________________
पायविहि
वि परिग्गहिवर ॥ ५ ॥ जे से तस्य पच्छागमणं पच्छाउने, से णो कप्पति पमिग्गहित्तए ॥ ६ ॥ जे से सत्य पच्चागमणे पुण्याते से कप्पति ॥ ७ ॥ निशब्दाद मिझुकी पातविधि स्वनभेद मागन्तुम् । 'से' तस्य न कल्पते स्थविरान् अनापृच्कृष तविधिमा गन्तुम् "कप्पति धेरे" श्वं प्राग्वत् (नो से कप इत्यादि) न 'से' तस्य कल्पते अल्पश्रुतस्य अगीतार्थस्य म. पागमस्य वढिःशास्त्रेष्वतिपरिचयभ्याऽविद्यमाननिजाऽऽगमस्यैकाकिनो ज्ञातविधिमा गन्तुम। कल्पते 'से' तस्य यस्तत्र गच्छे बहुतः सूत्रापेवा बागमां विधिमागन्तुम् । तत्र णमिति वाक्यालङ्कारे, तस्य ज्ञातविधिमागतस्य आगमनात् पश्चाद्य योयुकः उलोदनः । पूर्वायुक्त इति केचिद् व्याचकते - आगमनात्पूर्व यामारी रचनाय अपरे ध्यायते गमनापूर्व पा काय समीहितम् । एतद् मतद्वयमप्यसङ्गतम; आरब्धे, समीहिते पुनः संभवत्युक्तइतिआगमनापूर्व गृदस्यमानः स तदुलो, नाम 'सस्नेहः सूपः स कते प्रतिदीतुम योग तत्र पूर्वमागताः साधव इति हेतोः पश्चादायुक्तः प्रव लोनो वा ना कल्पते प्रति
तुम
(२००४) अभिधानराजेन्द्रः ।
-
Jain Education International
चा
पार्थः।
ser भारयकारो ज्ञानविधिपदं व्याख्यानयतिम्यापितिसंबंधो, पुण्वं पच्छा व संधुवा जे छ | एमो खबु पायविही-गे भेया य एकेके ॥ ३ ॥ मातृद्वारेण, पितृद्वारेण च यः संबन्ध एष ज्ञातबिधिः। अथवा-ये पूर्वसंस्तुता मातापित्रादयः च पश्चात् संस्तुताः श्वश्यरादयः । एष समस्तोऽपि शातविधिः, एकैकस्मिश्च मातृद्वारे, पितृद्वारे वा यदि वा पूर्वसंस्तुतेा संस्तुते वाऽनेके मेदाः । मनेन विधिशब्दो भेदवाची व्याख्यातः ॥३॥ अधुना निर्युकविस्तरःनागविगि लगा, आणाऽऽदि विराजमाऽऽपाए । संजपत्रिराहणा खलु, उग्गमदोसा तहिं होज्जा ॥ ४ ॥
निष्कारणे विधिनाऽपि ज्ञातविधौ गमनं करोति तर्हि प्रायचितं चत्वारो लघुकाः, तथा भाझाऽऽदयो दोषाः, तथा संयमे आत्मनि च विराधना । तत्र संयमविराधना, यतस्तत्र खलु निश्चितमुरुमदोषा श्रधाकर्माऽऽदयो नवेयुः ॥४॥
कथमुनमदोषा भवेयुः ?, अत आहदुभलाभासमा, नीया नेढेगा माइकम्मादी | चिरश्रागयस्म कुज्जा, जग्गमदोसं तु एगतरं ॥ ५ ॥ डुलेनन्नाभाः खसु श्रमाः, तथा महता देनास्माकं बन्दापनाय नीता निर्गताः, ततत्रिरादागतस्याऽऽत्मस्वजनस्य तस्य प्राघूर्णत्वकरणायोफमदोषमा धाक मऽिऽदिकमेकतरं कुर्यात् ॥ ५॥ इति संजय एसा पिराहणा होइमा उ आयाए । छगन्नगसेावतिकलु - परगण्याले य एमादी ॥ ६ ॥ इति पचममुना प्रकारेण पषा अनन्तरोदिता, संयमे विराधना भवति । श्रात्मविराधना पुनरियं वक्ष्यमाणा - छागड
मायबहि हान सेनापती मृते समागते करुणादिने, स्थानतेस्थाने डोकते, मादी ॥६॥
तत्र यथा छागदृष्टान्तेनाभिसमीहिते सेनापतौ मृते तस्मिन् आगते आत्मविराधना भवति, तथा नावयति
जह रोगस्सा, मंसं मज्जारएण प्रक्खित्तं ।
सो असं मग्गः इणमो व तत्याऽऽतो ॥ ७ ॥ कटपोसीए, गजबकाए उछालो तत्थ । सुधा व सो बढितो, पके आत सि नाऊणं ॥ ८ ॥
यथा राज्ञा सुपस्य सुपकारस्य मांसं मार्जारेणाऽऽक्षिप्तं नीतं, ततः स सुपकारो जीतोऽर्दनो जातो मांसं मृगयते, तस्मिँश्च मृगयमाणे तत्र महानसे भयमतर्कितः कटुभाण्डपोट्टलिकया गलबद्धया युक्तश्छाग आयातः सन् सुपेन सूपकारेण मारितः 'थके' प्रस्तावे 'भाता' इति ज्ञात्वा । एष दृष्टान्तः ॥७ION साम्प्रतमुपनयमाद
एवं
आई ताई मर्गति से समतेण ।
सोय ता संपत्तो, बबरोवितो संजमा तेहिं ॥ ए ॥
सूपकार व तस्य साघोर्ये स्वजनाः तेषां सेनापतिर्मृतः ततस्तानि जनकपानि मानुषाणि (अ) म. शरणानि से भ्रमीतून सेनापतिभ्रातरमात्मीयं समन्ततो भू गयन्ते स च मृम्यमाणः सवेच संप्राप्तः तनस्तं समुपस्थि ताः स्वजनाः, वयं परिभूता भविष्यामो न च त्वयि नाथे विद्य माने परिवोऽस्माकं युक्तः, तस्मात् कुरु प्रसादमित्येवं तैरुपसर्ग्यमाणः संयमादू व्यपरोपितः ॥ ६॥
1
संप्रति करणद्वारमाह
सेणावती मतो तू, भाय पिया वा वि तस्स जो आसी । अटो व नत्थि अरिहो, नवरि इमो तत्थ संपत्तो ॥ १०॥ सेनापति यो छाता पिता वा मासीत् सोऽपि तावडू सेनापतिर्मृतः, मृतः, अन्यश्च तस्मिन् गृहे अह योग्यः सेनापतित्वस्य, नास्ति, नवरमयमेव योग्यः, स च तत्र संप्राप्तः ॥ १० ॥
तो कलु का विति अणाड़ा वयं विद्या तुमए । माय मा सेणावति लच्छी संकामो अनं ।। ११ ।। ततस्तत्संप्राप्यनन्तरं ते स्वजनाः करुणं क्रन्दन्तो ब्रुवते त्रयमनाथास्त्वया विना । श्यं च प्रत्यक्कत उपलभ्यमाना सेनापतिसारन्यं पुरुषान्तरं मा संक्रामतु ॥ ११ ॥
तं च कुलस्स पमाणं, बलविरियं तुज्जऽधीणमेयं च । पच्छावि पुणो धम्मं, काहिसि दाणि पसीयादि ||१२|| त्वं च कुलस्यास्य समस्तस्यापि कुलस्य प्रमाणम्, एतच बस्स्यादि वीर्थमान्तरसा समस्तस्यापि कुलस्य त पादपि त्वं धर्म करिष्यसि संप्रति पतदेवार्थये यत् सेनापतिपदप्रतिपश्या प्रसीद ॥ १२ ॥ एवं कारुणं इशी सोभितो तु सो तेहिं । ཞུ
1,
-
विज्जइ ताहे, संजमजीयाउ सो तेहिं ॥ १३ ॥ एवमुपदर्शितेन प्रकारेण कारुण्येन, ऋद्धा च तैः स्वजनैः स जोभितो लोभं प्रति ततो लोभणानन्तरं सः
For Private & Personal Use Only
www.jainelibrary.org