________________
(२०२१) णिकट्ठ निधानराजेन्द्रः ।
णिक्रिय निष्कृष्ट-त्रि० । तपसा कृषीकृते, स्था० ४ ठा०४ उ०। अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहणिकम-देशी-कठिने, दे० ना० ४ वर्ग २ए गाथा।
को वेएई अकयं, कयनासो पंचहा गई नऽस्थि । णिक्कमण-निष्क्रमण-न० । प्रव्रज्यायाम, प्राचा० १ श्रु०५ |
देवमणुस्सगयागइ,माईसरणाऽऽश्या च ण हि ॥३४॥ नि। अ०६० । वृ० । निर् + क्रम-न्युट् । बहिर्गमने, चतुर्थे (को वेपईत्यादि) आत्मनोऽकर्तृत्वात्कृतं नास्ति, ततश्चामासि शिशोः कर्तव्ये संस्कारभेदे च ।"चतुर्थे मासि क
कृतं को वेदयते ?। तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटा तन्यं, शिशोर्मिक्रमणं गृहात् ।" इति मनुः । वाच। प्राश्चति । अथाऽकृतमप्यनुनयेत, तथा सत्यवताऽऽगमकृतना. शिकम्म-निष्कर्मन्-पुं० । निष्क्रान्तः कर्मणो निष्कर्मा । मोके, शाऽऽपत्तिः स्यात् । ततश्च एककृतपातकेन सर्वप्राणि गणो सम्बरे, प्राचा० १ १० ४ भ० ४ उ० ।
हाखितः स्यात् , पुण्येन च सुखी स्यादिति । न चैतद् णिकम्मदंसि[]-निष्कर्मदर्शिन-त्रि० । निष्कर्मा मोक्षः,
इष्टमिष्टं वा । तथा व्यापित्वामित्वत्वाचाऽऽत्मनः पञ्चधा पश्च.
प्रकारा-नारकनियामनुप्यामरमोकल क्षण। गतिन भवेत् । सम्बरो बा, तं द्रष्टुं शीलमस्येति निष्कर्मदर्शी । मोकसम्बरत
ततश्च भवतां साङ्ख्यानां कापायचीयरधारणशिरस्तुगडमुखत्तरि, "णिकम्मदंसी इह मच्चिएहिं कम्माणि सफलतं
एमनदरामधारणभिताभोजित्वपञ्चरात्रोपदेशानुसारयमनियमा. दई ।" प्राचा० १ श्रु० ४ अ०४ उ० । निष्कर्माणमात्मानं प
ऽऽधनुष्ठानम, तथा-" पश्वयिशतितचको, यत्र तत्रा55इयतीति तमीलश्च निष्कर्मदशी। कर्मबन्धनविप्रमुक्ते, " प
थमे रतः । जटी मुण्डी शिखा थाऽपि, मुच्यते नात्र लिच्छियागं णिकम्मरंसी।" निष्कर्मवादपगताऽऽवरणः सर्व
संशयः ॥ १॥" इत्यादि समपार्थकमाप्नोति । तया-देवमज्ञान सर्वदशी च भवति । आचा० १७० ३ ०२ उ०।
नुष्याऽऽदिषु गत्यागतो न स्यातां, सर्वव्या पित्वादात्मनः । णिक्कल-निष्का-वि० । प्रासादिदोषरहिते, भ० १५ श० ।
तथा नित्यत्वाच विस्मरणाभावाद जानिम्मरणाऽऽदिका च शिकण-निकरुण-वि० । निर्गना करुणा दया यस्मादसौ क्रिया नोपपद्यते, तथाऽदिग्रहणात् प्रकृतिः करोति, पुरुष निष्करणः । स्नेहविरहिते, प्रश्न १ आश्र0 द्वार ।
उपतु इति सुजिक्रिया या समाश्रिता, साऽपि न प्राप्नोति । मिकतर-निष्कवच-वि०। निरावरणे, स्था० ४ ० २२० । तस्या अपि क्रियात्वादिति। अथ मुत्राप्रतिविम्योदयन्यायेन गेग णिकमण-निष्कमन-न । निर्गमने, सूत्र १ श्रु० १४ अ०।।
इति चेत्, एततु निरन्तराः सुहदः प्रत्येप्यन्तिपाश्मात्यात् :
प्रतिविम्बोदयस्यापि च क्रियाविशेषत्वादेव । तथा नित्ये णि कसाय-निष्कपाय-त्रि । कषायहते, पातु । आगमि
चाधिकारिएवात्मनि प्रतिविम्बोदयस्याभावाद्यरिताञ्चदेदि. ध्यन्त्यामुत्सपिण्यां भविष्यात त्रयोदशे तार्थश्वरे, ती० २० |
ति ॥ ३४॥ करूप । स० । प्रव०।
ननु च नुजिक्रियामात्रेण, प्रतिविम्बोदयमात्रेण च णिकसिजन-निष्काम्यमान-त्रि) । निर्वास्यमाने, निःमार्य
यद्ययात्मा सक्रियः, तथापि न तावन्मात्रेणामाण, नत्ता १०
स्माभिः सक्रियत्वमिध्यते, किं तर्हि
समस्तक्रियावच्चे सतीत्येतदाणि काम-निष्काम त्रि० । शुभरसगन्धाऽऽयुपत्रोगरहिते,वृ.१ उ० ।
शङ्कस्य नियुक्तिकृदाहणिकारण-निष्कारण-न० । ग्लानाऽऽदिकारणानाचे, आव. ६ | ण दुअफलथोवऽपिच्छित-कानफन्नत्तणमिहं अदुमहेक । अ० । व्यः ।
पादुच्थोवजुक्छ-तणे गावित्तणे हे ॥३॥ नि । णिकामिय-निष्कामित-त्रि । विनिर्गते, श्री. ।
(ण हु अफलेत्यादि)न हु नेपालत्वं मानावे साध्ये हेतुन णिकिंचण-निकिश्चन-त्रिक । णिकि चण' शब्दार्थ, श्रा०म०१
चति । न हि यदेव फलवांस्तदैव दुमोऽन्यदा त्वदुल इति भावः ।
पवमात्मनोऽपि तुपाऽऽद्यवस्थायां यद्यपि कथञ्चिन्निक्रियत्वं,तचाअ०१खएका
ऽपि नैतावता त्वसौ निष्क्रिय इति व्यपदेशाम इति । तथा स्तोकणि किय-निष्क्रिय-विनासर्वव्यापित्वेनावकाशाभावाद गम
फत्रत्वमपिन काभावसाधनाबालम् स्वस्पफलोऽपि हि पननागमनाऽऽदिक्रियावर्जिने, प्रश्न २ श्राश्र० द्वार । पो० । साऽऽदिवृक्षस्य व्यपदेशभाग्भवति । एवमात्माऽपि स्वल्पआत्मा निष्क्रिय इति साड्याः
क्रियोऽपि क्रियावानेव । कदाचिदेवा मतिर्भवतो भवेतजे ते उ वाइणो एवं, खोऐ तेसि को सिया ।
स्तोककियो निष्क्रिय एव । यथैक कापीपणधनो नयनित्य
मास्कन्दत्येवमात्माऽपि स्वपक्रियत्वादकिय इत्येतरप्युपचारः । तमाओ ते तमो जंति. मंदा आरंजनिस्सिया ॥१४॥
यतोऽयं दृधान्तः प्रतिनियतपुरुषापेकया चोपगम्यते, समस्तये पते अकारकवादिन आत्मनोऽमृतत्वमित्यत्वसर्वव्या- पुरुषापेक्षया चा? । तत्र यद्याद्यः पक्क, तदा सिसाध्यता। पित्वेभ्यो हेतुच्यो निष्क्रियत्वमेवाक्युपपन्नाः, तेषां य एप यता-सहस्राविधनदपेकया निधन एबासी । भथ सलोको जरामरणशोकाऽऽक्रन्दनहर्षाऽऽदिवकणो नरकतिर्यछम- मस्तपुरुषापेक्षया । तदसाधु । यतोऽन्यान् जरशीवरधारियोसुध्यामरगतिरूपः, सोऽयमेवं नुतो निष्क्रिये सत्यात्मन्यप्रच्यु- ऽपेक्ष्य कार्षापणधनोऽपि धनवानेव । तथाऽऽत्मापि यदि वि. तानुत्पन्न स्थिरैकस्वभावे कुतः कस्मादेनोः स्यात् ?,न कथ- शिष्टमामयोपेतपुरुषक्रियाऽपेक्षया निष्क्रियोऽज्युपगम्यते, न चित्कुतश्चित्स्यादित्यर्थः । ततश्च दृऐष्टबाधारूपात्तमसोझान- काचितिः । सामान्यापेक्कया तु क्रियावानेवेन्यनमतिप्रसङ्गेन । रुपात्ते तमोऽन्तर निकृष्ट यातनास्थानं यान्ति । किमिति ?, पचमनिश्चिताकालफलबाऽऽख्य हेतुद्वयमपि न वृताभावसाधयतो मन्दा जमा प्राण्यपकारकाः,धारम्भनिधिताते इति ।१४।। कमित्यादि योज्यम् । एवममुग्धत्यस्तोकदुग्धस्वरूपावाप हत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org