________________
पायविहि
स्वाध्यायेनाभावे च परीक्षितव्यः स पर्विश्वमा रुपायैः
1:11 29 11
तानेवाऽऽद्द
चरणकरणस्स सारो, भिक्खायरिया तत्र सज्जाओ । एत्थ परितम्ममाणे, तं जाणसु मंदसंविग्गं ॥ ३८ ॥ चरणं व्रतभ्रमणधर्माऽऽदि । उक्तं च "वयसमणधम्म संजमबेयावच्चं च प्रगुत्ती । नाणाइतियं तको हनिग्गड़ा इइ चरणनेया ॥ १ ॥ " ( सम्म०३ काराम ) करणं पिएमविशुरूषादि । उक्तं च-" पिंकविसोही समिती, भाषण पमिमा य इंदिय निरोहो । पमिलेहण गुसीओ, अभिग्गहा चैव करणं तु ॥१॥ ( ग० १ अधि० ) तस्य चरणकरणस्य सारो भिक्काचर्या, स्वाध्यायश्च ततोऽत्र त्रिकार्यायां स्वाध्याये च परिताम्यति शं मन्यते तं जानीत मन्दमम॥३८॥
39
(२००५) अभिधानराजेन्द्रः ।
चरणकरणस्स द्वारो, जिक्लायरिया सहेब सम्झायो । एस्य उज्जममाणे तं जासु तिब्वसंविग्गं ॥ २५ ॥ चरणकरणस्य सारो निक्काचर्या, तथैव स्वाध्यायः, ततोऽत्र भिकाचर्याssदाद्यच्छति, तं जानीत तीव्र संविग्नं, तदेवं स्थिस्थिरपरिज्ञानार्थे परीक्षा उक्ता ॥ ३९॥ संप्रति किमेष उप सचिन इति परीकार्थमाहकड़वे सहावेण प, अएयास्स व साहसं कहिवंते । मायपितिज्ञायजगिणी-नापुनाऽऽदिप तु ॥ ४० ॥ यथा स शृणोति तथा कैतवेन स्वभावेन वा अन्यस्य साधोः मातापितृभ्रातृभगिनीभार्यापुत्राऽऽदिषु विषये साध्यसं कथ्यते ॥४०॥
केन प्रकारेण १, इत्यत आहसिरकोट्टाकणारी प, कुणमाणाई तु पायवमिपाई । प्रमुख न गणिया, जो पति निष्पिवासोति ॥४१॥ मातापित्रादीनां शिरकुन कराना भायमाणानि पादपतितानि वाऽमुकेन न गणितानि एवं साध्यसे कमाने यो जस्पति अतीव खलु निष्पिपासो घोरहृदयः, न युज्यते नवमपीति ॥४१॥
सोनावतों परिवको, अपटीबद्धो बन जो एवं । सोइहिति केचियाऊ, नीया जे आसि संसारे १ ||४२|| स भावतः स्वशातेषु प्रतिबद्धो ज्ञातव्यो, न शक्तः स सोहुमुपसर्गानिति । यस्तु तथा साध्वसे कराने एवं भू संसारे सर्वजीवाः सर्वेषां पुत्रत्वाऽऽदिकमुपगताः, ते आसीरन् संसारभन्ते निजातयतः स शोचविध्यति कि वा मातापित्रादिनिः शोचितेर्ये निजान् संसाराद् न च संयमे पातयन्ति ? । स ज्ञातव्यो जावतः स्वजनेष्वप्रतियकः समर्थः सोडुमुपसर्गानिति ॥
मुद्दरागमादिहि प, वोर्स नाऊ रागवेरग्गं ।
नाक धिरं वाहे, मसहाय पेसर्वेति ततो ॥ ४३ ॥ यस्य ज्ञातविधिजिगमिषोः शोजनो मुखरागः, स ज्ञायते स्वजनषु भावतः प्रतिबद्धः, उपसर्गानसहिष्णुश्च यस्य तु न तथाविधो मुखरागः स्पष्टो लक्ष्यते स ज्ञेयो जावतः स्वजयप्रति सहिष्णुका उपसर्गान् । एवं मुखराम स्तेषां कातविधि गन्तुमिच्छतां रागं वैराज्यं च, तथा स्थि
Jain Education International
"
पायविहि
रगुण सकलमस्थिरं च ज्ञात्वा ततः स्थिरं भावतः स्वजनेस्वप्रतिवद्धं ससहायं सुरयः प्रेषयन्ति ॥४३॥
साम्बतमाऽऽगमपम्याक्या नार्थमाहबहुस्तो गीतो, बाहिरसत्थहिँ विरहितो इयरो | तब्वरी गच्छे, वारिमगसहायसहितो वा ॥ ४४ ॥ अब नामापासच्यते इसरोदागमो यो सखरहितः पतन गच्छेत् स्वजनबिधीक द्विपरीतो बने बागमथ यदि वा स्वयमल्पश्रुतोऽल्पाऽऽगमो वा तादृशसहायकसहितः ॥४४॥
"
तु
बहुश्रुतविशेषमाद
धम्मकड़ीवादीहि य, वस्तिमी संपरिवृढो । नेमित्तिएहिँ य तहा, गच्छछ सो अप्पछको उ ॥४५॥ धर्मक चिभिर्द्वित्रिप्रभृतिनिः वादकुशलैः तपस्विभिः षष्ठाधुमादिकारिभिर्माता निर्निमित संपरितो गच्छेअथ धर्मकयादयो बढ्यो न सन्ति जघन्यतोर्मध्यादिसहाय आरजे तत्र प्रवेशविधिमाह
पचाण वेन पषिमण, ग्रह पुण पत्ता पगे जविज्जाहि । बाहिरं उसद्धिं गएइति अस्य ।। ४६ ।।
यदि वेन्नायां स्थानं प्राप्तास्तर्हि समकालमेव सर्वेषां प्रवेशनम् । अथ पुनः प्रगे प्रजात एव प्राप्ता भवेयुस्तदा तं स्वजनं बहिः स्थापयित्वा वसतिमन्यत्र गृह्णन्ति ॥४६॥
पपिसीकुलेर्दि सहितो ताहे तु बच वहिये । वास पडिग्गहगमणं, नातिसिहाऽऽमणग्गढणं ॥ ४७ ॥ अन्यत्र सीतायां प्रतिपचितैः सहितस्ततो :यानात् तत्र वसतो वजति तत्र तायदावासो यावद्भिजा
ततः परागमनं विधेयम्। नत्र यदि प्राप्तायां निक्कावेलायां पतग्रहं गृहीत्वा व्रजन्ति तदा तत्कालमेत्र गृहन्ति भक्ताssदिकम्, अथ जिका वेलायाम प्राप्तायां तत्र पतदूग्रहं गृहीत्वा व्रजन्ति, निमन्त्रयन्ति च ते, तदा तत्क्षणमेव यल्लभन्ते सद् गुन्ति । अथ मुहूर्तानुगुण्यतः कृतनिकाकाः तत्र तत हिं यत्र पतग्रहं न नयन्ति तत्र च गत्वा नातिस्नेहः स्वज्ञातकानां दर्शनीयः, यदि पुनरतिस्नेहं दर्शयति, ततः -अनुरक्कोsस्माकमिति ज्ञात्वा ते उपसर्गयेयुः । तथा तत्र गतेनाssसनपरिग्रहः कर्तव्या न पुनरेवंनियम्-". मंचमा सातयेसु वा । अणायरियमज्जाणं, आसइत्तु सत्सु बा ॥१॥ ( २) आसनपरिप्रदाभावे हि अपभ्राजना नवति । तस्मादासने उपवेक्ष्यम् ||83||
19
सयमेव धम्मकड़ी, साप व निम्मुड़े कुणति ।
पपय तर्हि, कहेइ तल्लो अएणो ॥ ४८॥
यदि स स्वातिकसाधुः धर्मकयायां कुशलप्रायः शासनप्रत्य नीकाँध निरुत्तरान् कर्तुं समर्थः, ततः स्वयमेव तस्य धर्मकथा कचनाया भवति । अथ सोऽप्रत्युत्पन्नो नागमिका प्रतिपायकुशलो वा तदा तस्मिन्नप्रत्युत्पन्नेऽभ्यस्तल्लब्धिको धर्मकपालग्धिसपन्नः प्रत्युत्तरदानलब्धिसंपन्नश्च कथयति ॥४८॥ मनिया य पीढपदा, पन्नखाए य थिरनिमित्तं तु ।
For Private & Personal Use Only
www.jainelibrary.org