________________
(२०१२) णिकिय अभिधानराजेन्द्रः ।
णिक्खमणपवेस न गोत्वानाचत्वं साधयतः । उक्तन्यायेनैव दान्तिकयोजना सेहे चरित्तसावय-भए व जयणाएँ णिकोरे ॥ १५१ ॥ कार्येति ॥ ३५ ॥ सूत्र०नि० १ ० १.१००।
जत्थ अहाक लम्भति, तत्थ असिवाऽऽदिकारणेहिं मागच्छ कितनका-त्रिः। कृपारहिते, गतघृणे, पं. व०४द्वार।। तो अपना परिक जमmr
तो अप्पबई परिकम जयणाप णिकोरेद । नि००। निष्कृपमाह
जति नाम पुन्चसुके, कोरिजंतम्मि वितिऍ ततिए था। चंकमणाऽऽसत्तो, सुनिकिवो थावराऽऽऽसत्तेसु ।
तिप्पंच सत्त वीया, होज्जा मुकं तहा वि गता॥रएशा काउं च नाणतप्पड़, एरिसओ निकिलो होई॥ स्थावराऽऽदिसवेषु चङ्क्रमणं गमनम, श्रादिशब्दात् स्था
पुव्वं गहणकाले सुखे पच्छा कोरिजंते (वितिए सि) भष्पपनशबनाऽऽसनाऽऽदिकं सक्तः क्वचित्कार्यान्तरे व्यावक्ता सन्
रिफम्मे (ततिपत्ति)बहुपरिकम्मे, जति तिमि पंच वा सत्तबा सुनिष्कृपः सुष्ठ गतघृणो,निःशूकः करोतीति शेषः कृत्वा च तेषु
वितिया होता तहा बि सुखं । नि००१४ उ.। यत्पुनः पात्रचकमणाऽऽदिकं नानुतप्यते,केनचिन्नोदितः सन् पश्चात्तापपुर
स्य मुखकरणानन्तरं तदप्यन्तरवर्तिनो गिरस्योत्कीर्णनं तत्रिस्सरमिथ्यादुष्कृतं न ददातीत्यर्थः । शो निष्कृपो भवति ।
कोर (ल) णमभिधीयते । वृ०१०। इदं निष्कृपस्य लकयमिति भावः । बु. १उ०। "णिक्विव! णिक्ख-निष्क-न० । "कस्कयोनोम्नि" ||२४॥रति अकयण्णुय!" निष्कृप ! मम पु:खिताया अप्रतीकारात्, कभागस्य सः । सुवर्णे, प्रा. २ पाद । प्रकृत! मदीयोपकारस्यानपेकणात् । का० १७. ए० णिक्खंत-निष्क्रान्त-त्रि०। संसारादू गृहाच निःसते, उत्त. विकीलिय-निष्क्रीमित-न० । गमने, प्रव०२७१ द्वार। मौ०।।
१८ भ० । प्रवजिते, सूत्र० १७०८ अ । अनु । प्रव्रज्याप्रतिमन्त०।
पत्त्या गृहवासान्निर्गते, हा०२७ भष्टः । णिक्कुड-निष्कुट-पुं०। तापनायाम्, अनु०। प्रा०म०।
णिक्खन-निक्वत्र-त्रि०कत्रियजातिविहीने, पर्धरामेण नि:णिकोर-निष्कोलन-न । दुःसहस्य वस्तुनोऽपनयने, नि०
| सप्तकृत्वो निःक्षत्रिया पृथिवी कृता । सूत्र. १७०६०। चू०।
णिक्खम-निष्क्रम-न० । निष्क्रमणं निष्क्रमः । प्रव्रज्यायाम् मह जे जिक्खू पादं णिकोरेश, कोरावेश, कोरियमाहहु दि.
च द्विर्भावो,नपुंसकता च प्राकृतत्वात् । निष्क्रमणमेष प्रवस्थानां ज्जमाणं पमिग्गाहइ, पडिग्गाहंतं वा साइज्जइ ॥४६॥
मुखम् । सुखभेदे, स्था०१०म० भ० व्यभावगृहात्प्रत्रमुहस्स प्रवणयणं णिकोरणं, तं मुसिरं त्ति काऊण चउसडं। ज्याग्रहणेदश०१००। गाहा
णिक्खमण-निष्क्रमण-न०। सूर्याचम्मसोः सर्वाभ्यन्तरामकयमुहे अकयमुहे वा, दुविहा णिकोरणाऽनुपायम्मि ।
पमलाद बहिर्गमने, स०प्र०१३ पाहु । न्यभावसङ्गाद् निमुहकारणे य एवं, चउरा भंगा मुणेयब्बा ॥१८८॥ | कान्तिरूपप्रवज्यायाम् , पं०व०१द्वार । अन्त। वृ० । अगापुव्वद्धं कं। भायणस्स मुहकारणे, णिक्कोरणे य चरभंगा। रवासान्निर्गमे, पश्चा०६ विव० । बहिर्गमने, नि.चु.१ उ०। गाहा
उद्वर्तने, प्राचा०१७०१ अ०६ उ०। मुहकोरण समणवा, वितिए मुह तति कोरणं समणे ।णिक्खमणचरियाणवक-निष्क्रमणचरितानवक-न। भगदो गुरु ततिए सुत्तं, दोहि गुरु तवेण कालेणं ॥१६॥ | बतो महावीरस्वामिनोऽन्येषां च प्रवज्यामहोत्सवचरितनिबद्ध तत्य भावणस्स मुई समणका कयं,समणछाप णिकोरियाविति-नाट्यविधी, रा०। यभंगे समणट्ठाए मुहं कयं, पायठाप णिकोरितं । ततियभंगे।
णिक्खमणपवेस-निष्क्रमणप्रवेश-पुं० । निर्गमनागमनमोः, नि० पावट्टाप मुहं कयं, समणट्टाए णिक्कोरितं । चरिमे उभयं तंपि। चू। भायट्ठाए । पत्थ आदिमेसु दोसुभंगेसु चन्गुरुगा-पढमधितिय
जे निक्ख तं पमुच णिक्खमा वा, पविसहवा,णिक्खमंतं नंगेसु चउगुरुगा । तत्तियनंगेसु सुत्तनिवातो, चरसमित्यर्थः। पढमनंगे दोहि बि तबकालेहिं विसिहो, वितियभंगे तवगुरू,
वा पविसंत वा साज्जइ ॥१॥ ततियभंगे कालगुरू, चउत्थभंगे बीयरहिए वि कुसिरं ति (पञ्चति) जाहेसोगिहत्यो काश्यादि णिग्गति, ताहेसं. काऊण चउलहुं भवति ।
जतो चिंतेति-पस काश्यं गतो, महमवि एयणिस्साए काश्य गाहा
गच्गमि, उट्ठवेहि वा पहिं वचामो । एतेसामम्मतरं, पायं जो तिविहकरणजोगेणं ।
गाहाणिकोरेती जिम्न्, सो पावति आणमादीणि ॥१५॥ संवासे जे दोसा, णिक्खमणे पवेसणम्मि ते चेव । प्राणादी दोसा कुंथुमाऽऽदिविराहणे संजमविराहणासत्थमा- णातव्वा तु मतिमता, पुचे अवराम्मि य पदम्मि ॥१३॥ दिया संगिते प्रायविराहणा । तत्थ परिताधणाऽदिणिप्फमं ।।
जे संघासे अधिकरणाऽऽदी दोसा जवंति, ते णिम्गच्छते बि । जम्हा एवमाई दोसा, तम्हा जहाकडं मग्गियन्वं, तस्स अ.
. श्मे अधिकतरा । गाहापति अप्पपरिकम्मं । एत्थ इमो अवधातो । गाहा
गितिसहितो ती संका, आरक्खिगमादिगेएहणाऽऽदीया । असिवे प्रोममरिए, रायढे भए बगेल ।
उभयारणे दवाऽसति,अवध अपमज्जऽऽणादीया॥१३६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org