________________
(२०३८) अभिधानराजेन्द्रः |
ग्गिंध
देवसु ववज्जमाणे किं इंदत्ताए नववज्जेज्जा, तायत्तीसगत्ताए उबवज्जेज्जा, लोगपालत्ताए नववज्जेज्जा, अहमिंदत्ताए उववज्जेज्जा । गोयमा ! अविराहणं पमुच्च ईदत्ताए उवत्रज्जेज्जा, सामाणियत्ताए उववज्जेज्जा, तायत्तीसगत्ताए उववज्जेज्जा, बोगपालत्ताए नववज्जेज्जा, लो अहमिंदत्ताए उववज्जेज्जा । विराहणं पमुच्च प्रायरेसु उववज्जेज्जा । एवं वनसे वि । एवं पमित्रणाकुसीले त्रि । कसायकुसीले पुच्छा है। गोयमा! अविराहणं पमुच्च इंदसाए वा ववज्जेज्जा ० जाव अहमिंदत्ताए उबवज्जेज्जा । विराहणं पडुच्च सायरेसु नववज्जेज्जा । णियंत्रे पुच्छा ।। गोयमा ! अविराहणं पडुच्च णो इंदत्ताए उनवज्जेज्जा० जात्र हो लोगपासताए नववज्जेज्जा, ग्रहमिंदत्ताए उववज्जेज्जा । विराहणं पडुच्च श्रपयरेसु उववज्जेज्जा | पुलागस्स णं भंते ! देवलोगेस उववज्जमा णस्स केवइयं कालं ठिई पत्ता ? | १ गोमा ! जहां पत्रिोत्रम पुहतं, उकोसेणं अट्ठारससागरोमाई | वसस्स णं पुच्छा ? । गोयमा ! जहोणं पलिओमपुत्तं, उक्कोसेलं वाषीसं सागरोपमाई । एवं पडिसेरणा कुसीलस्स वि । कसायकुसीलस्स पु
? । गोयमा ! जहणं पनिओवमपुहत्तं, उक्कोसेएणं तेत्तीस सागरोवमाई । टिस्स पुच्छा ? । गोयमा ! अजहध्यमणुको तेत्तीसं सागरोत्रमाई ॥ १३ ॥
तत्र च - ( श्रविराहणं परुश्च ति) अविराधना ज्ञानाऽऽदीनाम् । अथवा लब्धेरनुपजीवनादतस्तां प्रतीत्य अधिराधकाः सन्त इत्यर्थः । ( श्रपयरेसु उववज्जेज प्ति) भवनपत्यादीनामन्यसरेषु देवेषूत्पद्यन्ते विराधितसंयमानां भवनपत्याद्युत्पादस्यो कत्वात् । यश्च प्रागुक्तम्- "वेभाणिएसु उववज्जेज्जत्ति " तत्संयमाविराधकत्वमाश्रित्यावसेयम् ।
(१८) संयमद्वारे संयमस्थानानि तेषां चाल्पत्वादिचिन्त्यतेपुलागस्म णं ते! केवइया संजमट्टाणा पत्ता । गोयमा ! असंखेज्जा संजमद्वाणा पणत्ता । एवं० जाव कसायकुसीलस्म | नियंतस्स णं भंते ! केवइया संजमट्टाणा पत्ता ? | गोयमा ! एंगे अजमगुकोसए संजमट्ठाऐ पष्ठात्ते । एवं सिणायस्स वि । एएसि णं भंते ! पुत्रागवनसपमित्र कसायकुसीले णं नियंसियायाएं संजमडाणाएं करे कयरे० जात्र विसेसाहिया वा ? | गोयमा ! सव्वत्थोवे पियंठस्स सिणायस्स एगे अजहमको संजमट्ठाणे । पुलागस्स संजमाणा श्रसंखेज्जगुणा । वज्रसस्स संजमद्वाणा असंखेज्जगुधा । पमिसेवाकुसीस संजमद्वाणा असंखेज्जगुणा । कसायकुसीलस संजमहाला असंखेज्जगुणा ॥ १४ ॥
तत्र - (पुढागस्सेत्यादि ) संयमश्चारित्रं तस्य स्थानानि शुद्धिप्रकर्षकृता भेदाः संयमस्थानानि तानि च प्रत्येकं स
Jain Education International
For Private
णिग्गंथ
assकाशप्रदेशाग्रगुणित सर्वाऽऽकाशप्रदेश परिमाण पर्यवोपेता निप्रवन्ति, तानि च पुत्राकस्यासवेयानि भवन्ति, विचित्रत्वा चारित्रमोहनी यक्कयोपशमस्य । एवं यावत्कषायकुशीलस्य | ( एगे अजष्णमपुक्कोसर संजमट्ठाणे ति ) निर्मन्थस्यैकं सं. यमस्थानं भवति, कषायाणामुपशमस्य कयस्य चाविचित्रत्वेन शु. खैरेकविधत्वादेकत्वादेव च तदजघन्योत्कृष्टं, बहुष्वेव जघन्योत्कृष्टनाव सद्भावादिति । अथ पुलाकाऽऽदीनां परस्परतः संयमस्थानाल्पबहुत्वमाइ - ( पएस समित्यादि ) सर्वेभ्यः स्तोकं स र्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानं, कुतो यस्मादेकं किंभूतं तदित्याह - ( अजहोत्यादि ) एतच्चैवं शुद्धेरेकविधस्वात् पुलाकाssदीनां तूक्तक्रमेणा संख्येयगुणानि तानि कयोपशमवैचित्र्यादिति ।
(१६) अथ निकर्षद्वारम् - तत्र निकर्षः सन्निकर्षः पुलाकाऽऽदीनां
परस्परेण संयोजनं, तस्य च प्रस्तावनार्थमाहपुलागस्स णं भंते! केवइया चरित्तपज्जवा पण्णत्ता ? । गोयमाता चरितपज्जा पत्ता । एवं० जात्र सिणायस्स । पुलाए णं भंते! पुलागस्स माणसणिगाणं चरित्तपज्जवेहिं किं ही, तुल्ले, अन्भहिए ।। गोगमा ! सिय हीणे, सिय तुल्ले, सिय अन्भहिए । जइ हीरो अांत भागहीणे वा, असंखेज्जभागहीणे वा, संखेज्जभागहीणे वा, संखेज्जगुणवा, असंखेज्जगुणहीले वा, प्रांत गुणही वा ।
अनहिए तभागमन्भहिए वा, असंखेज्जभागमजहिए वा संखेज्जभागमन्नहिए वा, संखेज्जगुणमन्भहिए वा असंखेागुणमन्नहिए वा अतगुणमन्नहिए वा । पुझाए णं भंते ! उसस्त परद्राणसमिवासेणं चरितपज्जवेहिं किं होणे, तुझे, अन्नहिए । गोषमा ! होणे, यो तुल्ले, णो अन्भहिए अनंतगुणे । एवं पडिवणाकुसीले वि । कसायकुसीले समं ब्रह्मणवाडिए जदेव महाणे | नियंत्रस्त जहा वउसस्स । एवं सिणायस्स वि । उसे जंते ! पुलागस्स परद्वारास शिवगासेणं चरितपज्जवेहिं किं होणे, तुले, अब्भहिए ?। गोयमा ! कोहीले, यो तुसे, अन्नहिए, अनंतगुणमन्नहिए। वउसे एणं भंते ! वसस्स सट्टाणस्स समिगासेणं चरितपज्जवे हिं पुच्छा । गोयमा ! सिप होणे, सिय तुल्ले, सिय श्रब्भहिए । जइ हो छडा मिए । वउसे जंते ! पमिसेवणाकुसीलस्स परट्ठाण सगिासेणं चरित्तपज्जवेहिं किं होणे
डामिए। एवं कसायकुसीझस्स वि ? | उसे एणं जंते ! नियंस्म परासएिगा से गं चरिचपुच्छा ? । गोया हीरो, णो तुल्ले, णो अन्नदिए अांतगुणदये । एवं सिणायस्स त्रि । पमिसेवणाकुसीलस्स एवं चेत्र । वनसस्स वत्तव्या जाणियन्त्रा । कसायकुसीलस्स ससिगासेणं एस चैत्र वमवत्तव्त्रया, एवरं पुझाएण त्रि समं छाणत्रडिए । पियंठे णं भंते ! पुलागस्स परट्ठा
Personal Use Only
www.jainelibrary.org