________________
(२००१) अभिधानराजेन्द्रः ।
पायविहि
थावच्चापुत्तेणं, आदरणं तत्थ कायन्त्रं ॥ ४०
"पीढमदा नाम मुखपियजंपगा, ते पञ्चज्जाश्रोनावणावयणाणि भय वाले कर्ण मन्त्रिया मदिया भवति" इति चूर्णिः । स्थिरीकरणानमित्तं तत्र धर्मकथायां स्था पत्यापुत्रे ज्ञाताधर्मकथा प्रसिद्धेाऽऽरणं कर्तव्यम् ||४| कहिए व अडिए वा जाणानं अति भचपरं । पुव्वाउत्तं तहियं, पच्छाउत्तं व जाणंति ॥ ५० ॥ धर्मकथने अपने वा मुमादे दिशानार्थे भक्तगृहं महानसं प्रविशन्ति प्रविश्य च यत्तत्र पूर्वायुकं पूर्वमुपक्रियमाणं पञ्चदायुक्तं तेषु साधुस्वागतेषु तनिमित्तमुपस्क्रियमाणं तत्परिभावयन्ति ॥५०॥ पूर्वयुक्तमित्यत्र ध्यायानद्वयं परमतेन दर्शयतिपुत्राउत्तारुहिते, केसि त्रि समीहियं तु जं तत्य | एए न होंतिदोवि, पुव्त्रपवत्तं तु जं तत्थ ॥ ५१ ॥ केचि व्यायुकं नाम सुयां पाकार्यारोपित निम्त्रसमीपाका
के
किनम् । एतौ द्वावप्यादेशौ प्रमाणं न भवतः, तस्मादिदं व्याख्यानम्-यगृहस्थान पूर्वक पू अथ कस्मादितरदादेशव्यं न प्रमाणमत आहरुहितेय समीहिए किंबुन न खलु अर्थ है। सम्हालु जं उचियं, तं तु पमाणं न इतरं तु ॥ ५२ ॥ पूर्व चुल्यामापते समीहिते वा किं न क्षिप्यते ?, इति भा चः । तस्मात् खलु यदुचितं व्याख्यानं तत्प्रमाणं, नेतरतू प· रकीयादेश ॥५२॥ बालदीहिं नाउं आयरमणापरेहिं च ।
जं जोगं तं गेएडइ, दव्त्रपमाणं च जाणेजा ||२३|| बालकपृच्छादिभिरादिशब्दवासको विधिपिएडनिर्युक्तिप्रसिद्वैः, तथा आदरानादराभ्यां च योग्यमयोग्यं विज्ञाय तत्र च यद् योग्यं भ्रमण प्रायोग्यं प्रतिभाति तत् गृह्णाति वरवृषमामा जानीयात् कित् स्यमन्यद्वा भोजनं कियद् वा रकमित्येवं यद् यावत् प्रायोग्यं प्रतिभासते, ताबदू गृह्णीयात् ||५३॥
संघरषेतदेव सविशेषतरमाह
दव्यमाणे गणणा खारिय फोमिय तद्देव अका प । संचिग एमाणे अयोगसाहू पद्मरस ॥ ५४ ॥
"
व्यं प्रमाणं नाम इव्याणां गणना । यथा- एतावन्तोऽत्रैौदनभेदाः, एतावन्ति व शाकविधानानि इयन्तश्च खाद्यविशेषाः, एतावन्ति च द्राकापानकाऽऽदीनि, तथा कारितानि लवणखर पितानि शालानीत्यर्थः स्फोटित जीवासि तम् । एतत्सर्वे ज्ञातव्यम् । तथा श्रद्धा कालो भिक्षाया ज्ञातव्यः, अन्यथाऽवष्वष्कणाऽऽदयो दोषाः स्युः । तथा संविग्ना एकस्थाना एक नङ्घाटाऽऽत्मकाः प्रविशन्ति, ततः कल्पते, अ
1
साधु अनेकेषु साधुखद्वारेषु प्रविशासु न कल्पते, प तस्तत्र नियमादाधाकर्मसहिता श्रद्देशिकाऽऽदयः पञ्चदश दोषाः ॥ ५४ ॥
एतदेव विवरीषुः प्रथमतो अव्यप्रमाणमाहसतविमोदो खलु साली बीड़ी व कोदवे जबे य
Jain Education International
यायविधि
गोमरागच्याराकूर खज्जा पडणे गंविहा ।। ५५ ।। सप्तविधो, मकारोऽलाक्षणिकः श्रोदनः कूरः, तथा शालिः कन्नमशाख्यादिकूरः, वीहिः सामान्यतन्डुलौदनः, कोद्रव कूरो, यत्रकूरः, गोधूमकूरो, रालककूरः, अकृष्टपच्या ऽरण्य श्रीहिकूरश्च, खाद्यानि च अनेकविधानि ॥५५॥
मागविहाणा य तडा, खारिगमादीणि वंजणाई वा । स्वगादिपाचाणि य, नाउं तेसिं तु परिमाणं ॥ ५६ ॥ शाकविधानानि प्राजमनकानि कारिताऽऽहीनि श्रादिशब्दात् स्फोटित परिजन तथा खानि पानकानि आ दिशब्दाद बाकाऽऽदिपरिग्रहः । तेषामदिनाऽऽदीनां परिमाणं ज्ञात्वा ॥ ५६ ॥
किमिति ?, आह
परिमियसगदाणे, सूक्तम एगभतको । अपरिमिते आरेण वि, गेएह एवं तु जं जोगं || ७ || परिमिताने परिमितानां भक्कमेनिमित ये यावद्दशानां योग्यताका एक योग्यं तत्र भक्तं ग्राह्यमिति भावः । अपरिमिते अपरिमित. भक्तकदाने दशानामारतोऽपि नयानामष्टानां वा योग्यं यदुपस्कृतम्, तत्रैवं स्थानपरिमाणचिन्ताव्यतिरेकेण यद् योग्यं तद् यावत् पर्याप्तं गृह्णाति ॥५७॥
अाय जाणियन्त्रा, इहरा ओकणाssदयो दोसा । संवि संपाम एगो इयरेसु न पिता ॥ ५० ॥
,
अका भिकावेला ज्ञातव्या, इतरथाऽवष्वष्कणादयो दोषा भवेयुः । तथा 'संविगे' संविग्नानामेकः साटो यत्र प्रविशति तत्र गन्तव्यम् । इतरेषु यत्र बहवः सङ्घटिकाः प्रविशन्ति, तत्र न गच्छन्ति ||१८||
तेहिं गिना गस्सा, अहागमाई दवंति सच्चाई | अभंगसिरावेहो, अपाणजे यावज्जाई ॥ ५६ ॥ यदि स्वजनानां संबन्धी कोऽपि नानो वर्तते, ततस्तस्य चि. सवै करोति यदि वा वैद्यः साधुजनान जनोऽस्य कस्यापि ग्लानस्य क्रियां करोति, ततस्तत्र ग्यानो ज्ञातविधि नीयते यतस्तत्र ग्लानस्याज्य शिरावेधो ऽपानमपानकर्म नापनीयानि दापनीयानि एतानि सर्वाणि यथाकृतानि पुरः कर्मचारकर्मरहितानि भवन्ति ॥ एतदेव स्पष्टं भावयति
जइ नीयाण गिलाणो, नीश्रो विज्जो व कुणइ अन्नस्स । तत्य हुन पच्छकम्पं जाय अभंडमाई ॥ ६० ॥ यदि निजकानां संबन्धी ग्लानो, वैद्यो वा निजको ऽन्यस्य कुरुते किचित्सां, तत्र 'दु' निश्चितं न पश्चात्कर्माज्यङ्गाऽऽदिषु जायते । कथं न जायते ?, इत्याद
पुत्रं च मंगलडा, उप्पेर्ड जड़ करई गिहियाणं । सिरवेधन स्थिकमाइएन उ पच्छकम्मोउ ।। ६१ ।। पूर्वं यदि मा साथी 'उ' देशी पदमेतत् अहा पश्चादू गुहिकाणां गृहस्थानां करोत्यज्यङ्गम्, एतत् पश्चात्कर्म
For Private & Personal Use Only
www.jainelibrary.org