________________
णि
(२०१७) अभिधानराजेन्द्रः।
शिउत उत्तः । नयत्ये, मनु० । निश्चये, आधिक्ये च । उत्त १ अ० । चकणे, कल्प०३ क्षण । संयमानुष्ठानकुशझे, दश०२०।संसूत्र० । प्रा० चू० । निवेशे, भृशाथै, नित्यार्थे, संशये, कौशले, गतोपचारकुशले, औ०। "न वा लभेज्जा निउणं सहाय, गुणा. केप, उपरमे, सामीप्ये, आदरे, दाने, मोके, अन्तर्भावे, बन्धने, दियं वा गुणओ सम वा ॥५॥"उत्त० ३२ अ०। अवगतत. राशा, अधोभागे, विन्यासे च । वाच ।
चे, प्राचा०१ श्रु०२ १०२ ० "निउणगंधवगीयरच्या "निपुणिअक्कल-देशी-वर्तुबे, दे० ना०४ वर्ग ३६ गाथा।
णगन्धर्वगीतरतिका:-निपुणाः परमकौशलोपता ये गन्धर्व
जातीया देवास्तेषां गीतं तत्र रतियेषां ते तथा । जी०३ प्रति० णिअच्च-दृ-धा० प्रेकणे, " दृशो निच्छ-पेच्यावयच्छा.
४३०। "निउणगंधचसमयकुसोहि।" निपुणं यथा भवति धयझ-बज-सम्बवदेवाला अक्खावक्खावअक्वपुलोएपुलए-- एवं गन्धर्वसमवे नाट्यसमये ये कुशलाः। जी०३ प्रति०४ उ०। निआवासपासाः" ।।४।१८१। इति सूत्रेण "निपच्च'
णिउणकुसम-निपुणकुशल-पुं० । निपुणानां मध्ये अतिशयेन श्रादेशः । 'निअच्छ' । पश्यति । प्रा० ४ पाद । दे० ना० ।
कुशले, रा। णिअमी-देशी-दम्भे, दे० ना.४ वर्ग १६ गाथा ।
णिउणणयजुय-निपुणनययुत-त्रि०। सूक्ष्मनीतिसंगते, पञ्चा० णिअत्य-परिहिते, दे० ना०४ वर्ग ३३ गाथा ।
२विव०॥ णिअय-देशी-रते, शयनीये, शाश्वते, घटे च । दे० ना० ४
णिनणदिहि-निपुणदृष्टि-स्त्री। सूक्ष्मबुद्धौ, पं०व०४बार । वर्ग ४० गाथा।
पञ्चा। णिअरिअ-देशी-निकरेण स्थिते, देना०४ वर्ग ३८ गाथा। पिनधी-निपुणधी-त्रि०।६ बहु । कुशलबुझौ, पो. १ णिअलं-देशी-नूपरे, दे० ना० ४ वर्ग २८ गाथा।
विव०। शिअंधण-देशी-वस्त्रे, दे० ना०४ वर्ग ३७ गाथा ।
णिउणबुधि-निपुणबुद्धि-स्त्री० । सूदमधियाम् , पश्चा० ११ पिअंसण-देशी-वस्त्रे, दे० ना०४ वर्ग ३८ गाथा।
विव०॥
णिनणसिप्पोवगय-निपुणशिल्पोपगत-त्रि०। निपुणं यथा भ. णिआणिआ-देशी-कुतृणोद्धरणे, दे० ना.४ वर्ग ३५ गाथा।।
वति एवं शिल्पं क्रियाकौशलमुपगतः। रा० । निपुणानि सू. णिबार-देशी-रिपुगृहे, दे. ना०४ वर्ग २५ गाथा।
क्ष्माणि यानि शिल्पानि अङ्गमर्दनाऽदीनि तान्युपगतोऽधिगतः। डिय-नित्य-त्रि०। सदकारणवति, नं। अप्रच्युतानुत्पन्न-
पा. १७०१०।ौ । सूक्ष्मशिल्पसमन्विते,उत्त०५०।
a-40 निपुणं समं ज्ञान, तेन चरन्तीति स्थिरैकस्वजावे, सूत्र०१ श्रु०१०४ उ० । परिणामामित्यतायामपि व्यार्थतया नियते, सूत्र १ श्रु०४०।
नैपुणिकाः। निपुणा एव वा नैपुणिकाः। निपुणकानेषु निपुणेषु,
(स्था) णिइयपिम-नित्यपिएड-पुं० । निमन्त्रितापिरामे, पं००।
नव बिउणिया वत्थू परमत्ता । जहा-"संखाणे निमिणिउअ-निवृत-त्रि.।" उदृत्वादो"।८।१।१३१ । इति भू
ते काईए, पोराणे पारिहत्यिए । परिपंमिए य वाई य त उत्वम् । नितरां वृते, प्रा० १ पाद ।
जुइकम्मे तिगिच्चिए"॥१॥ णिउक्क-देशी-तूष्मीके, दे० ना०४ वर्ग २७ गाथा ।
निपुण सूदम शानं, तेन चरन्तीति नैपुणिकाः, निपुणा एवं णिउकण-देशी-वायसे, मूके च । दे० ना० ४ वर्ग ५१ गाथा। बा नैपुणिकाः। (बत्यु ति) प्राचार्याऽऽदिपुरुषवस्तानि, पुरुषा णिज्जम-निरुद्यम-पुं० । कार्यमात्रोधमरहिते, "णिज्जमा
इत्यर्थः । (संखाणे सिलोगो) सख्यानं गणितं, तद्योगात् वणगा समणगा पन्वयंति ।" सत्र०२ भु०२०।
पुरुषोऽपि तथा, सङ्ख्याने वा विषये निपुण इति । एवमन्यत्रा.
पि, नवरं निमित्तं चूमामणिप्रभृतिः, कायिकं शारीरिकम, णिउजमाण-नियोजयत्-त्रि० । व्यापारयति, सूत्र० १
मापिकलादिग्राणतत्वमित्यर्थः। पुराणो वृकः, सच चिरजीश्रु.१००।
वित्वाद् रष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं पा शाणिनम-मस्ज-धा० । बुडने, “मस्जेराउणिवुड-खुप्पा, विशेषः, तज्जो निपुणप्रायो भवति ॥४॥(पारिहथिए ति) ।८।४।१.१॥ इति मज्जते: जिनहाऽऽदेशः। णिहा मज्जति। प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्तेति च ॥४॥ प्रा०४ पाद।
तथा परः प्रकटः पण्डितः प्रपारीमतः, परपरिडतो बहुणि उण-निगुण-त्रिका नियतगुणे, निश्चितगुणे च । विशेसु. शास्त्रका, परो वा मित्राऽऽदिः पण्डितो यस्य स तथा, सोऽपि
निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति । वादी बादनिश्चित, पञ्चा०४ विधः ।
सन्धिसंपन्नो, यः परेण न जीयते, मन्त्रवादी धातुवादी वेति । निषण-त्रि० । कुशले, इति वृद्धोक्तिः । सूदमदर्शिनि, उपा०७
ज्वराऽदिरवानिमितं भूप्तिदान भूतिकर्म, तत्र निपुणः । तथा अ। मौ०। प्राव । माचा। सूक्ष्मे, औ० । सदमझाने, स्था. चिकित्सने निपुणः, अथवाऽनुप्रवादाभिधानस्य नवमपूर्वस्य नै१ ठा० । उपायाऽऽरम्भके, अनु० । नि० चू० । " सुण ताव सू. पुणिकानि वस्तूनि अध्ययनविशेषा एवेति । स्था० १ ठा। रपण्ण-त्तिवएणणं वित्थरेण जंणिठणं।" निपुणं निपुणमतिगम्यम् । ज्यो०२ पादु । राका | "सच णगरं कि.
जिनणोचिय-निपुणोचित-त्रि। निपुणेन शिल्पिना परिकचा, तवसंवरमग्गलं । संति लिटणपागारं, तिमु उपधंस- मित, माया
यं ॥२०॥" निपुणमिव निपुणमा उत्स०एम० उपायवि.णिउत-नियुत-त्रि। नितरां संगते, का०१० १० १०।। Jain Education Interatione yox For Private & Personal use only
www.jainelibrary.org