________________
(२०१७) शिक्खेवण अन्निधानराजेन्द्रः।
णिगम णिक्खेवण-निकेपण-न । निक्केपे, स्थापने, प्रव०६ द्वार। नूमीऍ ठवेज्ज व णं, घणबंध अभिक्ख उपभोगो॥१७॥ पृथिव्यादौ निक्षिपति
दृरं गंतुकामो णिसिं वा जं परिवासिज्जति, तं वेहासे जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा पुढ- दोरगेण णिक्खियति (इहरहेति ) आसाम्ये गंतुकामो आसप्ले बीए णिक्खिक, णिक्खिवंतं वा साइजइ ॥३६॥
वा किंचि सोयमादी काउंकामो तत्थ संथारे भूमीए वा ठ. जे भिक्खू असणं वा०४ संथारए णिक्खिबइ,णिक्खि
वे। वकारो विगप्पे, णकारो पादपूरणे, तं पि ज्वेतो घणं ची
रेण बंधा, पिपीलिगनया गणादीहिं वा लिप३, अजिक्खणं च वंतं वा साजा ॥३७॥
उवओगं करेति। गाहा
जे जिवाव असणं वा०४ नवहासे णिक्खिवइ, णिक्खिपुढवीतणवत्यादिसु, संथारे तह य होइ वेहासे ।
वंतं वा साइज्जइ ।। नि० चू०१६ उ० । जे निक्खू णिक्खिवती, सोपावति आणमादीणि ॥६६७॥
(उपढासेऽशनाऽऽदिनिक्षेपे प्रायश्चित्तं 'अराणउत्थिय ' शब्दे पुढविगहणतो पोयट्टगादिभेदा दचा। दम्भाऽऽदितणसंथारए
प्रथम नागे ४७७ पृष्ठे गतम् ) वा,वत्थसंथारए वा,कंवझाऽऽदिफलसंधारे वा,वेहासे वा दोरगेण उल्लंबेइ, एवमादिपगाराण अपयरेण जो णिक्खिवज्ञ, तस्स
| शिक्खवणा-निक्षेपणा-स्त्री० । दलिकनिक्केपे, क. प्र०४-५ चन नहुँ, प्राणादिया य दोसा, संजमाऽऽयविराहणा ॥
प्रक० । ('बट्टणा' शब्दे द्वि० भा० १११० पृष्ठे 'अववट्टणा' तं तत्थ संजमे । गाहान
शब्दे प्र० भा० ७एए पृष्ठे च व्याख्यातेयम्) तकेंत परंपरओ, पलोह छिमे व भेद कायव हो। |णिक्खेवणाहिगरण-निक्षेपणाधिकरण-न । प्रतिलेखना
अहिमसलालबिच्छय-संचयदोमा पसंगो वा ॥६६॥ | प्रमार्जनाऽऽद्यकरणेनोत्पन्नेऽधिकरण, नि० चू०४ उ०। सुष्य जत्तपाणे चाउरिदिया घरकोइला तर्केति, तं पि मजारी, |णिक्खवणिज्जुत्तिअणुगम-निदेपनियुक्त्यनुगम-पुं० । निएवं ततपरंपरो पुप्पत्तं वाताऽदिवसेण वा पलोट्टेति छक्काय- | केपो नामस्थापनाऽऽदिभेदभिन्नः, तद्विषया या नियुक्तिः निक्केप. विराहणा, प्रायपरिहाणी, वेहासहितं मूसगादिछिम्मे भायण- | नियुक्तिः, तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः । निर्युक्त्यमेदो,छक्कायवहो,आयपरिहाणी य ! एसा संजमविराहणा। इमा नुगमभेदे, (अनु.) पायबिराहणा-अहिस्स, मूसगादिस्त वा सिंघमाणस्स लाया
से किं तं णिक्खेवाणिज्जुत्तिअणुगमे।णिक्खेवाणिज्जुत्तिपमेजा,णीससंतो वा विसं चामुंचेञ्ज,विच्चुगाइ वा पमेज,जे वा संणिाहसंनए दोसा.तत्थ वि णिक्खित्ते ते चेय दोसा, पसंगो
अणुगमे अणुगए । सेत्तं णिक्खेवणिज्जुत्तिअणुगमे । संनिहिं पट्टवेजा। किं च-जो जत्तपाणं णिक्खिबइ।
अत्रैव प्रागावश्यकसामायिकाऽऽदिपदानां नामस्थापनाssगाहा
दिनिक्षेपद्वारेण यद् व्याख्यानं कृतं, तेन निक्केपनियुक्त्यनुगमो. सो समणमुविहियाणं, कप्पातो अववितो त्ति णायव्वा ।
ऽनुगतः प्रोक्तो कष्टव्यः । अनु । दसरायम्मि य पुहो,जो उवहि सो उवहतो होति ॥६६॥
णिक्खेवय-निक्केपक-पुं० । निक्केपणं निकेपकः । "नाम्नि पुंसमणकप्पो तम्मि अवविभो अपगतः,समणकप्पातो वा अब.
सिव" ॥५। ३।१२१ ॥ इति । (हैम०) भावेणकप्रत्ययः। गो,एवं णिक्खिवंतस्स दस राते गते जम्मि पाते तं भत्तादि
प्रथमं स्वार्थ निक्किप्य पश्चात् साधूनामनुज्ञाने, वृ०६ उ०। णिक्खिवर, तं उवहतं होइ, जो य उवहिणिक्वित्तो भत्थइ,
निगमने, यथा-" एवं खलु जंबू!समणेणं. जाव उवासगददसराई अपमिलेहियो, सो वि उवहतो भवति ।
साणं पढमस्त अज्जयणस्स अयम पराणचे तिमि ।" गाहा
सपा०१०। उन्धरूपीढफन्नतं-तुसंगतं वितजत्तपाणं तु |
णिक्खोन-निकोन-त्रि । निष्प्रकम्प, दर्श०४ तव ।पादिसुविहितकप्पा चवितं, सेयत्यि विवज्जए साहू ॥६७०॥
ना क्षोभयितुमशक्ये, स०२ अङ्ग। संघारगाऽऽदियाणं बंधे जो पक्खस्स ण मुंच सो सम्बद्धो,णि- लिखन-निखर्व-न । शतगुणिते खर्वे, कल्प. ७ कण । क्खित्तभ तपाणो य जो सो सुविहितकप्पातो अवगतो,जो से.
णिखिल-निखिल-न० । समग्रे, अनु० । यत्थी साधू, तेण बज्जेयब्वो, ण तेण सह संनोगो कायब्बो। श्मो अववाओ। गाहा--
विगच्छमाण-निर्गच्छन्-त्रि० । बहिर्गच्छति, नि० चू० ६ उ०। वितियपदं गेलम्मे, रोहग अद्धाण उत्तिमट्ठो वा। णिगकिय-निगृह्य-अव्य० । निग्रहं कारयित्वेत्यर्थे, " पाप एतेहिँ कारणेडिं, जयणाए णिक्खिवे भिक्खू ॥६७१।। णिगिकिय पप्फोमेमाणे।" स्था०७०। गिलाणकज्जवावडो णिक्विवति, रोहगे वा संकमवसहीए |णिगढ-देशी-धर्म, दे० ना०४ वर्ग २७ गाथा । घेहासे करोति, अहाणे वा सागारिए नुंजमाणो उत्तिम, णिगम-निगम-पुं०। प्रभूततरवणिग्वर्णवासे, प्राचा० १७०० पवमस्स चा करणिज्जं करतो णिपिखबति ।
अ०६ उकास्थान अनुसत्त। सूत्र|प्रश्न० व्या प्रक्षा। पवमादिकारणेहिं णिक्खिवतो इमाए जयणाए णि. वणिग्जनप्रधाने स्थाने, भ० १ श० १ उ० । जी० । विस्ववति । गाहा
प्रश्नः। पणिग्जनाधिष्ठिते सनिवेशे, शा० १क्षु० ८ ०। दरगमणे णिसिं वा, वेहासणे इहरहात संथारे। प्रकापौरवणिगविशेष, पू. ३० । वाणिजकसमूहे, स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org