________________
पायविहि
संजीवित परोच्यते ॥ १३ ॥ तदेवं करुणाद्वारे व्या श्यातम् ।
अथ रनग्धाहारमाह
अभिनयविरेां विग्गतपच्छ
जातो ।
,
1
यानं या व पुष्पं जवती तिति ॥ १४ ॥ कदाचित विभवेन दारिद्रयेणेत्यर्थः रिक्थं पूर्व पुरषोपार्जितं विरे ततोऽविरेकेण च रोपेस गृहान्निर्गत्य प्रवजितोऽनवत् पश्चाच्च स स्वजनवगों भ्रात्रादिक ऋकिमान जातः, ततो वसूनां रत्नानां पूर्ण भृतं स्थालं तन्ति यथा गृहस्थानमेतदिति॥१४॥ तस्स विडूण तयं, अह बोजकी ततो तु समुदिष्ठो । वत्ररोवितों संजमतो, एए दोसा हवंति तर्हि ॥ १५ ॥ तस्यापि साधोः तत् रत्नभृतं स्थालं दृष्ट्वा, अथानन्तरं ततो स्थानः समुः सम्प्राप्तः सतस्तेन संवाद व्यपरोधितः पते दोषास्त्रागमने भवन्ति ॥ १५ ॥
संप्रति "पमादी" इति व्याख्यानयन् प्रकारान्तरमाहअहवान दोज एते, अणे दोसा इवंति तत्य इमे । जेहिं तु संजमातो, चासिज्ज बुडितो तिम्रो ।। १६ ।। अथवा एतेऽनन्तरोदिता दोषा न भवेयुः, अन्ये इमे वक्ष्यमाणास्तत्र ज्ञातविधिगमने दोषा भवन्ति । यैः सुस्थितोऽपि स्थितकः सन् संयमाश्चात्यते ॥ १६ ॥
( २००५) अभिधानराजेन्द्रः ।
,
के ने दोषा इत्यतस्तत्संसूचकं द्वारगाथाद्वयमाहसरोवरऍपेक्षणाएँ हवसग्गे । पंथेरोयणभतर, ओजावणें अम्द कम्मकरा ॥ १७ ॥ बाघातो अलो, अजिजोग विसे सयं च ससुरणं । पंतवणपरं तं वा ते पातिवाति ॥ १० ॥ प्राक्रन्दस्थानद्वारं प्रथमम् । द्वितीयं श्वशुरेणापवर के किस इति द्वार तृतीयं चतुर्थमुपसर्गद्वार पञ्चमे पथि रोदनभृतके जार्या इति द्वारम् । षष्ठमपभ्राजनाद्वारम्यथाऽस्माकमेष कर्मकर आसीत् । सप्तमं द्वागघातद्वारम् । अ टममनुलोमद्वारम् । नवममजियोग्यद्वारम् । दशमं विषद्वारम् । ततः स्वयं श्वशुरेण प्रान्तापणबन्धरोधनानि क्रियन्ते ततः कोपात्तं श्वशुरं सोऽतिपालये विनाश्वे ते वाश्व
यः साधुमतिपालवेयुः इति एकादशं द्वारमिति कार गाथाद्वयसमासार्थः ॥ १७/१८ ॥ साम्प्रतमेतदेव विवरीषुः प्रथमत आक्रन्दस्थानधारमाहदीसंतावि हु णीया, पव्त्रयहिययं पि संपकँपेंति । कणकिणापि किं पुष्प, कुणमाथा एगसेज्जाए ? | १६ | सेनापती मृते स तत्र ज्ञातविधैा गतः, तत्र दृश्यमाना अपि निजकाः पर्वतहृदयमपि पर्वतसदृशमानसमपि साधुं संयमाद संपत्ति सम्यगन्तलमीनू प्रकर्षेण उपाययन्ति किं पुनरेकस्यां शय्यायां णानि रोनानि कुर्वाणाः,
66
सुतरां संपमा ॥ अदद्वाविवो, तेसिं सोचा उ नायगादीनां ।
पुण्यावर चरोपण, 'जाय अथाह ए को वि ॥ २० ॥
सीता इति पाठान्तरम् ।
५०२
Jain Education International
39
सोऽधिकृ ने स्थितः पूर्व
करुणकृपणं यथा- 'जाता वयमनाथाः, भविष्यामः सर्वेषां परिज वाश्पदम् इति वाकयर्थः ५० गतमाक्रन्द स्थानम् ।
ते ज्ञानकाः कन्दन्ति अपर
रो
यायविहि
अधुना " ससुरतवरण " इत्यादि द्वारमाहमहिलाऍ समं बोढुं ससुरणं ढक्कितो उ उन्चरो । नायविडियागयं ना. पेले उब्जाभिगसगाए ॥ २१ ॥ तस्य साधोः श्वशुरकः, तं तत्र समागतं साधुं दृष्ट्रा निजदु हितरं सर्वभूषितां कारयेत्कारत्वा च यदापन य, भिक्षार्थ वा तत्र समागतेन श्वशुरकेन महेलया भार्यया स ममपवर के द्वित्व अपवरको ढक्कितः - स्थगित धारः कृतः । रात्र उपलम्यैमाणः ।
प्रेरणाद्वारमादाधाधुं वरस्तस्य स्वकीयया उद्भामिकया प्रार्थया प्रेरयेत् संयमाद् ब्याबयेत् ॥ २१ ॥ गतं [प्रेरण / द्वारम् ।
साम्प्रतं चतुर्थमुपसंगद्वारं प्रतिपिपादायेषुरिदमाहमोदुम्मायकराई, उपसगाई करेड़ से परहे। जज्जा नहिँ तक विष पाजते ||२२|| भार्या 'ते' तस्य स्वजनविधिगतस्य सा विरहे मोहोन्मादकरात् उपसर्गात् अङ्गीकरोति स्वान भज्यते सद्यः ॥२२॥
संप्रति पंथरायणभतर ' इति व्याख्यानमाहकड़वे समावेश य, जतओ भोई पथि पंतावे | मुंडियं मे भयवं पंताचए कुषितो ॥ २३ ॥ साधुतविधिं गतस्तत्र च लज्जया भिक्कां न हिण्डते, तत उच्छ्रामकभिकार्यायां गतः तेषां च ज्ञातकानां क्षेत्रं पथितत्र कै तवेन वा स्त्रभावेन वा तस्य भार्या नृतकेन समं कुत्रं गता, तत्र सभृतकः कैतवेन स्वभावेन वा कर्मणि भार्यो ( १ ) ॥ २३ ॥ कम्मतो पन्त्रइतो, जतओ एसऽम्ह आसि मा बंदा । उधार दे पाये तसा दे ।। २४ ॥ कदाचित् स प्रत्रजितः कर्मकर आसीत्, ततस्तं बहुजनो - त्योऽनृतक आसीत् कर्मतः कर्मभासद प्रवजितः, तस्माद् मा वन्दिषत ।
बागधानद्वारमाह-चङ्क्रामक के उद्धामकनिक्षाचर्यागतेऽधिते साथ क्षुद्रे मूर्खे तस्य सा नृत्यागाददाति कुपिता सती गतिं घातयतीत्यर्थः ॥२४॥ अधुनाऽनुप्रोमोपसर्गमा
मा द्विज्जन कुलतंतू, घणगोत्तारं तु जणय मेगसुयं । स्थनमादी, अभिनोजेनं बसं ऐति ।। २५ । तस्य ज्ञात विधिगतस्य साधोङ्गीतविधिरेवं ब्रूयात् मा छिद्यतां बेदं यायात्, कुन्नतन्तुः कुलसन्तानः, तस्मात् धनरक्कमेकं सुप्रसाद जन, डीएसक
श्चित् उत्प्रव्रजेत् ।
अधुना अभियोग्यद्वारमा दमादमादिविशेषपरिषदः स्वजनस्तमात्मवशं नयन्ति ॥ २५॥
For Private & Personal Use Only
29
आदिशब्दात् बा तैरभियोग्य व
www.jainelibrary.org