________________
णिक्खित्तदंड
(५.२७) अभिधानराजेन्छः।
शिक्खेवग
प्राचा० १७०४०३ १०निक्किप्ताः संयमिता मनोवाक्का- व्यापकत्वात् तस्य । न हि किमपि तहस्त्वस्ति यत्रामाऽऽदियरूपाः प्राण्युपमर्दकारिणो दएमा यैस्ते तथा । त्रिविधेन कर- चतुष्टयं व्यभिचरतीतिगाथाऽर्थः । भनु । भाव.।।मा. णेन परित्यक्तदपमेषु, आचा०१ श्रु०६०१ उ०।
चू। साचा । विशेनं। प्रा. म.। णिक्खित्तपुश्व-निक्षिप्तपूर्व-त्रि० । पूर्वमेवाऽऽत्मकृते निष्पादिते,
निकेप ओघनिष्पन्नाऽऽदि:पाचा०२ शु०१चू०२० ३ ००।
से किं तं णिक्खेवे। णिक्खेवे तिविहे पम्मसे । तं जहाणिक्खित्तजर-निक्षिप्तमर-त्रि० । न्यस्तकुटुम्याऽऽदिकार्यनरे,।
श्रोहनिप्पामे, नामनिप्पएणे, सुत्तालावनिप्पमे ॥ पञ्चा० १० विव।
( से कि तं णिक्खवे इत्यादि )निकेपः पूर्वोक्तशब्दार्थनिबि. शिक्खिससत्यमुसल-निक्षिप्तशस्त्रमुशल-त्रि० । त्यक्तस्त्रगा
धः प्राप्तः । तद्यथा--मोघनिष्पन्न इत्यादि, तत्रौघः सामान्यमऽऽदिशस्त्रमुशले, ज०७०१ उ०।
ध्ययनाऽऽदिकं श्रुतानिधानं,तेन निष्पन्न ओघनिष्पन्नः, नामश्रुतणिक्खिप्पमाण-निक्षिप्यमाण-त्रि० । स्वस्थाने न्यस्यमाने, स्य सामायिकाऽऽदिविशेषं नाम, तेन निष्पन्नो नामनिष्पन्नः । " अम्गपिंडं उक्लिप्पमाणं, अगसि णिक्खिप्पमाणं । " सूत्राऽऽलापका:-"करेमि नंते! सामाइयं" इत्यादिकाः, तैनिआचा० २ श्रु०१०म० ५००।
पन्नः सूत्राऽऽलापकनिष्पन्नः। णिक्खिविमव्य-निकेतन्य-त्रि० । माक्तव्ये, प्रश्न १ संष.
एतदेव भेदत्रयं विवरीषुराह
से किं तं ओहनिप्पो। ओहनिप्पले चबिहे प. द्वार। मिक्खिवि-निक्लिप्य-मव्य० । निक्षेपं कारयित्वेत्यर्थे, व्य०१ पत्ते । तं जहा-अज्झयणे,अक्खीणे,आए,खवणा ॥अनु। उ ।
(एषां व्याख्या स्वस्वस्थाने) णिक्खुम-देशी-अकम्प, दे० ना०४ वर्ग २८ गाथा ।
नामनिष्पन्नःगिरि-देशी-अढे, दे० ना०४ वर्ग ४० गाथा ।
से किं तं नामनिप्पल्ले ?। नामनिप्पमे सामाइए समासो
चउबिहे पपत्ते । तं जहा-णामसामाइए, उवणासामाइए, णिक्खेव-निक्षेप-पुं०।निक्षेपणं निक्षेपः । शास्त्राऽऽदेनामस्थाप-| नाऽऽदिभेदन म्यासन व्यवस्थापन निक्षेपःनितिप्यते नामाऽऽदि.
दवसामाइए, जावसामाइए । अनु० । भेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निकेपः । अनु० । नामनिष्पन्ननिकेपस्तु गुणनिष्पन्ननामकस्यैवेति । सूत्र. १ पिं० । यथाभूतार्थनिरपेकमनिधानमात्रे,प्राचा० १ श्रु० २०१ भु०एम०। उ० । स्था० । यथासंभवमावश्यकाऽऽदे माऽऽदिनेदप्ररूपणे,
सूत्राऽऽलापकनिष्पन्नःअनु। उपक्रमाऽऽनीतव्याचिस्यासितशास्त्रनामाऽऽदिन्यसने, सेकिंतं सुत्तालावगनिप्पमे? आणि सुत्तालावगनिप्पर्य जं०१वका
निक्खेवं इच्छावेइ, से अपत्तलक्खणोविण णिक्खिप्पइ । अथ निकेपस्य निरुक्तिमाह
कम्हा, लाघवत्थं । अस्थि तइए अणुप्रोगदारे अणुगमे त्ति, निक्खिप्पड़ तेण तहि, तमो व निक्खवाणं व निक्खयो।
तत्थ णिक्खित्ते इहं णिक्खित्ते जवइ, इह वा णिक्खित्ते नियमोवनिच्चियोवा,खेवो नासोत्ति जंभणिय।।१
तत्थ णिक्खित्ते जवइ, तम्हा इहं न निक्खिप्पइ, तहिं चेव निक्तिप्यते शास्त्रमध्ययनोद्देशाऽऽदिकं च नामस्थापनाच्याऽऽदि. भैदय॑स्यते व्यवस्थाप्यते अनेन, अस्मिन्, अस्माद्वेति निके
निक्खिप्पड़, मेत्तं निक्खेवं । अनु०। पः, गुरुवाग्योगाऽऽदिविषता तथैव । अथवा-निक्षेपणं शास्त्रा- (से किं तं सुत्तालावग इत्यादि ) अथ कोऽयं सूत्राला.
देर्नामस्थापनाऽऽदिभेदैन्यसनं व्यवस्थापनमिति निकेपः ।। पकनिष्पनो निक्षेपः-" करेमि भंते ! सामाश्यं । " श्दानी निराब्दतपशब्दयोरर्थमाह-नियतो निश्चितो वा केपः-शास्त्रा- सुत्राऽऽलापकानां स्थापनाऽऽदिभेदभिन्नो यो म्यासः, स सूत्राऽ5उदे माऽऽदिन्यास इति निक्षेप इति यदुक्तम् , नवत्ययं प. सापकनिष्पनो, निक्केप इति शेषः । अनु । स्था०। आचा० । रमार्थ इत्यर्थः ॥ १२ ॥ विशे०। प्रा०म०। उत्त।
भाव। मा० म०विशे० निचू० । सुत्र०। वृ०। प्रा००। तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति-- व्या(कस्य नयस्य मते को निक्षेप इति निक्षेपनययोजना नियमार्थमाह
'णय' शब्देऽस्मिन्नेव भागे १८०६ पृष्ठे उक्ता)(नामाऽऽदिनिकेपस्य जत्थ य ज जाणेजा, निक्खेवं निविखवे निरवसेसं। ।
नयविचारः 'मोक्कार' शब्देऽस्मिन्नेव भागे १८२४ पृष्ठे गतः) जत्थ वि अन जाणेजा, चनक्कगं निक्खिवे तत्थ ।।
(स्थापनानिकेपाऽनुपगतृणां सुम्पकानां मतं 'चेश्य' शब्द
तृतीयभागे १२०६ पृष्ठे खरिमतम) अप्रस्तुतायोपाकरणात प्रयत्र जीवाऽऽदिवस्तुनि य जानीयानिकेन्यासं,यत्सदोनित्या.
स्ततार्थव्याकरणाश्च निकेपः फलवान् । व्य०१३०ाविन्यासे, भिसम्बन्धात् तत्र वस्तुनि तं निक्केप निक्षिपद निरूपयेभिरवशेष
विशे० प्रश्न। आ० म० । गएनिकपणे, व्य०४० मोके, सभप्रम्। यत्रापि च न जानीयान्निरवशेष निक्षेपानेदजासं,तत्रापि
पं०व०४द्वार । मोचने, मोघ०। परित्यागे, नाच ०२ श्रु०१ नामस्थापनाद्रव्यन्नावसकणं चतुष्क निक्षिपेत् । श्दमुक्तं भवतियत्र तावन्नामस्थापनाजव्यकेत्रकालजवनावादिलक्षणा भेदा
चू०१०१०। कायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र त स भेटाणिक्खेवग-निक्षेपक-पुं०। भावे णकप्रत्यय निरुपणे (वसायन्ते, तत्राऽपि नामाऽऽदिचतुष्टयेन बस्तु चिन्तनीयमेव,सर्व। निक्षेपकः 'वत्थ' शब्दे वयते)
Jain Education International
For Private & Personal use only
www.jainelibrary.org