________________
(२००१) गामणय भाभिधानराजेन्छः ।
गयामप्पमाण णामणय-नामनय-पुं० । नामरूपमेव सर्वे बस्त्वित्येवं सिवा- होजत्थे पढिवत्ती, न वत्युधम्मो जया नामं ॥६५॥ तं व्यवसिते नये, (नयो.)
पदा वस्तुधर्मो नाम नेभ्यते, तदा वक्त्रा घटशम्दे समुबारिते नामनयमाद-"यतो नाम विना नास्ति, वस्तुनो प्रहणं ततः।। श्रोतः किमयमाह ?'इत्येवं संशय एव स्यात्, न घटप्रतिनमिव तद् यथा कुम्भो, मृदेवान्यो न वस्तुतः ॥१॥" तथादि- पत्तिः। अथवा घटशब्दे प्रोक्त पटप्रतिपत्तिलकणो विपर्ययः यत्प्रतीतावेव यस्य प्रतीतिः,तदेव तस्य स्वरूपम्। यथा मृत्प्रती- स्यात् । अथवा-'न जाने किमप्यनेनोक्तम' इति चित्तम्यामो. तावेव प्रतीयमानस्य घटस्य मृदेव रूपं, नामप्रतीतावेव प्रती- हेन वस्वप्रतिपत्तिरूपोऽनश्यवसाय: स्यात् । यदि बा-परयते वस्तु । न च बिनाऽपि नाम निर्विकल्पकाविज्ञानेन वस्तु- ब्धयाऽर्थे प्रतिपत्तिर्भवेत् कदाचिद् घटस्य, कदाचित् परस्य, प्रतीतिरस्तीति हेतोरसिद्धता,असर्वसंविदां वागरूपत्वात्। तथा कदाचितु स्तम्भस्येत्यादिन चैवं भवति, तस्मादू बस्तुधर्म च भर्तृहरिः-" चाग्रूपता चेद् बोधस्य, व्युत्क्रामेतेह शाश्वती । पव नाम । ति गाथाऽर्थः॥ ६॥ न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी " ॥१॥ यदि च
अपि चमामरूपमेव वस्तु न स्यात् । ततश्च तदवगतावपि वस्तु संश- वत्युस्स लक्खलक्षण-संववहाराऽविरोहसिकीओ। यादीनामन्यतममेव स्यात्। तथा च पूज्या:-"संसयविवजया
प्रनिहाणाऽहीणाओ, बुझी सहो य किरिया य ॥६॥ बा-उणज्जवसाओऽहवा जदिच्छाए । होज्जऽत्धे पडिवत्ती, न बत्युधम्मो जया णामं ॥ ६२॥" (विशे०) उत्त०१०। .
वस्तुनो जीवाऽऽदेः, किम ?, इत्याद-अभिधानाधीना नामा:--
यत्ताः।काः?, त्याह-वक्ष्यं च,लकणं च, संव्यवहारश्च सध्यानभस्मिंश्च नामाऽऽदिरूपचतुष्टये नामनयः प्रधानं नामव मन्यते । तत्र ये सुगतमतानुसारिणो "न ह्यय शब्दाः
क्षणसंव्यवहाराः,तेषामविरोधेनाऽविपर्ययेण सिद्धयः प्रतिष्ठाः।
तत्र मयं जीवस्वाऽऽदि, लकणमुपयोगः, संव्यवहारोऽध्येषणप्रे. सन्ति" इत्यादिवचनाद् नाम्नो वस्तुधर्भत्वमेव ने
पणादिः । तथा बुद्धिशब्द क्रियाश्च 'अभिधानाऽधीनाः' इत्यचन्ति, तान् प्रति नामनयः प्राऽऽह
त्राऽपि संबध्यते। तत्र बुकिर्वस्तुनिश्चयरूपा,शब्दोघटादित वत्धुसरूवं नामं, तप्पच्चय हेउओ सधम्म म ।
निरूपः, क्रिया चोरकेपणाऽवक्षेपणादिका । तस्मादति वत्थु नाऽणनिहाणा, हाजाऽभावो विवाऽवच्चो॥११॥ वस्तु सत्,तदाऽऽयत्तात्मलाभत्वात सर्वव्यवहारमानवचखि
गाथाऽर्थः ॥६३॥ विशे। नामनयस्यायमभिप्रायः-वस्तुनः स्वरूपं नाम, तत्प्रत्यय. हेतुत्वात्, स्वधर्मवत्, इह यद् यस्य प्रत्यय हेतुस्तत तस्य | णामणिप्फम-नामनिष्पन्न-पुंगाखाऽऽदिनामानिष्पनाश. धर्मः, यथा घटस्य स्वधर्मा रूपाऽऽदयः, यश्च यस्य धर्मों न | निचू०१ उ०। प्रवति मतत् तस्य प्रत्ययहेतुः, यथा घटस्य धोः पटस्य, णामणिमित्तत्त-नामानिमित्तत्व- ' नामनिमित्तं भामहतुक संपद्यते च घटाभिधानाद घटे संप्रत्ययः, तस्मात् तत् तस्य
। तद्भावस्तवम । नामप्रतिपाद्यगुणाऽऽत्मकत्वे, पो० १२ विव.। धर्मः, सिद्धश्च देतुरावयोः,घटशब्दात् पटाऽऽदिव्यवच्छेदम घट इति प्रतिपयनुभूतेः। सर्वे च वस्तु नामरूपतां न व्यनिचर
णामधेज-नामधेय-न । नामैब नामधेयम । "नामरूपभागाद तीति दर्शयन्नाद-(वत्थुमित्यादि ) यदि वस्तुनो नामरूपता न धेयः" । ७।२।१५८ । इति (हैम०) स्वाथै धेयप्रत्ययः । स्यात्, तदा तद् वस्त्वेव न भवेदिति संबन्धः । कुतः १,श्त्याह- सू०प्र० १० पाहु. १३ पाहु । प्रश्न । स्था० । प्रशस्ते अनभिधानादनिधानरहितत्वादित्यर्थः । अवाच्योनिधानरदि. नामनि, स्था०६०।दश। नि० चू।नं०। । पर्यातत्वमाऽननिधेयो योऽसावभावः षष्ठभूताऽऽदिलक्षणस्तबदिति यच नौ, अनु। रान्तः। इह यदनिधानरहितं तद् वस्त्वेव न भवति,यथाऽनि-णामधेजबई-नामधेयवती-स्त्री० । प्रशस्तनामधेयवत्याम् मा. धानरहितत्वेनाऽवाच्यः षष्ठनूतल कणोऽभावः; अनिधानरहितं
१७०१ भ०। च वस्त्वभ्युपगम्यते परैः, ततोऽवस्तुत्वमेचास्य नवेद्, अवस्तु. त्वे च कुतस्तत्प्रत्ययहेतुत्वसवणस्य देतोवृत्तिः, येमाऽनै कान्ति
णामपञ्चयफगपरूवणा-नामप्रत्ययस्पर्धकपरूपणा-स्त्री०। ना. कता स्यात् । तत्र तवृत्ती वा तस्यापि वस्तुत्वमेव मप्रत्ययस्य बन्धननामनिमित्तस्य शरीरप्रदेशस्पर्धकस्य प्रकप्रवेत्, स्वप्रत्ययजनकत्वात्, घटाइद्विवदिति। विपक एव वृ.
पणायाम् , क० प्र०ाह नामप्रत्ययस्पर्धकप्ररूपणायां पानुयोसेरजावाद् विरुद्ध ताऽप्यसंभविनोति । तस्माद् वस्तुधर्म एव
गद्वाराणि । तद्यथा-अविभागप्ररूपणा, बर्गणाप्ररूपणा, स्पर्धक. नामेति स्थितम् । न च 'नद्यास्तीरे गुमनृतशकटम' इत्यादिश.
प्ररूपणा, अन्तरप्ररूपणा, वर्गणापुङ्गलस्नेहाविनागसकलसमु. ब्दात् प्रवृत्तस्य कदाचिद् वस्त्वप्राप्तरवस्तुधर्मता तस्येत्याश
दायप्ररूपणा, स्थानप्ररूपणा चेति । (२३ गा.)क०प्र०। (पत. कुनीयम, प्रत्यक्षाऽऽदिप्रमाणानामपि तत्प्रसङ्गात्-तेज्योऽपि हि
सर्व बंध' शब्दे स्पष्टीभविष्यति) प्रवृत्तस्य कदाचिद् वस्त्वप्राप्तः। अबाधितेभ्यस्तेयः प्रवृत्ती णामपुरिस-नामपुरुष-पुं० । संझामात्रेण पुरुषे, सूत्र०१ श्रु०४ भवत्येवाऽर्धप्राप्तिरिति चेत्तदेतदिहापि समानम् , सुबिवेचि- अ०१ उ० । पुरुषेतिनाम्नि, स्था० ३ ठा० १००। सादानप्रणीत शब्दाद् वस्तुप्राप्तेरवाऽप्यवश्यंभावित्वात् श्त्यादि बत्र चक्तव्यम, तत्तु नोच्यते, ग्रन्थगहनताप्रसाद,
णामप्पमाण-नामप्रमाण-न। अर्धाभिधायके शब्दे, (अनु०) अन्यत्रोक्तत्वाच । ति गाथाऽर्थः॥ ६१॥
अथ नामप्रमाणम्किं च
से कि तं णामप्पमाणे? णामप्पमाणे जस्स णं जीवस्स वा संसयविवज्जया वा-गज्वमाअोवा जदिच्छाए ।। अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदु
५०१
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only