________________
(२००१) निधानराजेन्द्रः ।
वायविहि
विषहारमाह
"
नेच्छेति देवरा मे, जीवंते मम्मि इति विसं देना । प्रणेण वदावेश्या, समुरो वा से करे इमे ।। २६ ।। साधुं विचिन्तयेत्-अस्मिन् जीवति मां देवरा मोग्याच्यन्ति तस्मान्मारयामि केनाप्युपायेन नमिति विचिन्त्य स्वयं वा विषं दद्यात्, अन्येन वा दापयेत् । 'सयं च ससुरेण इत्यादिद्वारा से तस्य साथ श्वरो वा स्वयमिदं कुर्यात् ॥ २६ ॥ कि तदित्याहपंतवणवधरंजण, तस्स वि नीयन्नगा उ खुब्भेजा । या कमाइतो तु सो वऽतिवाएज एकतरं ||२७|| श्रस्तं दृष्ट्रा कुप्येव यथा एतेन मम दुहिता जीववीकृता, ततः कोपात् तस्य साधोः प्रान्तापणं प्रहारदानं बन्धनं या निगमादिनिरोपाचराद्वा निर्गमनं कुर्यात, कारयेत् वा तस्यापि च साधोः, निजका आत्मीयाः तमे मामवस्थां प्राप्तं दृष्ट्वा, ज्ञात्वा वा तुभ्येयुः, कोनाच श्वशुरेण समं युद्धं कुर्युः, तत्र परस्परमपावणाऽऽदि भूयात् । अथवा स एव साधुः कषायितः कषायोदयं प्राप्तः सन् एकतरं श्वशुरायतनमतिपातयेत् ॥२७॥
अत्र प्रायश्चित्तविधिमादएकम्मि दोसुती व मूखवडो तहेच पारंची।
ग्रह सो अतिवाज्जइ, पात्रइ पारंचियं ठाणं ॥ २८ ॥ एकस्मिन्नतिपातिते मूलप्रायश्चित्तमान् भवति द्वयोरतिपा तितयोरवस्थाच्या विषु प्रतिपातितेषु पाराची अथ स एव अतिपात्यते साधुस्तर्हि स यदि कथमपि जीवति ततः पाराचितं स्थानं प्राप्नोति ॥२८॥
अन्यान् दोषानाह
हवा विधम्मड्डा, साहू तेसिं घरे न गेण्डति ।
दोसssदिया, ताहे नीया जांसि इमं ॥ २७ ॥ अथ वेति प्रकारान्तरेण दोषकथनाने सावधा उद्गमदोषाऽऽदिभयात् तेषां गृहे न किमपि गृह्णन्ति, ततस्ते निजाः स्वजना इदं भणन्ति ॥ २९ ॥
किं तदस्याह अहं अणिमाणो आगमणे सज्ज कुणति एसो ओदावण हिंडते, पो लोगो व णं जयति ॥२०॥ अस्माकं गृहे किमप्यनिच्छन् एष आगमने लज्जनमयशस्का. रं करोति ! यतः अस्मिन् प्रतिगृदमन्यत्र भिक्षां हिएकमाने महती नूनमस्माकमपभ्राजना, लोको वाऽन्य इदं भणति ॥ ३० ॥ किसा नीलस्स विजयं न तरह दानं वि तुकों किव चि गेहे झुंज बुत्ते, भणाति नो कप्पियं जुंजे ॥ ३१ ॥
साधु निकामा केवि अन्ये स्वजनान् प्रतिःयथा यूयं कृपणा निजकस्याप्येकस्य प्राघूर्णकाऽऽगतस्य नक्क दातुं न शक् ततस्ते एवमुकाः सन्तः साधुसमीपमागत्य श्रुवते यावन्ति दिनानि यूयमत्र तिष्ठथ, तावन्माऽन्यत्र भिक्कामत, किं तु गृहे श्वम्, अन्यत्र निक्काटने हि महत्यस्माकमप
Jain Education International
यायविहि म्राजना । स एवमुक्तः साधुर्नयति- युष्मद्गृहे न भुजे, यतः अहं कपिकं मुझे तुम उमादिशेषाङ्क ३२॥ एवमुक्ते ते स्वजनाः प्राऽऽडुः
किं तं ति वीरमादी, ददामो दिने य जातिभज्जाओ। वैति सुते जायंते, पनिया से करा बहू पुचा ! ||१२||
किं तत् कपिः सा-यानि युष्माकं यथाप्रवृतानि कीराऽऽदीनि करवधिस्ते आहुः एतानि यथाप्रवृत्तानि दास्यामः । गाथायां " वर्तमानसामीप्ये वर्तमानवद्वा " ॥ ३ । ३ । १३१ ॥ इति वचनात् ततो इसे कीरादिके प्रातृभाषी सुताद कीराऽऽदीनि याचमान् प्रति हे पुत्राः ! बढ्यो ऽस्मा कं कराः पतिताः ॥३२॥
तानेवाऽऽद्ददहिगुलतेलकरा, तककरा चैत्र पामिया म्हं । रायकरपेचिया, समणकरा करा कोई ।। २३ ।। दधिकरन करगुड करतलकराम, तथा तककरा, अस्माकं पातिताः श्रमणैः । राजकरा अस्माकमपतन्, तैः सबैव प्रेरिता
मदे परं राजकरमेरितानामस्माकमयं भ्रमणक दुष्करोमित प्रभूतसपहरणात ॥३३॥
अ य तर्हि, नायविहिगमणे होंति दोसाओ । सम्दा छ न त कारणजाते भवे मम ॥ २४ ॥ एते अनन्तरोदिताः अन्ये चानुकाः, तत्र ज्ञातविधिगमने, दोषा भवन्ति, तस्माद् ज्ञातविधौ न गन्तव्यम् । एष उत्सर्गः । कारणे नग्नदल जाते पुनरपवादतो गमनं भवेत् ॥३४॥ तदेवाऽऽदगेलष्मकारणं, पानंग्गासति तर्हि तु गंतव्वं । जे छ समत्युवसम्गे, सहि ते अति भया ।। ३५ ।। ग्लानत्वकारणेन अन्यत्र प्रायोग्यस्य औषधाऽऽदेरसत्यभावे, उपलक्षणमेतद्-वैद्याभावे च तत्र गन्तव्यम् । तत्र वैद्यस्य, प्रायोग्यस्य भीषवस्थामाऽऽदेय प्रमाणत्वात् तत्र ये उपसर्गान् सोढुं समर्थाः, ते यतनया वक्ष्यमाणया यान्ति गच्छन्ति ॥३५॥
"
तामेव यतनामाद
बहिऍ प्रणापुच्छार, लहूगा लहुगो य दोच्चऽणापुच्छा । आयरियस वि लघुका, अपरिच्छिय पेसवंतस्स || ३६ || अत्र एवं सूत्रं पठति" नो से कप्पति धेरे श्रणापुच्छिता नायविदि एत्तए " इत्यादि । तंत्र यदि बहिः स्थविराणामनापृच्छया व्रजति, ततस्तस्य प्रायश्विन्तं चत्वारो लघुकाः, स्थविरान् श्रापृच्छय तैर्विसर्जितो यदि द्वितीयस्थविरान् श्र नापृच्छ्य व्रजति, ततो द्वितीयानापृष्ठायां मासलघु, आचायोऽपि यदि अपहितान् प्रेषयति, ततस्तस्यापरीक्षितान प्रेषयत्वारो लघुकाः प्रायधितम ३ ॥३६॥
तम्हा परिच्छ्यिन्त्रो, सज्जाए चैव जिक्खजावे य । थिरमचिरजापट्ठा, सो उनवाए हिमोहं तु ॥ ३७ ॥ यस पदमपरीतिमेपणे प्रतिस्थिस्थिरा
For Private & Personal Use Only
www.jainelibrary.org