________________
(२०१७) णिउत्त अभिधानराजेन्फः ।
गिंदा पिनत्त-नियुक्त-त्रि० । व्यापारिते,पश्चा०विव० प्रा०म०।| णिोगपुर-नियोगपुर-न० । नियोगो राजा, तस्य पुरम् । उत्स०। उचितव्यापारे,नियोगेनार्पिते,अनु० ।
राजधान्याम्, देश, जनपदे, राज्ये, राष्ट्रे च । जीत। णि उर-निकुर पुं०। वृक्तविशेषे, शा०१ श्रु०८ अ०।
णिोजिय-नियोजित-त्रि० । व्यापारिते. "सोऊण जिणागनपूर-न।" इदेती नूपुरे वा" ॥८।१ । १२३॥ इति ऊत | मणं, निनत्सअणिोजियाइपसुं वा।" प्रा० म० १ अ० १ इत्वम् । स्त्रीणां पादाऽऽभरणे, प्रा०१ पाद ।
खएम। पिनरंब-निकुरम्ब-न । समूहे, औ० जी० । रा०। जं० । णित-नयत-नि. । निर्गच्चति, नि० चू०१ उ० प्रा० म.। झा० "रम्मे महामेहनिउरंबभूए।" महामेहवृन्दकल्प श्त्यर्थः। दिंत-निन्दत-त्रि.1 जुगुप्समाने, प्रश्न. ३ आश्र• द्वार । शा०१ श्रु० १ ०।
अन्त। णिएबग-निजकीय-त्रि० । आत्मीये, “ताहे जा इच्छंति सम्वे ।
णिंदण-निन्दन-न । मनसा कुत्सने, झा० १ ० ८ ० । णिपडगा।" प्रा० म०१०१खएक।
स्था । आत्मनैव दोषपरिकुत्सने, भ. १७०३ उ० । पश्चाणिोग नियोग-पुं० । निवतो निश्चितो हितो वाऽनुकूलः
त्तापे, ज्ञा० १ श्रु० १६ अ०। सत्रस्यानिधेयेन सह यो योगः सम्बन्धः स नियोगः। अनु
णिंदणा-निन्दना-स्त्री० । निन्द-ल्युह, प्राकृते स्वार्थे तत । श्रायोगशब्दस्याथै, विशे०।
त्मनेवाऽऽस्मदोषपरिभावने, उत्त० १ अ०। भात्मसाक्षिक___ अधुना नियोगमाह--
मात्मनो निन्दायाम, उत्त० । अहिगो जोगों निओगो, जहाऽइदाहोजवे निदाहोत्ति।
तत्फलम्अत्यनिनत्तं सुत्तं, पसुवइ चरणं जो मुक्खो। निंदणयाए णं भंते ! जीवे किं जणयइ ?। निंदणयाए णं निराधिक्ये, अधिको योगो नियोगो, यथाऽतिदाघो निदाघः, पच्छाणुतावं जणयइ, पच्चाणूतावेणं विरज्जमाणे करणगुकस्य केन सहाऽऽधिक्यमिति चेत् ?; उच्यते-सूत्रस्यार्थेन । आध
णसेढिं पडिवजइ, करणगुणसेदि पमिवले य अणगारे क्येन योगस्य किं फलमिति चेत् ?, अत आह-अर्थेन सममाधिक्येन नियुक्तं सूत्र, चरणं चारित्रं प्रसृते, यतः संसाराट्
मोहणिज्जं कम्मं उग्याएइ ॥६॥ मोकः॥
हे जदन्त ! निन्दनया जीवः किं जनयति । गुरुराह हे शिष्य ! अत्रैव प्रसवने दृष्टान्तमाह--
आत्मनः पापस्य निन्दनेन पश्चात्तापं जनयति-हा! मया दुवच्छनियोगे खीरं, अत्यनियोगेण चरणमेवं तु ।
स्कृतं कृतमित्यादि बुद्धिमुत्पादयति । पश्चात्तापेन विरज्यमा
नो वैराग्यं प्राप्नुवन् सन् करणगुणश्रेणिमपूर्वकरणेन पूर्व कपत्तन दंमियमुनयं, दंमीसरिसो तहिं अत्यो॥
दापि अप्राप्तेन विशदमनःपरिणामविशेषगुणश्रेणि क्षपकणि यथा गर्विसेन नियुक्ता सती कीरं प्रसूते, एवमथेन समं| प्रतिपद्यते अङ्गीकुरुते, करणगुणश्रेणि प्रतिपन्नोऽपूर्वगुणनियुक्तं सूत्रं चरणं प्रसूते । यदि पुनरेकं केवलं सूत्रं स्याना- श्रेणिः सन् अनगारः साधुर्मोहनीय कर्म दर्शनमोहनीयाऽऽदिक र्थस्तेन संगृहीतो भवेत्। ततश्चरणप्रसवस्याभावः, यथा व. कर्मोद्घातयते अतिशयेन क्षपयति ॥ ६॥ उत्त० २६ भ०। सनियोगाभावे गोक्षीरप्रसवस्याभावः, अर्थोऽपि केवलः सूत्र-णिंदा-निन्दा-स्त्री.।'णिदि' कुत्लायाम्, अस्य "गुरोश्च विहीनो न कार्यसाधको, यथा केवलो बत्सः । अत्रैव दृष्टान्ता
हलः " ॥३।३। १०३ ॥ इत्यप्रत्ययः । मिथ्यादुष्कृते, आव. न्तरमाह-(पत्तगदमियउभयं ति)पत्रक-लेखः,दरिकका लेखस्यो.
४. । स्व प्रत्यकमेव जुगुप्सायाम, पा०। सूत्र० । प्रतिः। न. परि मुद्रानियोगः, उभयं-पत्रकं,दण्डिका चाइयमत्र भावना
त०। आ० माआव० । “णिदामि गरिहामि।" निन्दागही "तिन्नि पुरिसा रायाणमोलमांति, राया तुट्ठो कस्सिा नगरे
भिधेयस्यापि जुगुप्सार्यस्य विशेषतो भेदोऽस्ति । तथाहिपसानो कओ । तत्थ एगेण पुरिमेण जे तम्मि नयरे रायपुरिसा,
खप्रत्यक्काऽऽत्मसाक्षिकी जुगुप्सा, सा समये सिद्धान्ते निन्दातेसि जोग्ग पत्तयमाणीय । विश्पण दंझिया चेव केवला ।।
मोत्यनेन गम्यते। या तु गुरुप्रत्यक्का गुरुसाक्षिकी जुगुप्सा, सा तइएणोभयं । तत्थ जेण मुद्दारित्तं पत्तयमाणीयं, सो राय
गर्हामीत्वनेन शब्देन गम्यते । विशे०। पुरिसेहिं भणिओ-नस्थि पत्तगस्सोपरि मुद्दाविणिोग त्ति
सा च नामाऽऽदिनेदतः षोढा नवति । तथा चाऽऽहन मन्ने सो । विश्ओ भणिो -अत्थि श्यं मुद्दा, परं को रराणा
नाम उवणा दविए, खत्ते काले तहेव नावे य । पसाओ कओ, को वा न को ति ?, न जाणामो त्ति, तम्हा न देमो सि । तश्पणोभयं दरिसियं ति सब जहि
एसो खलु जिंदाए, निक्खेवो उबिहो होइ ॥४॥ हिक्रय लकं।" एष दृष्टान्तः । अयमर्थोपनया-पत्रकसदृशं सूत्र,
तत्र नामस्थापने तुम्मे अन्यनिन्दा-तापसाऽऽदीनामनुपयुक्तस्य दण्डिकासदृशोऽर्थः, यथा पत्रकं केवलं, दएिमका वा न
वा सम्यग्दृष्टे| उपयुक्तस्य वा निवस्याशोभनव्यस्य वेति । कार्यस्य प्रसाधिका, उन्नयं तु साधकम, एवं सूत्रमर्थश्च पृथक् ।
क्षेत्रनिन्दा-यत्र व्याख्यायते वा क्रियते वा संसक्तस्य वेति।का. न चरणप्रसाधकः, नभयं तु प्रसाधकम् । वृ० १उ०। प्रा०
लनिन्दा-यस्मिन्निन्दा व्याख्यायते वा निकाऽऽदेर्वा कास्य। चू०। व्यापारे,ज्य २ उ० पश्चा० । अवश्यतायाम्, पं० ब.४
नावनिन्दा-प्रशस्ताप्रशस्तेन द्विनेदा,प्रशस्ता सयमाऽऽद्याचरणवि. द्वार । पश्चा० । नियमे,पं०व०४ द्वार । द्वा०। पञ्चा निश्चिता षवा,अप्रशस्ता पुनरसंयमाऽऽद्याचरणविषयति। “हा घट्ट कयं
आझाऽऽदिना कृतव्यापारा यस्य स नियोगः । राजनि, जीता।। हा दुट्ट कारियं दुदु अणुमयं दत्ति । मंतो बाहिर डज्कासुसिरो ग्रामे, क्षेत्रे च । वृ०१ उ.1
4 व 5मो वणवेणं ॥१॥" अथवौषत पवोपयुक्तलम्यग्दृष्टरिति । Jain Education International For Private & Personal Use Only
www.jainelibrary.org