________________
(२०२०) अभिधानगजेन्दः ।
गिकायकाय
गिकट्ट
जीवनिकायः पृथिव्यादिभेदभिन्नः षद्विधोऽपि निकायो भण्यते। णिकिंचण-निष्किञ्चन-त्रि० । निर्गतं किञ्चन हिरण्याऽदि थे. तत्समुदाय एव च निकायकाय ति। आव० ४ अ०। भ्यस्ते निष्किञ्चनाः। श्रा०म० १ ० १ खगक । णिकायणा-निकाचना-खी० । 'कच' बन्धन । नितरां कच्यते हिम-निष्कृट-त्रि० । अमावे, प्राब० ५ अ०। स्त्रयमेव वन्धमायाति क जीवस्य तथाविधसंकिष्टाध्यवसा- णिकेअ-निकेत-पुं० । निवासे, शा० १७०१६ अ० । गृहे, उ. यपरिणतस्य, तत्प्रयुडके जीव एव,तथानुकल्येन जवनात,ततः 'प्रयोक्तृव्यापारे णिच् श्रीमा -*६५)तता निकाउयते अवश्यवेद्यतया निवध्यते यया कर्म सा निकाचना। जीववीयविशेषप.
णिक-देशी-सर्वथा विगतमले, झा० १ ० १ ०। रिणतिरुपे समस्तकरणाऽयोग्यत्वेन व्यवस्थापने,क००। सूत्र। निष्क-पुं० । ना निश्चयेन कायति कै-कः शास्त्रीयषोडशमासंप्रति निधत्तिानकाचनाकरणे प्रतिपिपाद
पकपरिमितसुवर्णानामष्टाधिकशते, व्यवहारिकरूपके दीनारे, यिषुराह
(टाका)।चतुःसुवर्णपरिमिते पलपरिमाणे माननेदे, पोमशदेसोवसमणतबा, होई निहत्ती निकाश्या नवरं ।
रुम्मे (काहन) परिमाणे, वकोभूपणे, हेमपात्रे, च । चाच०। संकमणं पि निहत्ती-ऍ नत्थि सेसाण विभरस्म ॥१॥ णिक-निष्क्रय-पुं० । न विद्यते क्रयो यस्य सः । “कग(देसोचसमण ति) निधत्तिनिकाचना च देशोपशमनातु- टडतदपशषसक पामूर्ध्व लुक" ।।२। ७७ । इति प. ल्या । इदमुक्तं नवति-ये देशोपशनाया भेदाः,ये च स्वामिनः, ते लुक । "सर्वत्र लवरामचन्छे" ।।२। ७६ । इति र. अन्यूनातिरिक्ता निधत्तिनिकाचन योरपि वेदितव्याः। नवरम् लुक, अनादी द्वित्वम । "कगचजतदपयवां प्रायो बक” । प्राधीपई निधत्तिनिकाचनयोरिदं संक्रमणमपि परप्रकृतिसंक्रम- ८।१।१७७ । इति यजुक । प्रा०२पाद । "कस्कयोनाम्नि" णमपि अपिशब्दादुदीरणावीन्यपि निधत्ती सत्यांन भवन्ति, ।८।२।४। इति खत्येन, नास्नीति तत्र धिशपणात । क्रयरसतनाऽपवर्तने पुनर्भवत पव; इतरस्थांनिकाचना शेये अपि | हिते,प्रा०५ पाद । उहर्तनापवर्तने थपिन भवतः। सकलकरणयोग्यं निकाचितमि- णिकंकट-निष्कडन्ट-
त्रिनिष्कबुक, निरावरणे,निरुपघाते,स। त्यर्थः॥७२।।
णिकंकडाय-निष्कटच्छाय-त्रि० । निष्कटा निष्कयह यत्र गुणिश्रेगिस्तत्र प्रायो देशोपशमनानियतिनिकाचनायथाप्रवृत्तसंक्रमा अपि संभवन्ति, ततस्तत्रा
वचा निरावरणा निरुपघातेति भावः । गया दीप्तिर्यस्य तनि
काङ्कटच्चायम् । रा०। ज० । औ० । निरावरणदीप्तौ, श्री. । ऽल्पबहुत्यमा
स० । प्रशा० । रा० । स्था० । जी० । ज०। गुणिसेढिपएमग्गं, थोवं पत्तेगसो असंखगुणं । पिकंखिय-निष्काडिन्त-न । काङ्कितं देशसर्वकासात्मकतउवमामणाइ तीसु वि. संकमणेऽहप्पवत्ते य ॥२॥ स्याभावो निष्काशितम् । अन्यान्यदर्शनानभिनाषे, उत्त० २ (गुणसेदिप्ति ) गुणश्रेणिप्रदेशाग्रं स्तोकम् । ततः प्रत्येकशः अ० । प्रव० । निर्गता काङ्गाऽन्यान्यदर्शनग्रहणरूपा यस्वाप्रत्येक प्रत्येकमुपशमनाऽऽदिषु त्रिषु यथाप्रवृत्ते च संक्रमणे ऽसौ निष्काडिन्तः । सूत्र०२ श्रु० ७ ० । देशसर्वकाहारअसंख्ययगुणं वक्तव्यम् । श्यमत्र जावना-यस्व तस्य वा कर्म.
हिते, ध० र अधिः । ग० । व्य। रा०। भौ० । दर्शनान्तराणो गुणश्रेणिप्रदेशाग्रं सर्वस्तोकम, ततोदेशोपशमनायामसंख्ये- ऽऽकाकारहिते, दशा० १० अ०। यगुणम् । ततो निधत्तमसंख्येयगुणम् । ततोऽपि निकाचित- णिकंत-मिष्क्रान्त-त्रि० । प्रवज्यां गृहीतवति, भाचा० ११०१ मसंख्येयगुणम् । ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसं
अ०३उ०। ख्येयगुणम् ।२। क०प्र०७+८प्रक०। पं०सा स्था० "श्य महध्वय उश्चारणं णिकायणा ।" निकाचनब निकाचना, स्ववतप्रति
णिकंतार-निष्कान्तार-न । कान्तारमरण्यं, निर्गतः कान्तापत्तिदृढतरनिबन्ध इत्यर्थः । शुभकर्मणां चा निकाचना हेतुत्वा
राद् निष्कान्तारः। कान्तारानिष्क्रान्ते, " कंताराओ णिकंतार निकाचनेयमुच्यते, न च सरागसंयमिनामयमों घटत इ.
करेज्जा।" निष्कान्तारं निष्क्रामितारं वा । स्था०३०१०। ति । पा० । ध०। दापने, “निकायण त्ति वा दावण त्ति वा पगणिकंप-निष्कम्प-पुं०। रढे, द्वा०६ द्वा० स्थिरचित्तवृत्ती, वृ०। हा।" नि००५ उ०।“ जं मासातिप्रारोवणाप विहीण
अथ निष्कम्पताद्वारमाहधियाए वा जहा महाए प्रारोवणाए प्रारोवयंति, तं णिकाइत भाति ।" नि.चू० २०१०।
णाणाऽऽणती पुणो, दंसणतवनियमसंजमे विच्चा। णिकायपमिवण-निकायप्रतिपन्न-त्रि० । निर्गतः काय औदा- विहर विमुकमाणो, जावज्जीवं पिणिकंपो॥ रिकाऽऽदिर्यस्माद् यस्मिन् वा सति स निकायो मोकः, तं प्र. ज्ञानस्य या प्राप्तिरादेशः-"जाएँ सद्धाऍनिक्कतो, तामेव मणुतिपत्रो निकायप्रतिपन्नः । सम्यग्दर्शनाऽऽदे: स्वशक्त्यनुष्ठानाद
पालए।" इत्यादिकः, तया दर्शनप्रधाने तपोनियमरूपे संयमे मोकं प्रतिपन्ने, भाचा०१ श्रु०१०३ उ०।
स्थित्या कर्ममलेन विशुध्धमानः सन् यावजीवमाप निष्कम्पः
स्थिरचित्तवृत्तिविहरति संयमाध्वनि गच्छतीति । वृ०१3०। *श्रीमत्प्रणीतं रूचिरतरमस्त्येव शब्दानुशासनं सवृत्तिकं,तत्र |
पिकज-देशी-अनवस्थिते, दे० ना० ४ वर्ग ३३ गाथा। नामाऽख्यातदाख्यं यथार्थाख्यं प्रकरणत्रयं क्रमेण नवदशषट्पादप्रमाणम्, ततश्चात्र श्रीमलयगिरिपूज्यपादकृतप्रकरणपा-|
णिकट्ठ-निकष्ट-त्रि । निष्कर्षिते, तपसा कृशदेहे, स्था०४ दसूत्रसंख्यासूचनं क्रमेणावसेयमध्यवसितवारमयसारैः। म०४ न।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org