________________
गिदा
(२०१५) अभिधानराजेन्छः।
णिकायकाय आव० ४ ० । (निन्दायां चित्रकरसुतोदाहरणं णग्गा स्तिकायाऽऽदिः । द्रव्यकायश्च ज्यादिघटाऽऽदिसमुदायः। मातृ. शन्देऽत्रैव भागे १७५५ पृष्ठे अष्टव्यम्)
काकायच्यादीनि मातृकाकराणि । पर्यायकायो द्विधा जीवाऽ. पिंदाचाग-निन्दात्याग-पुं० । परिवादापनोदे द्वा० १२ द्वा०।।
जीवभेदेन-जीवपर्यायकायो ज्ञानाऽऽदिसमुदायः, अजीवपर्याणि दिवा-निन्दित्वा-अव्यः । जुगुप्सित्वेत्यर्थे, "णिदित्ता
यकायो रूपाऽऽदिसमुदायः । संग्रहकायः संग्रहैकशब्दवाच्या, गरहित्ता पमिकमित्ता प्रहारिहं उत्तरगुणं पायच्छि । " |
त्रिकटुकाऽऽदिवत् । भारकायः कापोती। वृक्षास्तु व्याचकतेआचा०२ श्रु०३ चू०१०।
एको काओ हा जाओ, एगो चिहइ एगो मारिओ । जिंदिया-निन्दिता-स्त्री० । एकदा विजातीयतृणाऽऽद्यपनयनेन जीवंतो मरण मारिभो,तब्बव माणव केण हेउणा ॥२॥ शोधितायां कृषी, स्था०४०४ उ०।
उदाहरणम्-" एगो काहरो तलाए दो घमा पाणिवस्स भ
रेऊण काबोडीए वहति,सो एगो उक्कायकाओ दोसु घडेसु पिंब-निम्ब-पुं० । नीबमा' इति ख्याते वृक्तविशेष, प्रमा० १
दुहा को । तो सो काहरो गच्छंतो पक्वलिभो, एगो घडो पद । तत्फले, न० । उज्जयिन्यामम्बार्षिद्विजपुत्रे मालुका
भग्गो । ताम्म जो भाउक्कानो सो मश्रो । इतरम्मि जीवति; ऽऽत्मजे, स च पित्रा सह, प्रनजितो दुर्विनीतत्वेन साधुभि.
तस्स अनावे सो विनम्गो । ताहे सो तेण पुन्वमपण मारियो स्तिरस्कृत इति विनयोपगते उदाहरणम् । प्रा० क० । प्राव ति भाति । अहवा-एगो घमो बाउक्कायभरिओ, ताहे तमाबि-निम्बक-पुं० । अभिप्रायवशाद निम्बक इति नामाभि- उक्काय दुहा काऊण अद्धो ताविओ, सो मत्रो। अताविप्रो धेये, अनु०।
जीवति । ताहे सो वि तत्थेव पक्खि तो। तेण मपण जीवंतो णिबोलिया-निम्बगुलिका-स्त्री० । निम्बफरे, शा. १ श्रु०
मारिओ त्ति । पस भारकाओ गो।" भाषकायश्चौदारिका
दिसमुदायः । इह च निकायः काय इत्यनान्तरमिति कृत्वा १६ अ०।
कायनिक्षेप इत्यपुष्ट एवेति गाथाऽर्थः ॥ २८ ॥ णिकरण-निकरण-न । निश्चयेन नितरां नियतं वा क्रियन्ते नानापुःखावस्था जन्तवो येन तनिकरणम् । निकारे, शा
इत्थं पुण अहिगारो, निकायकारण हो सुत्तम्मि । रीरमानस दुःखोत्पादने, प्राचा० १ श्रु० २०५०।
उच्चरियअत्थसरिसा-ण कित्तणं मेसगाणं पि॥श्नया णिकाइय-निकाचित-
त्रिनियुक्तिसंग्रहणीहेतूदाहरणाऽदि. अत्र पुनः सूत्रे इति प्रयोगः,सूत्र इत्यधिकृताध्ययने। किमित्यानिरनेकधा व्यवस्थापिते, नं० । नितरां काचन बन्धनं निकाचि- ह-अधिकारी निकायकायेन जवति । अधिकारःप्रयोजनम्, तम्। कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापने,पूर्वबस्य तप्त- शेषाणामुपन्यासवैयर्यमाशङ्कयाऽऽह-उच्चरितार्थसरशानामुमिलितसंकुटितलोहशलाकासंबन्धसमाने करणे,स्था । "चन- चरितो निकायः, तदर्थतुल्यानां, कीर्तनं संशब्दनम् ; शेषाणाबिहे निकाए पएणत्ते । तं जहा-पगडनिकाइए, चिनिकाइ- मपि नामाऽऽदिकायानां व्युत्पत्तिहेतुत्वात् प्रदेशान्तरोपयोगिए, अणुभागनिकाइप, पएसनिकाइए।" स्था०४ ० २ उ०। स्वाच्चोति गाथाऽर्थः ॥ २८६ ॥ दश. ४ अ.। णिकाउंसु-निकाचितवत-त्रि० । नितरां बद्धवति, भ. १ श.
कायमणिो वि वुच्चइ, बछमवि निकायमाहंम् । १० । नियमितवति, सूत्र०२ श्रु० १ अ० ।
बकमपि किञ्चिल्लेखाऽऽदिनिकायम्, (माहंसुत्ति) निकाचि. णिकाम-निकाम-न०। प्रत्यर्थे, निश्चये, सूत्र. १० १० अ०।
तमाख्यातवन्तः । आव ५ अषम्जीवनिकायवनिकायः। णिकामकामीण-निकामकामीन-न । निकाममत्यर्थ प्रार्थयते
प्रावश्यके, अनु।(असुराऽऽदिनिकायेन्द्राणां, सौधर्मा35. यः स निकामकामीनः । आहारोपकरणादिकस्यार्थस्य प्रार्थ- दिदेवलोकेन्द्राणां च नामानि 'इंद' शब्दे द्वितीयभागे ५३५ के, सूत्र.१ श्रु० १० भ०।
पृष्ठे अष्टव्यानि) णिकामचारि[ए] निकामचारिन्-त्रि.निकाममत्यर्थं चरति
निकाच-पुं० । निकाचनं निकाचः । ग्न्दने, निमन्त्रणे, स० तच्चीलश्च निकामचारी । आधाकर्माऽऽदीनां तनिमित्तनिमन्त्रा- ११ समः। पणाऽदीनां वा ग्रहणशीले, सूत्र०१ श्रु०१० अ०॥
निकाच्य-अव्य० । व्यवस्थाप्येत्यर्थे, "णिकाय समयं पत्तेयं पणिकाय-निकाय-पुं० । निसर्गतः काय औदारिकाऽऽदिर्यस्माद
त्तेयं पुच्छिस्सामो।" भाचा० १७०४०२ उ०। यस्मिन् वा सति स निकायः । मोके, आचा० १ ० १ ०
णिकायकाय-निकायकाय-पुं०पजीवनिकाये,दश०४ म०। ३ 30। समूहे, भोघ । प्रा० ० । गणकायनिकायस्कन्धः। वर्गराश्यादीनि च स्कन्धैकार्थिकानि । विशे।
निकायकायः प्रतिपाद्यतेसाम्प्रतं निकायपदं व्याचिण्यासुराद
णिययमहिगो व कामओ, जीवनिकालो कायका प्रो आए। नियुक्तिकृत
नित्यः कायो निकायः,नित्यताऽस्य त्रिवपि कालेषु भावात् । अ. णाम ठवण सरीरे, गई निकायऽत्यिकाय दविए य। ।
धिको वा कायो निकायः; यथाऽधिको दाहो निदाह इति श्रा. माउग पजब संगह-भारे तह नावकाए य ॥२७॥ धिक्यं चास्य धर्माधर्मास्तिकायापेकया खनेदापेक्षया था। तथानामस्थापने क्षुगणे । शरीरकायः शरीरमेव तत्प्रायोग्याष्णुसं- हि-एकाऽऽदयो यावदसंख्ययाः पृथिवीकायिकास्तावत्कायः स घातात्मकत्वात् । गतिकायो यो जवान्तरगती; सच तैजसका- पव स्वजातीयान्यप्रक्षेपापेकया निकाय इति एवमन्येष्वपि विनावमणक्षणः । निकायकायः षट्जीवनिकायः। अस्तिकायो धमा-] नीयमित्येवं जीवनिकायः सामान्येन निकायकायोजएयते। अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org