज्ञातव्य ति गाथाऽर्थः । उ० ( पाईटीका ) ६ श्र० ।
(५) पचविधनिर्ग्रन्थस्वरूपं चेदम्
कइ पणं नंते ! नियंत्रा पत्ता । गोयमा ! पंच पियंका पणता । तं जहा - पुलाए, बनसे, कुसीजे, णियंत्रे, सिणाए ।
( नियंठ त्ति ) निर्गताः सबाह्याभ्यन्तरप्रन्यादिति निर्ग्रन्थाः लाघवः, एतेषां च प्रतिपन्नसर्वविरतीनामपि विचित्रचारित्रमोहनीय कर्मक्कयोपशमादिकृतो भेदोऽवसेयः । तत्र - ( पुलाए चि) पुलाको निःसारो धान्यकणः, पुलाकवत्पुल्लाकः संयमसारापेकया, स च संयमवानपि मनाक तमसारं कुर्वन् पुलाक इत्युच्यते । (वनले ति ) वकुशं शव, कर्बुरमित्यनर्थान्तरम्, ततश्च वकुशसंयमयोगाद्वकुशः । ( कुसीले ति ) कुत्सितं शो चरणमस्येति कुशीलः । ( नियंत्ति ) निर्गतो प्र थाम्मोहनीय कर्मी ssख्यादिति निर्ग्रन्थः । ( सिणाए त्ति ) स्नान तश्व स्नातो घातिकर्मल क गमन पटल कालनादिति । न० २५ श० ६ उ० ।
तो यिंग पोसोवउत्ता पाएणचा । जहा - पुलाए, नियंत्रे, सिखाए । तत्र यिंग सघ-पोसपोवउत्ता पणत्ता । तं जहा - वनसे, पामलेषणाकुसीले, कसायकुसीले ।
( तो इत्यादि) निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्म स्थाः संयताः,' नो 'नैव, संज्ञायामाहा राज्यभिलापरूपायां, पू. र्षानुभूतस्मरणानागतचिन्ता द्वारेणोपयुक्ता ये ते नोसोपयुक्ताः, तत्र पुलाको लब्ध्युपजीवनाऽऽदिना संयमासारताकारको ब क्ष्यमाणलकणः, निर्ग्रन्थ उपशान्तमोहः, कीणमोदो वेति 1 स्नात को घातकर्ममा सनावाप्तशुरू ज्ञानस्वरूपः । तथा त्रय एव संज्ञोपयुक्ताः, नोसोपयुक्ताश्चेति संकीर्ण स्वरूपाः, तथा स्वरूपस्वात् । तथा चाऽऽह (सन्न नोसन्नोवउत्त त्ति) संज्ञा चाहाराssदिविषया, नोसंज्ञा च तदभावलकणा । संज्ञानासंके, तयोरुपयुक्ता इति विग्रहः । पूर्वहस्त्रता प्राकृतत्वादिति । तत्र वकुशः श
रोपकरणविभूषाऽऽदिना सबलचारित्रपटः, प्रतिसेवनया मूल गुणाऽऽदिविषयया कुत्सितं शीलं यस्य स तथा । एवं कषायकु शील इति । स्था० ३ ० २ उ० । ध०र० । घ० । पं० भा० । पं० चू० | दर्श० । ( पुलाकाऽऽदीनां व्याख्या स्वस्वस्थाने ) (६) पते पुत्राकादयः पञ्च निर्ग्रन्धविशेषा एभिः संयमाssiveनुगमविकल्पैः साध्या प्रवन्तिपात्रण देय रागे, कप्प चरित पविणा लाये । तित्थे लिंग सरीरे, खित्ते काझे गति संजम विकासे ॥ १ ॥
Jain Education International
ग्गिंथ
जोगुवयोग कसाए, लेसा परिणाम बंध वेदे य । कम्मोदीरण उवसं - पजहासमा य आहारे ॥ २ ॥ जब आगरिसे कालं - तरेय समुधाय खेत्त फुसणा य । परिणामे खलु, अप्पाबहुयं प्रियंगणं ॥ ३ ॥ ज० २५ श० ६ उ० ।
(७) तत्र वेदद्वारे
पुनाए णं भंते! किं सवेयए होज्जा, अदेदए होज्जा ।। गोयमा ! सवेयर होज्जा, णो वेदर होज्जा । जइ सवेदए होज्जा किं इत्थविद होज्जा, पुरिसवेदर होज्जा, पुरिसण पुंसगवेयए होज्जा ? । गोयमा ! णो इत्थीवेयए होज्जा, पुरिसवेयर होज्जा, पुरिसपुंसगत्रेयए होज्जा । वउसे णं भंते! किं सत्रए होज्जा, वेदर होज्जा ।। गोयमा ! सवेदए होज्जा, यो अव होना । जइ सवेदए होज्जा किं इत्यीवेयए होज्जा, पुरिसवेयर होज्जा, पुरिसपुंसगवेयए होज्जा ।। गोमा ! इत्थं वेयर होज्जा, पुरिसवेयए होज्जा, पुरिस -
पुंसगवेयए होज्जा । एवं पडिसेवणाकुसीले वि । कसाय कुसीले भंते! किं सर्वेयए पुच्छा ? । गोयमा ! सवेयए वा होज्जा, वेदए वा होज्जा । जइ श्रवेदए होज्जा किं वसंत वेदर होज्जा, खीणवेदर होज्जा १ । गोयमा ! बसंत वेद वा होज्जा, खीणवेदए वा होज्जा । जड़ सवेदए होज्जा किं इत्थवेदए होज्जा पुच्छा है। गोयमा ! तिसुवि जहा बसे । णियंत्रे णं भंते! किं सवेदए पुच्छा ।। गोमा ! यो सवेदए होज्जा, वेदए होज्जा । जइ श्र वेद होज्जा किं वसंवेदए होज्जा, खीणवेदए वा होजा पुच्छा ? । गोयमा ! उवसंत वेदए वा होज्जा, खीणवेदए वा होज्जा । सिए णं भंते! किं सवेयए होज्जा । जहा नियंठेतहा सिलाए वि, वरं पो नवसंतवेदए होज्जा, खीवेद होज्जा |
पुलाकव कुशप्रति सेवनाकुशलानामुपशमक्कूपकश्रेण्योरजावात् । (नो इत्थवय त्ति ) स्त्रियाः पुलाकलब्धेरनावात् । (पुरिसनपुंगवेयर ) पुरुषः सन् यो नपुंसक वेद को वर्द्धितन्वाssदिनावात् । ( वेद वा होजा, खीणवेदव वा होज ति ) सुक्ष्मसंपराय गुणस्थानकं यावत्कषायकुशीलो भवति, स प्रमत्ताप्रमत्तापूर्वकरणेषु सवेदः, अनिवृत्तिवादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात्, सूक्ष्मसम्पराये चेति । (नियं मित्यादि ) ( उवसंतवेयर वा दोजा, खीणचेयए वा होज ति ) श्रेणिद्वये निर्ग्रन्थत्वभावादिति । ( सिणार णमित्यादि ) ( णो उवसंत वेदर होजा, खीणवेदए होज त्ति) क्षपक श्रेण्यामेव स्नातकत्वभावादिति ।
(८) रागद्वारे
पुलाए णं भंते! किं सरागे होज्जा, वीयरागे होज्जा १ । गोयमा ! सरागे होज्जा, पो वीयरागे होज्जा, एवं० जाव
For Private Personal Use Only
www.jainelibrary.org