________________
पिगम
३० सम० । आचा० । दश० । दशा० । वणिजि भ० ७ श० उ० । " णिगमो णेगमवग्गो वस जहिं । " निगमं नाम यत्र नैगमा वाणिजकविशेषाः तेषां वर्गः समूहो वसति । श्रत एव निगमे भवा नैगमा इति व्यपदिश्यन्ते । दृ० १३०। श्राव० या कारणिके, २०७० २००० सामान्यविशे essमकस्य वस्तुनो मैकेन प्रकारेणावगमः परिच्छेदो निगमः । सूत्र० २ श्र० ७ ० श्रा०म० । निश्चितार्थबोधे, स्था० ३ ०३ उ० | "लोगत्थनिबोड़ा वा निगमा” (२१८७) लोकार्थनिबोधाःसुमितरामप्रकारा बोधा लोकस्थार्थनि
बोचा लोकार्थनिबोधाः विशे० विचित्रेष्वभिदविशेषेषु रा० सिगमण निगमनन निश्चितं गमनं निगमनम्। निश्चितेबसाये, तच्चानुमानस्य दशमोऽवयवः । दश०१ भ० आ०क० निगमनं वक्यन्ति
-
साध्यस्य पुनर्निगमनम् ।। ५१ ।। साध्यधर्मयुपसंहरणमिति योगः ।
यथा तस्मादग्निरत्र || २ || || रत्ना ०३ परि० ।
निगमनाऽऽभासमुदाहरन्ति
( २०२९ ) अभिधानराजेन्ऊ |
तस्मिन्नेव प्रयोगे तस्मात्कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति च ।। ०२ ।
अत्रापि साधनधर्म साध्यधर्मिणि, साध्यधर्म वा दृष्टान्तधर्मिंएयुपसंहरतो निगमनाऽऽनासः । एवं पक्षशुद्ध्याद्यवयवपश्चकस्य भ्रान्त्या वैपरीत्यप्रयोगे तदानासपञ्चकमपि तर्कणीयम् ॥८२॥ रत्ना० ६ परि० । विशे० । णिगर-निकर- पुं० । राशिमात्रे, विपा० १ श्रु० ६ श्र० । झा० । वृन्दे, दलनिकरो दलवृन्दम् । ज्ञा० १ ० ६ ० । हिरण्य व्याssदिनिकरवनिकरः । भावस्कन्थे, अनु० । गिलिय-निगरित-त्रि । जं० २ वक्त० । सर्वथा शोधिते सा - रीकृते, तं० ।
लिगाम - निकाम - न० । श्रत्यर्थे, स्था०५ वा० २ उ० । आव० ।
गामभिसे विणी - निकामप्रतिसेविनी - स्त्री० । निकाममत्यर्थे वीजपातं यावत् पुरुषं प्रतिसेवते इत्येवं शीक्षा निकामप्रतिपते यावन्मैयुनकर्मकारिकायाम् स पुरु
संयुक्ताऽपि गर्भं नो घरते । स्था० ५ ना० २ उ० । पिगामसज्जा निकामशय्याख० शयनं शय्या, निकामं शब्या निकामशव्या । प्रतिदिवस प्रकामशय्यायाम्, ध०३ अधि श्राव० । णिमामजोपण- निकामजोजन न० " बसी साइपरेणं, पगा मनिमेष निगामं "प्रमाणातीतमादारं प्रतिदिवसमनतो भोजने, पिं० ।
गिमसाइ [ ए ] - निकामशायिन - पुं० | सूत्रार्थवेनामप्युल
इध शयाने, "......... णिगामसाइस्स । उच्छोलणापदोस्त दुल्लहा सुगर तारिलगस्स ॥ २६ ॥ दश० ४ श्र० । शिगास - निकर्ष - पुं० [सन्निकर्षे, पुलाकाऽदिना परस्परेण सं
योजने, भ० २५ श० ७ उ० ।
पिगिज्ज - निगृह्य - अव्य०। स्थित्वेत्यर्थे, कल्प ० कण | व्य०। स्था०| णिगुंज - निकुञ्ज -पुं० । निःशेषेण कौ जायते जन- 5०- पृ० । लताऽऽदिपिहितस्थले, वाच० । श्रघ० । " एगम्मि पनि गुंजे ठविण पंथे आगतो । " ० ० १ ० २ खएम ।
५०८
Jain Education International
णिगोय
शिगूढ निगूढ - त्रि० । गुप्ते, मौनिनि च । व्य० ७ उ० | कल्प० । णिगृदजा
निगृडजानु बिजानी
२ - । । णिगृहिप-निगूहित ००२० আ* शिगोव- निगोद-पुं० [अनन्तकाधिके, प्र० २५५ द्वार सूक्ष्मबादरा निगोदाः पर्याप्ता अपर्याप्ताश्च एकस्मिन्निगोऽनन्ता जीवाः, श्रत्र निगोदः कः?, जीवाश्व के ?, इति प्रश्न, उत्तरम् -निगोदशब्देनैकं शरीरं वनस्पतिरूपं साधारणमनन्तजीव जनित मुख्यते, तथ चानन्ता जीवास्तिष्ठन्ति श्रत एव श्रनन्तकायिका जीवाः साधारणा उच्यन्ते । ६ प्र० । ही ० ३ प्रका० ।
,
सम्प्रति यथैकस्मिन् निगोदशरीरे अनन्ता जीवाः प रिता प्रतिपति तथा प्रतिपादयन्नाह -
--
"
जह यगोलो धंतो, जाओ तत्ततवणिज्जसंकामो । सब्वो गणपरिणओ ओयजीचे तहा जाए | १०| एगस्स दोएट विएट व संखेज्जाणं व पामि सक्का दीसंति सरीराई, शिओयजीवांताणं ॥ २० ॥ "जड् श्रयगोलो" इत्यादि । यथाऽयोगोलो ध्यातः सन् स तप्तसपनीद्वारा सर्वोभवति तथा जानीहि निगोदरूपेशिया अनन्तान् जीवान् जानीहि ॥ १९ ॥ एवं च सति (एग सेत्यादि ) एकस्य द्वयोस्त्रयाणां यावत्सइख्येयानां वाशब्दाद सइख्येया नां वा निगोदजीवानां शरीराणि प्रष्टुं न शक्यानि । कुतः ?, इति चेडुच्यते श्रभावात् । न ह्येकाऽऽदि जीवगृहीतानि अनन्तवनस्प तिशरीराणि सन्ति एकापा
पलभ्यामीत्यत आह-दादि) रयते शरीराणि निगोदजीवानां बादर निगोदजीवानां श्रनन्तानाम् । ननु सुक्ष्मनगद जीवाशरीराणामनुपलज्य स्वभावत्वात् तथा सूक्ष्मपरिणामपरिणतत्वात्; अथ - निगोदशरीरं नियमादपरिणा
माविभीषितं भवता निगोपा असं गोले नियोओ, जीवो मुणेयव्वो ॥ १ ॥ " प्रज्ञा० १ पद ।
1
निगोद नेदान् पृच्छति
कतिविजेते ! ओषा पाता ? गोपमा ! विदा पाता। तं जहा भिषा य, शिओमीया । निओया भंते! कतिविहा पहाता है। गोयमा ! बिहा पत्ता । तं जहा - सुदुम पणिया य, बादरनित्रयाय ।
मनिषाणं ते! कतिविहा पत्ता? गोपया ! विहा पत्ता । तं जहा - पज्जत्तगा य, अपज्जत्तगा य । बायरनि
या विदुविदा पत्ता व महा-पज्जतमा य, अपनलगा । निमोद जीवा छ भने कतिविपत गोषमा
हा पत्ता । तं जहा सहमनिप्रोदजीवा य, बायरनिओजीना मुनिगोदजीवादुपिया
For Private & Personal Use Only
www.jainelibrary.org