________________
गिगोय
महा-पज्जत्तगा य, अपज्जत्रागा य । बायर निगोदजीवा दुबिहा पत्ता । तं जहा-पज्जत्तगा य, पज्जत्तगा य । "णियाणं भंते!" इत्यादि प्रश्नसूत्रं सुगमम् । भगवानादगौतम ! द्विविधाः प्रकृताः । तद्यथा-सूक्ष्मनिगोदाश्च, बादनिगोदाव्यतत्र सूक्ष्मनिगोदाः सर्वलोकाऽऽपचाः, बादामोद कन्द्रादयः सुमनिया मित्यादि) सूद निगोदा भन्त ! कतिविधाः प्रशप्ताः १ । भगवानाद गौतम ! द्विविधाः प्रकृताः । तद्यथा- पर्याप्तकाः, अपर्याप्तकाश्च । एवं बादरनिगोद विषयमपि सूत्रं वक्तव्यम् ।
संप्रति सामान्य निगोजिकासिषुः
पृष्ठाविनिप्रदा णं भंते ! दग्बध्याए किं संखेज्जा, असंखेज्जा, प्रणता ? । गोयमा ! नो संखेज्जा, असंखेज्जा, नो प्रणता । एवं पश्चगा विपन्नता विमुद्दमनिचोदा जंते! दबट्टयाए किं संखजा, असंज्जा, भता ? गोयमा ! नो संखेज्जा, असंखेज्जा, नो अता । एवं पज्जत्तगा वि, अपज्जलगा वि, एवं बायरा वि पज्जत्तगा वि, पज्जतगा वि, नो संखेज्जा, संखेज्जा, नो अांता । निश्चयजीवा णं अंते 1 दव्वट्टयाए किं संखेज्जा, असंखेज्जा, अता १ । गोयमा ! नो संखेज्जा, नो असंखेज्जा, अता । एवं पाव अजता वि एवं सुनिओयजीवा वि पज्जत्तगा वि, अपज्जत्तगा वि । बादरनिओयजीवा वि पज्जतगावि, अपज्जत्तगा वि ।
( २०३० ) अभिधानराजेन्द्र
.
"निया "त्यादि निदा जीवाऽविशेषाः । भदन्त ! द्रव्यार्थतया व्यरूपतया किं संख्येया असंख्येया अनन्ताः ? | भगवानाह मनो येषाः असंख्येयभागाववादना नां तेषां सर्वलोकाऽऽपन्नत्वात्, किं त्वसंख्येयाः, श्रसंख्येय लोकाssकाशप्रदेशप्रमाणत्वात् । नाप्यनन्ताः तथा केवलवेदसाऽनुपत्रमनात्। एवमपर्याप्त सामान्य निगोदसूत्रं पर्याप्तसामान्यनिग नाचनीयम् । यथा च सामान्यनिगोह विषयसुत्रत्रयमुमेचं सूमनिमोविषयमपि सूत्रयं बादरनिगोदविषयमपि सू त्रयं पृथक् वक्तव्यम् । भावना च पूर्वानुसारेण स्वयं बिधेया । तदेवं व्यार्थाविषयाणि नव सूत्राण्युक्तानि ।
-
संप्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षुः प्रथमतः सामान्यतो निगोदविषयं सुत्रमादनिओदा णं भंते ! पदेसडयाए किं संखेज्जा पुच्छा ! । गोमा ! लो संखेज्जा, यो असंखेज्ना, अनंता । एवं पज्जतगा वि, अपज्जत्तगा वि । एवं सुहुमनिया बि पक्षचगाव, अपज्जतमाथि पसाए मध्ये अता । एवं वायर नया वि पज्जत्तया वि, अपज्जत्तया वि पट्टयाए सच्चे प्रांता । एवं निमोदजीवा वित्तविहा परसट्टयाए सच्चे अरांता ।
66
निश्रोदा णं भंते! परसध्याए" इत्यादि । निगोदा चक्तस्व रूपाः, णमिति वाक्यालङ्कारे । जदन्त ! प्रदेशार्थतया प्रदेशरूप
Jain Education International
णिगोय
तया चिन्त्यमाना कि संख्येया असंख्येया अनन्ता वा १। भगवानाह - गौतम ! नो संख्या मो नो असंख्येयाः, किन्तु अनन्ता एकैकस्मिन् निगोवे प्रदेशानामनन्तस्यात् । एवं पात्राणि पूर्वकमेव नावगीयानि । सम्प्रत्येतेषामेव साह्मबादरपर्याप्ता पर्याप्तनिगोदानां द्रव्यार्थप्रदेशार्थीमार्थतया परस्परमपबहुत्वमाद एसियां ते निभोवाणं सुदुमाणं वायरा पक्षचगा पणं प्रपज्जत्तगाणं दव्बट्टयाए पएसइयाए दव्वट्टपएसइयाए कपरे० २ जाव विसेसादिया वा ? गोषमा ! सव्वत्योबा वायरनियोषा पञ्चत्तगा दन्नपाए बादर निगोदा अपज्ज तगा दव्वट्टयाए असंखेज्जगुणा, सुमनिया अपज्जतगा दन्त्रट्टयाए असंखेज्जगुणा, सुहुमनित्र्योदा पज्जत्तगा दब्बहया संखेज्जगुणा । एवं पदेसट्टयाए वि । दब्बडपएस ट्टयाए सन्यस्थोना बादरनिभोषा पन्नत्तया दब्बगाए जान
मनिप्रद पश्मसपा दम्बपाए संवेज्जगुणा, सुनुपनि ओएहिंतो पज्जत्तरहिंतो दव्बट्टयाए बादरनिगोदा पज्जत्ता परसहयागुणा, वायरणिओदा अपना पस हवाए असंखेनगुणा जानुमनिया पत्ता पस या संखेज्जगुणा । एवं निओयजीवा वि, वरिं संकमए जा सुदुमनिओजीहिंतो पज्जत्तएहिंतो दव्बच्याए बायरनियोया जीवा पज्जत्ता परसट्टयाए असंखेज्जगुणा, सेसं तप० जाव सुनुपनि ओयजीचा पज्जता पएसच्याए संखेब्जगुणा ।
"भंते! निमोदा "यादि प्रसू सुगमम म गयानाद-गौतम! सर्वतो वादगोदामूलकेन्दादिगताः पर्यातका पार्थतया प्रतिनियस क्षेत्रयतिरात् तेम्पो बादर निगोदा अर्थात यावा असंवेषगुणाः पकैकप बादरनिगोदमिश्रा असंवेदानामपानां बादरगोदानानोकरूयात
यगुणाः, सकललोकाऽऽपन्नतया क्षेत्रस्य संख्येयगुणत्वात् ते निगोदा पर्याप्ता इत्यर्थतया संव तोऽपश्यः पर्याप्तानां संश्येयगुणत्वात् परसपाट इति ) तक प्रदेशार्थतया चिन्ता क्रियते, तामेव करोतिसर्वस्तोकाः बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया रुत्र्याणां स्तोकस्वा तेभ्यो बादरनिगोदा अपप्रदेस - संख्येयगुणाः, अग्याणामसंख्येयगुणत्वात् । एवं तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असंख्येयगुणाः, तेज्यः सकानिगोदाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः । (दबटुएसअन म्यार्थप्रदेशातथा चिन्ता कियते-स तोका बादनिगोदाः पर्याप्ताः यातया, बादनिगोदा अपर्याप्ताः स्वार्थतया असं लेयः सूक्ष्मनिगोड़ा अपर्याप्ता अध्यार्थतया असंख्येयगुणाः तेभ्यः सूक्ष्म निगोदा पर्याप्ता व्यर्थतया संख्येयगुणाः । अत्र सर्वत्राऽपि युक्तिः प्राक्तन्येष । तेभ्यो बादरा निगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणा एकैकमि गोदस्थानकानन्तरकन्यनिष्यत्वात् । तेम्बो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया असं
For Private & Personal Use Only
www.jainelibrary.org